समाचारं

पाकशाला चतुराईपूर्वकं तन्तुयुक्तं खिडकं उद्घाटयति, १११ वर्गमीटर्-परिमितं सुन्दरं अलङ्कारं च आधुनिकत्रिशय्यागृहे परिणतम् अस्ति ।

2024-08-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परियोजनायाः क्षेत्रफलं १११ वर्गमीटर् अस्ति तथा च मूल्यं ३००,००० अस्ति परियोजनायाः निर्देशांकाः सन्ति : हाङ्गझौ, झेजियांग इत्यस्य नवीनीकरणार्थं स्वामिना यथासम्भवं न्यूनं वा अल्पं वा कठोरसज्जायाः उपयोगेन अधिकतमं परिवर्तनप्रभावं प्राप्तुं आशास्ति। डिजाइनरः अधिकतमं परिवर्तनप्रभावं प्राप्तुं तीक्ष्णं सटीकं च परिवर्तनबिन्दुं प्रयुङ्क्ते यदि पाकशाला बन्दः अस्ति तर्हि यदि भवान् इच्छति यत् सार्वजनिकक्षेत्रं अधिकं विशालं भवतु; भवन्तः इच्छन्ति यत् अन्तरिक्षं अधिकं सामञ्जस्यपूर्णं सुन्दरं च भवतु, लघुतः आंशिकं च बृहत् द्रष्टुं चापतत्त्वानां बहुवारं उपयोगं करोति तथा च समग्रस्थितिं प्रभावितं करोति, येन अधिकतमं प्रभावं प्राप्तुं शक्यते, परिष्कृतं गृहं अधिकं युक्तियुक्तं आरामदायकं च भवति। जीवनं च महत् जीवितं च।





▲मूल संरचना आरेख



▲तल विन्यास योजना



▲बाल्कनी-परिवेष्टनस्य अनन्तरं वासगृहं बहु विशालं जातम् रिक्तस्थानानां मध्ये संक्रमणं निर्मान्ति सोफायाः पृष्ठभूमिभित्तिः मुख्यतया दुग्धवत् श्वेतवर्णीयः भवति, तथा च उपरिभागः वर्णपृथक्करणस्य भागः टीवीपृष्ठभूमिभित्तिं यावत् विस्तृतः भवति, येन वलयसंरचना भवति, तथा च वासगृहे अधिकसमग्रं सौन्दर्यभावना भवति



▲वासगृहस्य समग्रवर्णस्वरः क्रीम-आधारितः अस्ति, यत्र भित्तिषु बालकनी-मन्त्रिमण्डलेषु च उष्णवर्णाः यथा भूरा, कॉफी, कारमेलः इत्यादयः मेलार्ड-रङ्गाः मृदु-साज-सज्जासु उपयुज्यन्ते the desired color.



▲अन्धकारमय-कॉफी-रङ्गस्य बुडापेस्ट-सोफायाः युग्मं कारमेल-रङ्गस्य लटकन-चित्रैः सह भवति, येन सोफायाः पार्श्वे रोलर-रैकः स्थापितः अस्ति, यः सुविधाजनकः, व्यावहारिकः, सुन्दरः च अस्ति दिवा कलाभूषणं कृत्वा रात्रौ आरामदायकं वातावरणं निर्माति।



▲टीवी-भित्तिः १५से.मी.अनियमित-टुकडानां त्रयः स्तराः अर्ध-कटित-सिलिण्डरं, खण्ड-आकारं च संयोजयन्ति ।



▲मूल पाकशाला बन्दः अस्ति, तथा च भोजनालयस्य पाकशालायाश्च मध्ये गतिरेखाः बहु युक्तियुक्ताः न सन्ति तथापि डिजाइनरः भोजनालयस्य पाकशालायाश्च मध्ये अन्तरक्रियां अधिकं प्रबलं कर्तुम् इच्छति स्म तथा च वृत्तेषु परितः न गत्वा गतिरेखाः अधिकं प्रत्यक्षं कर्तुम् इच्छति स्म। यतः भोजनकक्षस्य पाकशालायाश्च मध्ये विभाजनभित्तिस्य अधः अन्तरं भवति उपरितन-अर्धं विशालं खिडकीं उद्घाटयितुं पाकशालाद्वारस्य स्थाने मूलविस्तृत-पक्षीय-जाल-काचद्वारम् अपि स्थापितं अस्ति .



▲काचस्य तन्तु खिडकी प्रभावीरूपेण पाककाले तैलधूमान् पृथक् कर्तुं शक्नोति, तथा च पाकस्य अनन्तरं खाद्यस्थानांतरणबन्दरस्य रूपेण उपयोक्तुं शक्यते यत् दैनन्दिनप्रयोगाय वास्तवमेव सुरक्षिततरं अधिककुशलं च भवति।



▲नवीनतया योजितस्य साइडबोर्डस्य गभीरता प्रवेशमन्त्रिमण्डलस्य गभीरता 350mm भवति दक्षिणपार्श्वे रेफ्रिजरेटरः अपि अस्ति पार्श्वफलकस्य (योजनायां दृश्यते), पाकशालायाः संचालनस्थानं मुक्तं कृत्वा।



▲साइडबोर्डस्य उपरितनपृष्ठं चाप-रङ्गितद्वारपटलैः निर्मितं भवति, अन्तःस्थं च ठोसकाष्ठस्य लिबासेन चित्रितैः लघुगोलच्छिद्रैः अलङ्कृतं भवति साइडबोर्डः अत्यधिकं एकरसः न दृश्यते



▲श्वेतवर्णीयमन्त्रिमण्डलैः सह धूसरवर्णीयभित्तिलटाइलैः सह जलविभाजकं तन्तुजालकस्य अधः मन्त्रिमण्डले अवशिष्टम् अस्ति, येन सृज्यते वाष्प-अवकाश-आदि-उपकरणानाम् योजनाय स्थानं ।



▲द्वितीयशय्याकक्षस्य पार्श्वभित्तिः सम्पूर्णेन अलमारीया सह निर्मितः अस्ति ।



▲मुख्यशय्याकक्षे शय्यायाः पार्श्वे पृष्ठभूमिः वासगृहस्य सदृशः बहिः आकृतिः भवति, अलमारीतः बे खिडकीपर्यन्तं, अन्तरिक्षं अधिकं एकीकृतं भवति तथा च दृग्गततया कक्षस्य गभीरताम् आनयति।



▲मुख्यशय्याकक्षे शय्या बे खिडक्याः समीपे एव स्थापिता, शय्यायाः पार्श्वे मेजः च अलमारीयाः सह संयोजितः अस्ति, तत् किमपि स्वच्छतामृतस्थानं न त्यक्त्वा वायुना लम्बितम् अस्ति।



▲मुख्यशय्याकक्षे शय्या तातामीशय्यायाः आकारे भवति यस्य पृष्ठाश्रमः 40cm भवति, तस्य उपयोगेन प्रत्यक्षतया दैनन्दिन आवश्यकवस्तूनि स्थापयितुं शक्यते, यत् शय्यायाः पार्श्वे मेजस्य कार्यस्य बराबरम् अस्ति शय्यापार्श्वे दीपकः पठनप्रकाशरूपेण कार्यं करोति, उपरि अधः च प्रत्याहरितुं शक्यते ।