समाचारं

बेइपिआओ-नगरस्य बालिका स्वयमेव २४ वर्गमीटर्-परिमितं गृहं अलङ्कृतवती, यत् हवेली इव प्रभावी अस्ति! १.८m.202 व्यासस्य स्नानगृहे स्नानकुण्डः अपि अस्ति

2024-08-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा बीजिंग-नगरस्य विषयः आगच्छति तदा सर्वेषां भिन्न-भिन्न-दृष्टिकोणः चीन-देशस्य बहवः युवानः स्वप्नानां अनुसरणं कर्तुं स्थानम् अस्ति । अहम् अपि बेइपिआओ-सङ्घस्य सदस्यः अस्मि यत् अहम् अन्येभ्यः बेइपिआओ-जनानाम् अपेक्षया अधिकं भाग्यशाली अस्मि यत् अहं अन्तर्जाल-प्रवृत्तिं गृहीत्वा किञ्चित् धनं रक्षित्वा मम प्रथमं गृहं, केवलं २४ वर्गमीटर्-परिमितं "कैप्सूल-कक्षं" क्रेतुं शक्नोमि गृहं अतिलघुत्वात् अलङ्कारकाले अपि मया कष्टानि अभवन्, यतः अलङ्कारकम्पनयः एतादृशं लघु आदेशं स्वीकुर्वितुं न इच्छन्ति स्म, यत् अतीव लज्जाजनकम् आसीत् मम अन्यः विकल्पः नास्ति अपितु स्वयमेव तस्य डिजाइनं कृत्वा ततः तस्य संस्थापनार्थं स्वामी अन्वेष्टुम्।



एतत् गृहं नवीनीकरणात् पूर्वं यथा आसीत्, अस्तु, अतीव लघु अस्ति, परन्तु गृहं कियत् अपि लघु अस्ति, तथापि मम स्वस्य गृहम् एव अस्ति! अहम् अद्यापि आशासे यत् मम १.८ वर्गमीटर्-परिमितस्य स्नानगृहे बहुप्रतीक्षितं स्नानकुण्डं योजयितुं इत्यादीनां गृहस्य कृते मम सर्वाणि इच्छानि साकारं करिष्यामि ।



गृहं यथा लघु भवति तथा प्रत्येकस्य वर्गमीटर् स्थानस्य उपयोगः अधिकः अनुकूलः भवति, अतः मया कक्षस्य प्रत्येकं आकारं विवरणं च सटीकं कर्तव्यम् । मम कृते धूपपात्रस्य, शीतलकस्य, अलमारीयाः च परिमाणं मिलीमीटर् यावत् अस्ति।



गृहयोजना

प्रवेश



द्वारे प्रवेशानन्तरं वामे भित्तिविरुद्धं फ्लिप् जूतामन्त्रिमण्डलं निर्मितम् अस्ति, परन्तु साधारणजूतामन्त्रिमण्डलात् कृशतरं भवति, अत्यधिकं गलियाराक्षेत्रं ग्रहीतुं न शक्नोति उपरि समानविस्तारस्य भित्तिमन्त्रिमण्डलम् अपि निर्मितं भवति, यस्य उपयोगः मुख्यतया ऋतुतः बहिः जूतानां संग्रहणार्थं भवति ।

पाकशाला



जूतामन्त्रिमण्डलस्य विपरीतभागे मम पाकशाला अस्ति, यस्मिन् अन्तः निर्मितः इंडक्शन् कुकरः अस्ति यस्य अधः कृष्णजालं गृहे धूपपात्रम् अस्ति ।



रेन्ज हुडः तैलधूमस्य कारणेन आन्तरिकवायुस्य प्रदूषणं न्यूनीकर्तुं दृढचूषणयुक्तं पार्श्वशोषणप्रकारं स्वीकुर्वति ।



पाकशालायाः काउण्टरटॉपः अत्यन्तं कठिनः अस्ति, अतः अहं भित्तिषु यत् किमपि स्थापयितुं शक्नोति तत् सर्वं मया माइक्रोवेव ओवनं, तण्डुलपाकं च स्तम्भयितुं अलमारयः अपि उपयुज्यन्ते स्म, अतः अहं डेस्कटॉप् भण्डारणं प्रबन्धयितुं समर्थः अभवम्।



अहं धौतयन्त्रस्य मन्त्रिमण्डलस्य च अन्तरं न अपव्ययितवान्, मसालानां संग्रहणार्थं लम्बवत् दराजानाम् उपयोगं कृतवान् ।



ततः एकः सुन्दरः ins पर्दा रक्षायाः द्वितीया रेखा अस्ति यत् तैलस्य धूमस्य अन्तः प्रसरणं न भवति तत् सुन्दरं दृश्यते!

अतिथि भोजनालय



मया पूर्वमेव वासगृहे रेफ्रिजरेटरस्य भित्तिमन्त्रिमण्डलस्य च परिमाणं मापितं ते परिपूर्णाः सन्ति! मन्त्रिमण्डले मुख्यतया मम केचन दैनन्दिनानि आवश्यकवस्तूनि सन्ति, यथा कागदस्य तौलियाः, धूपपात्रस्य डिटर्जन्ट् इत्यादीनि यत् मया रियायतेन क्रीतानि तस्य पार्श्वे विकीर्णवस्तूनाम् संग्रहणार्थं ट्राली अपि अस्ति



भोजनमेजः मया IKEA इत्यस्मात् क्रीतवत्यः तन्तुयुक्तः मेजः अस्ति, यस्मिन् एकस्मिन् समये ४ जनाः भोजनं कर्तुं शक्नुवन्ति ।



भोजनालयस्य विपरीतभागे अलमारीनां टीवी-मन्त्रिमण्डलानां च पङ्क्तिः अस्ति, तत्र कोऽपि उपायः नास्ति, महिलानां वस्त्राणि स्थापयितुं बहु स्थानस्य आवश्यकता वर्तते।



तथापि मम वस्तुतः वस्त्रं तन्तुं कर्तुं रुचिः नास्ति, अतः मया अलमारीयाः अन्तःभागः द्वयोः स्तरयोः लम्बमानः इति डिजाइनः कृतः, येन मम अन्तः ग्रहणं बहिः स्थापनं च सुकरं भवति तस्य पार्श्वे खोखला स्थानं टीवी-मन्त्रिमण्डलम् अस्ति, शय्यायाः सम्मुखम्, अतः अहं शय्यायां शयनं कृत्वा टीवीं द्रष्टुं शक्नोमि ।



मया भण्डारणकार्ययुक्तं शय्या अपि चितम्, तदधः ऋतुकाले रजतानि कोटानि च स्थापितानि सन्ति ।



अहं प्रतिदिनं प्रातःकाले सूर्यप्रकाशे ताजाः भूत्वा वेषं धारयन् खिडकीपार्श्वे उत्तमप्रकाशयुक्तं दीर्घं मेजं स्थापयामि। मया शय्यायाः उपरि द्वौ अलमारौ निर्मितौ मम केचन प्रियाः अलङ्काराः स्थापयितुं द्विस्तरीयपर्दानां प्रकाश-अवरोध-प्रभावः अतीव उत्तमः भवति, रात्रौ निद्रायाः गुणवत्ता च अतीव उच्चा भवति!

नवीनीकरणात् पूर्वं स्नानगृहम्



मम डिजाइन-वृत्तेः "शिखरं" निम्नलिखितम् अस्ति वा मया पूर्वं उक्तं १.८ वर्गमीटर्-परिमितं स्नानगृहं अद्यापि स्मर्यते वा? पश्यतु, अलङ्कारात् पूर्वं एतत् एवम् आसीत् किं न तावत् जर्जरम् ।



तस्य परिकल्पनाय अहं शासकं गृहीत्वा अत्र पूर्णदिनं यावत् मापितवान्, अन्ततः एतत् एवम् अभवत् । खैर, भव्यं मोडं गणनीयम्! मुख्यतया त्रयः परिवर्तनाः सन्ति : एकः शौचालयस्य कोणं प्रति स्थानान्तरणम्, अन्यः शौचालयस्य विपरीतभागे कलशं स्थापयितुं, तृतीयः च तलस्य रेडिएटर् इत्यस्य स्थाने भित्ति-स्थापितेन स्थापनम् एवं मया स्वप्ने दृष्टे लघुस्नानकुण्डे एव स्थापयितुं शक्यते ।



मम स्नानगृहं लघु अस्ति चेदपि तस्मिन् सर्वं आवश्यकं भवति, आर्द्रशुष्कविच्छेदः अपि शॉवरपर्देद्वारा भवति ।



अवश्यं स्नानगृहे भण्डारणस्थानं भवितुमर्हति । स्नानकुण्डस्य भित्तिस्य च अन्तरं न त्यक्तवान् स्नानकुण्डस्य शोधनार्थं सर्वं अत्र अस्ति। तथापि मया अद्यापि अत्र स्नानकुण्डं इच्छन्तः मित्राणि स्मारयितुं आवश्यकं यत् एतत् वस्तुतः आलस्यपूर्णकर्क्कटरोगिणां कृते उपयुक्तं नास्ति! यतः टबस्य शोधनेन वास्तवमेव भवतः हृदयं भग्नं भवितुम् अर्हति!



कलशस्य उपरि दर्पणमन्त्रिमण्डलं भण्डारणयुक्तं भवति, तस्मिन् दन्तमूषकं, मुखशुद्धिकरणं च अन्यवस्तूनि स्थापितानि सन्ति, स्नानकुण्डस्य भित्तिस्थे विद्युत्तौल्यस्थाने तौलियाः स्थापिताः सन्ति



उपरिष्टाद् मम २४ वर्गमीटर्-परिमितस्य गृहस्य सम्पूर्णा अलङ्कारप्रक्रिया अस्ति किं न सुन्दरम्? यद्यपि अहं "कैप्सूल-कक्षः" इति स्वस्य उपहासं करोमि तथापि अन्तिम-डिजाइन-प्रभावः हवेली-प्रभावात् न्यूनः न भवेत् इति मन्ये!यथा मया मम मित्रमण्डले उक्तं यत् गम्भीरतापूर्वकं जीवनं स्वस्य प्रति मूलभूततमः आदरः एव । . सम्- विश्!