समाचारं

स्वीडिश कलागुरु एण्डर्स् ज़ोर्न् इत्यस्य चित्राणां प्रशंसा

2024-08-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



एण्डर्स् लियोनार्ड् ज़ोर्न् १८७५ तमे वर्षे स्वस्य कलात्मकयात्राम् आरब्धवान्, ततः परं तस्य कलात्मकं जीवनं प्रदोषवत् उज्ज्वलं, तेजस्वी, आशापूर्णं च अस्ति १८८१ तमे वर्षे विश्वविद्यालयस्य बुद्ध्या स्वप्नैः च परिपूर्णः सः विश्वस्य चित्रकलायात्राम् आरब्धवान्, सम्पूर्णे यूके, स्पेन, इटली, फ्रान्सदेशेषु अपि च दूरस्थे बाल्कनद्वीपसमूहे अपि यात्रां कृतवान् प्रत्येकं विरामं प्रेरणास्रोतः आसीत्, तथा च प्रत्येकं लेखनीं स्थापयति स्म, सर्वेषु सौन्दर्यस्य अनन्त अन्वेषणं भवति।



पेरिस्-लण्डन्-नगरयोः कोमलदिनेषु तस्य कलात्मकहृदयस्य तीरे प्रभाववादस्य तरङ्गाः मन्दं लसन्ति स्म, तस्य हृदये प्रकाशस्य वर्णस्य च रहस्याः तारा इव उज्ज्वलतया प्रफुल्लिताः आसन् ततः परं ज़ोरनस्य कैनवासेषु नवीनाः परिष्कृताः, उज्ज्वलाः वसन्तसदृशाः दृश्याः प्रादुर्भूताः, तस्य ब्रशकार्यं स्निग्धं, पर्वतस्य स्पष्टवसन्तवत्, अधः गुर्गुरति, प्रत्यक्षतया हृदयं च स्पृशति। "जिब्राल्टर-जलसन्धिस्य परिदृश्यस्य परिदृश्यं", "द भिक्षुकस्य" गभीरता, "ग्रीष्मकालीन-मनोरञ्जनस्य" आनन्दः, "प्रेम-देवस्य" कोमलता च, एतानि जलरङ्ग-कृतिः सर्वाणि तस्य उदयमानतारकत्वेन तेजः प्रदर्शयन्ति जलरङ्गचित्रजगति एतावत् सुन्दरं सटीकं च यत् चित्रे जनानां कुहूकुहूः, वायुस्य कुहूकुहूः च श्रोतुं शक्यन्ते इव।



१८८८ तमे वर्षे ज़ोर्न् इत्यस्य कलात्मकयात्रा शान्ततया परिवर्तिता, तैलचित्रकला तस्य नूतनयात्रा अभवत् । सः विस्तृतानां साहसिकानां च ब्रशस्ट्रोक्-प्रयोगेन जगति सर्वेषां वस्तूनाम् प्रकाशस्य छायायाः च प्रवाहं गृह्णाति । तस्य परिवर्तनेन यूरोपीयचित्रजगति शीघ्रमेव तरङ्गाः उत्पन्नाः, चकाचौंधं जनयति च ।
१८९६ तमे वर्षे ज़ोर्न् महता गौरवेण स्वगृहनगरं प्रत्यागतवान्, मोरा पुनः तस्य कारणेन स्वस्य कलात्मकं तेजः पुनः प्राप्तवान् । तस्य परिदृश्यं विधाचित्रं च सजीवस्वीडिशग्रामीणचित्रवत् अस्ति, यत्र दैनन्दिनजीवनस्य परिचितानाम् उष्णदृश्यानां च सुकुमाररूपेण रूपरेखा कृता अस्ति । नग्नकृषकायाः ​​विषयः न केवलं तस्य कृतीषु शरीरस्य प्रदर्शनं, अपितु प्रकृतेः सौन्दर्यस्य, मानवस्वभावस्य निर्दोषतायाः च उत्सवः अपि अस्ति । यद्यपि केचन समीक्षकाः तस्य उत्कीर्णनानि चित्रस्य सीमां अतिक्रमयन्ति इति मन्यन्ते तथापि ज़ोर्न् स्वस्य आग्रहं करोति, कलां च दर्पणरूपेण उपयुज्य स्वस्य हृदये यथार्थतमं दृश्यं प्रतिबिम्बयति



तदतिरिक्तं ज़ोरन् इत्यस्य शिल्पानि अपि कलात्मकानि निधयः सन्ति येषां अवहेलना कर्तुं न शक्यते "फाउन्स् एण्ड् निम्फ्स्" इत्यस्य अद्वितीय आकर्षणेन सह तस्य मूर्तिकलावृत्तेः प्रतिनिधिकार्यं जातम्, येन तस्य विभिन्नकलाक्षेत्राणां मध्ये सहजतया गन्तुं क्षमता प्रदर्शिता अस्ति प्रसिद्धानां चित्रस्य क्षेत्रे सः स्वस्य उत्तमकौशलस्य उपयोगेन ग्रोवर क्लीव्लैण्ड्, विलियम हावर्ड टैफ्ट्, थिओडोर रूजवेल्ट् इत्यादीनां ऐतिहासिकदिग्गजानां शाश्वतचित्रं त्यक्तवान्
ज़ोरन् इत्यस्य कलात्मकयात्रा प्रकाशस्य, वर्णस्य, भावस्य, स्वप्नानां च विषये भव्यं साहसिकं कार्यं कृतवान् सः स्वस्य पेंटब्रशेन स्वस्य पौराणिकं अध्यायं लिखितवान्, येन भविष्यत्पुस्तकानि कलासमुद्रे उत्तरयुरोपतः सौन्दर्यस्य प्रशंसाम् कर्तुं शक्नुवन्ति।

















































चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।

प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।