समाचारं

टोयोटा इत्यस्य "बुलेट" पुनः आगच्छति! २०२५ टोयोटा "प्रीविया" पदार्पण

2024-08-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तोयोता पूर्वस्य "बुलेट" इत्यस्य गोलशरीरस्य आकारः विशालः स्थानः च अस्य कारस्य कारणात् एव टोयोटा इत्यस्य पश्चात् एमपीवी इत्यस्य ठोस आधारः स्थापितः! परन्तु निरन्तरं उत्पादस्य अद्यतनीकरणेन टोयोटा "प्रीविया" कालस्य तालमेलं न गतवती, तदनन्तरं विकासे च क्रमेण स्वमित्रैः विस्मृता अधुना एव च, अस्य कारस्य नूतनाः वार्ताः प्राप्ताः। २०२५ तमस्य वर्षस्य टोयोटा "प्रीविया" इत्यस्य जासूसी-चित्रं विदेशेषु उजागरितम् अस्ति, एतत् नूतनं कारं किञ्चित् नूतनं तत्त्वानि अपि योजयति, पश्यामः च यत् किं किं आश्चर्यं आनेतुं शक्नोति।

अद्यापि रूपे गोलरूपेण आधिपत्यं वर्तते, यत् शास्त्रीयसंस्करणस्य निरन्तरता इति गणयितुं शक्यते, नूतनकारस्य सम्पूर्णं डिजाइनं च तुल्यकालिकरूपेण मुक्तं भवति, येन जनानां तुल्यकालिकरूपेण मुक्तदृश्यानुभवः प्राप्यते अग्रे नूतनः "Previa" द्विस्तरीयसंरचनाम् अङ्गीकुर्वति, यस्य उपरिभागः प्रकाशपट्टिकासमूहः अस्ति, पक्षद्वये एम्बेडेड् प्रकाशस्रोतानां उपयोगः भवति, मध्यभागः च LED प्रकाशपट्टिकाद्वारा सम्बद्धः अस्ति! कारस्य अग्रभागस्य केन्द्रे स्थितः टोयोटा LOGO तस्य परिचयं सूचयति । यद्यपि अधः भागः एकः एम्बेडेड् संरचनारूपेण दृश्यते तथापि अद्यापि अभूतपूर्वं अखण्डतां आनयति। अतः नूतनं वाहनम् अद्यापि पर्याप्तं आभामण्डलं सुनिश्चितं कर्तुं शक्नोति।

पार्श्वे आगत्य "गोली" तत्त्वं अद्यापि विस्तारितम् अस्ति, विशिष्टं च डिजाइनं पूर्वापेक्षया अधिकं प्रत्यक्षं भवति प्रथमं, मध्यस्थानं प्रगतिशीलकटिरेखायाः सह प्रस्तुतं भवति, कारं द्विधा विभजति, उपरिभागः च सुसज्जितः अस्ति गोपनीयताकाचः कारस्य अन्तः गोपनीयतां सुनिश्चितं करोति । अधोभागः टोयोटा सिएना इत्यस्मात् तत्त्वानि उधारं गृह्णाति, विशेषतः पृष्ठचक्रस्य भ्रूरूपं, यत् नूतनकारस्य मांसपेशीरूपं प्रकाशयति । अग्रे मुखस्य तुलने कारस्य पृष्ठभागे महत् परिवर्तनं जातम्, पृष्ठतः उत्तलसंरचना निर्मितवती, पुच्छप्रकाशाः अपि भेदकैः एलईडी-प्रकाशपट्टिकाभिः निर्मिताः सन्ति, ट्रंकस्य अधः भागः कारस्य अग्रभागस्य प्रतिध्वनिं करोति

आन्तरिकं दृष्ट्वा नूतनं "Previa" पूर्वापेक्षया सर्वथा भिन्नं डिजाइनशैलीं आनयति! आन्तरिकं अधिकतया प्रौद्योगिक्याः भावेन प्रस्तुतं भवति सर्वप्रथमं, सुगतिचक्रस्य स्थाने अधिकस्पोर्टी-तत्त्वस्य डिजाइनं कृतम् अस्ति, आन्तरिक-बटनाः अपि स्पर्श-तत्त्वैः सह दृश्यन्ते, यथा प्रौद्योगिक्याः भावः सुनिश्चितः भवति the in-line LCD in the main driving position, स्क्रीनस्य अतिरिक्तं, मध्ये निलम्बितः बहुमाध्यमः अपि परिष्करणस्पर्शः भवितुम् अर्हति, तस्य अधः च स्पर्शसंवेदनशीलकार्यक्षेत्राणां समुच्चयः अस्ति तदतिरिक्तं नूतनकारस्य गियरः अस्ति shifting method इत्यस्य स्थाने बटनस्य डिजाइनः अपि स्थापितः अस्ति । वयम् अपि अवलोकितवन्तः यत् केन्द्रकन्सोल् वक्रं डिजाइनं स्वीकुर्वति, यत् फ्रेंचकारस्य तत्त्वेभ्यः ऋणं ग्रहीतव्यम् ।

आसनविन्यासः, विद्यमानस्य ७-सीटर-संस्करणस्य निर्वाहस्य अतिरिक्तं, विशालं ८-सीटर-डिजाइनम् अपि योजयति, अस्य कारस्य विशिष्टः आकारः आधिकारिकघोषणानन्तरं एव घोषितुं शक्यते शक्तिदृष्ट्या अस्मिन् २.४एल, ३.५एल इति शक्तिप्रणालीद्वयं भवति, यस्य मेलनं ६-गतिस्वचालित-मैनुअल्-गियार्बॉक्स्-सहितं भविष्यति । अत्र वार्ता अस्ति यत् प्रमुखसंस्करणं चतुश्चक्रचालकप्रणालीं अपि सुसज्जितं भविष्यति! सम्प्रति बहुसंख्याकाः रेण्डरिङ्ग्स् लीक् कृताः सन्ति यत् भवन्तः एतत् कारं दृष्ट्वा किं चिन्तयिष्यन्ति, किं च अनुभविष्यन्ति इति।