समाचारं

मर्सिडीज-बेन्ज EQA तथा EQB शुद्धविद्युत् SUV इत्येतयोः नवीनपीढीयाः प्रारम्भः

2024-08-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[EV Vision Comprehensive Report] अद्य नूतना पीढीमर्सिडीज-बेन्ज EQAतथाEQBशुद्धविद्युत् एसयूवी मार्केट् मध्ये अस्ति, कुलम् ३ मॉडल् लॉन्च् कृतम्, यथा EQA 260 शुद्ध इलेक्ट्रिक SUV, EQB 260 शुद्ध इलेक्ट्रिक SUV तथा EQB 350 4MATIC शुद्ध इलेक्ट्रिक SUV, मूल्यं क्रमशः 322,000 युआन, 352,000 युआन, 428,000 युआन् च अस्ति

रूपस्य दृष्ट्या नूतनपीढीयाः EQA शुद्धविद्युत् SUV इत्यस्य गतिशीलः आकारः अस्ति, तस्य संकुचितशरीरवक्राः च तस्य अग्रणीव्यक्तित्वं दर्शयन्ति । नवीनपीढीयाः EQB शुद्धविद्युत् SUV इत्यस्य डिजाइनः G-वर्गस्य ऑफ-रोड्-वाहनस्य "वर्ग-पेटी"-आकारात् प्रेरितः अस्ति, तथा च अस्य अति-दीर्घ-चक्र-आधारः २८२९ मि.मी.

EQA तथा EQB शुद्धविद्युत् SUV इत्येतयोः नवीनपीढी प्रथमवारं प्रकाशमानतारकचिह्नानां उपयोगं करोति, नवीनाः थ्रू-टाइप् टेललाइट्स् अग्रे पृष्ठे च हेडलाइट्स् प्रतिध्वनयन्ति, तथा च मानकरूपेण प्रकाशितद्वारस्य सिलैः सुसज्जिताः सन्ति तस्मिन् एव काले EQA तथा EQB शुद्धविद्युत् SUV इत्येतयोः नवीनपीढीयाः सर्वे मानकरूपेण AMG शरीरशैल्याः घटकैः सुसज्जिताः सन्ति, तथा च 4 नवीनचक्राणां स्वकीयाः विशेषताः सन्ति, ये 18-19 इञ्च् व्याप्ताः सन्ति

काकपिट् इत्यस्मिन् EQA तथा EQB शुद्धविद्युत् SUV इत्यस्य नूतनपीढी नूतनं आन्तरिकं ट्रिमं, आसनवर्णं च प्रदाति, तथा च Burmester surround sound system Dolby Atmos गुणवत्तापूर्णसङ्गीतस्य प्लेबैकं समर्थयति नवसुसज्जितः व्यक्तिगतः अनुकरणध्वनितरङ्गः ४ प्रकारस्य परिवेशध्वनिप्रभावं प्रदाति । मानकस्वचालितवातानुकूलनप्रणाली स्मॉग् टर्मिनेटर ३.० इत्यनेन सुसज्जिता भवति यदा पीएम२.५ सूचकाङ्कः अत्यधिकः भवति तदा सर्वदा वाहनस्य अन्तः परिसञ्चरणकार्यं चालू कर्तुं शक्नोति

तदतिरिक्तं नवीनतया उन्नतस्य MBUX बुद्धिमान् मानव-सङ्गणक-अन्तर्क्रिया-प्रणाल्याः कार्यक्षमतायां अधिकं सुधारः कृतः, यत्र मानकरूपेण द्वय-निलम्बित-10.25-इञ्च्-प्रदर्शनानि सन्ति, तथा च नूतनं बहु-कार्य-क्रीडा-सुगति-चक्रं यत् एकस्मिन् समये द्वौ पटलौ नियन्त्रयितुं शक्नोति तृतीयपक्षस्य मनोरञ्जन-अनुप्रयोगेषु Tencent Video, Huoshan Cheyu, Himalaya, QQ Music च सन्ति । उन्नत "मनः-पठन-स्वर-सहायकः" द्वय-स्वर-आदेशान्, जागरण-रहित-कार्यं च समर्थयति, येन वार्तालापाः अधिकाः स्वाभाविकाः सुचारुः च भवन्ति ।

स्मार्टड्राइविंग् इत्यस्य दृष्ट्या EQA तथा EQB शुद्धविद्युत् SUV इत्यस्य नवीनपीढी स्मार्टपायलटदूरीसीमितकार्यैः सक्रियलेनकीपिंगसहायताप्रणालीभिः सह मानकरूपेण आगच्छति, येन L2 बुद्धिमान् ड्राइविंगसहायता प्राप्ता भवति यदा कार्यं चालू भवति तदा यानं स्वयमेव गतिं समायोजयितुं शक्नोति, लेन् मध्ये चालनं कुर्वन् एव तिष्ठति च ।

यदा रात्रौ पतति तदा मानक-अनुकूल-उच्च-पुञ्ज-सहायता-प्रणाली न केवलं स्पष्टं उच्च-पुञ्ज-प्रकाशं प्रदाति, अपितु अन्येषां चकाचौंधं परिहरितुं स्वयमेव निम्न-पुञ्जं प्रति स्विच् करोति गन्तव्यस्थानं प्राप्त्वा ग्राहकाः स्मार्टपार्किङ्गं चालू कृत्वा स्वयमेव वाहनस्य पार्किङ्गं प्रतीक्षितुं शक्नुवन्ति ।

बैटरी जीवनस्य दृष्ट्या नूतनपीढीयाः EQA तथा EQB शुद्धविद्युत् SUV इत्येतयोः CLTC परिचालनपरिधिः ६१९ किलोमीटर् ६०० किलोमीटर् यावत् भवति, तथा च ४५ निमेषेषु १०% तः ८०% पर्यन्तं बैटरी पुनः पूरयितुं शक्नोति दीर्घदूरस्य वाहनचालनस्य कृते EQ अनुकूलितं नेविगेशनकार्यं ग्राहकस्य विद्युत्-उपभोग-रणनीति-चिन्तन-टङ्कं भवति यत् एतत् वर्तमान-ऊर्जा-उपभोग-मूल्यानां, मार्ग-स्थितेः, चार्जिंग-स्थानकानाम् अन्येषां च सूचनानां आधारेण मार्गे इष्टतमं चार्जिंग-समाधानं प्रदातुं शक्नोति, येन ग्राहकाः बोलीं दातुं शक्नुवन्ति माइलेजचिन्तायाः विदाई।