समाचारं

केवलं सुन्दरी चित्रकारा अन्ना एव एतां चित्रशैलीं चित्रयितुं शक्नोति!प्रत्यक्षम्

2024-08-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

#तैलचित्रं अधिकं विशिष्टं कथं करणीयम्#



रूसी चित्रकारस्य अन्ना विनोग्राडोवा इत्यस्याः नाम एकः उज्ज्वलतारकः इव अस्ति, यः स्वस्य अद्वितीयकलादृष्टिकोणेन, अन्वेषणस्य अदम्यभावेन च समकालीनकलाजगत् प्रकाशयति १९७५ तमे वर्षे क्रास्नोडार्-नगरे जन्म प्राप्य प्राकृतिकसौन्दर्यैः सांस्कृतिकविरासतां च परिपूर्णा एषा भूमिः तस्याः भविष्यस्य कलात्मकसृष्टेः गहनबीजानि स्थापितवती इव दृश्यते बाल्यकालात् एव अन्ना असामान्यसंवेदनशीलतां वर्णानाम् आकृतीनां च प्रेम्णः प्रदर्शनं कृतवती एषा प्रतिभा, अनुरागः च तस्याः कलात्मकस्वप्नानां अनुसरणस्य मार्गे प्रवृत्ता ।



१९९४ तमे वर्षे यौवने कला-आकांक्षया परिपूर्णा अन्ना यारोस्लाव्-कलाविद्यालयस्य द्वारे प्रविष्टा । एषा एव तस्याः कलात्मकयात्रायाः आरम्भबिन्दुः आसीत् यद्यपि सा केवलं एकवर्षं यावत् स्थितवती तथापि एषः अल्पः अनुभवः तस्याः भविष्यस्य कलात्मकसृष्टेः ठोसः आधारः स्थापितः । विद्यालयदिनेषु अन्ना न केवलं व्यवस्थितरूपेण चित्रकलायां मूलभूतकौशलं ज्ञातवती, अपितु महत्त्वपूर्णं यत् सा हृदयेन कलां कथं अनुभवितव्यमिति ज्ञातवती, वर्णरेखायाः पृष्ठतः भावानाम् कथानां च स्पर्शं कर्तुं स्वात्मनः उपयोगं कर्तुं च ज्ञातवती

परन्तु उच्चतरकलावृत्तियुक्तायाः अन्नायाः कृते एषः आरम्भः एव । चित्रकला, मूर्तिकला, वास्तुकला च इति स्वप्नमहलस्य समीपं गन्तुं सा दृढतया यारोस्लावल् कलाविद्यालयं त्यक्त्वा कलासंस्थायाः अधिकव्यावसायिकतया सज्जतापाठ्यक्रमे समर्पिता १९९५ तमे वर्षे अयं निर्णयः निःसंदेहं तस्याः कलात्मकजीवने महत्त्वपूर्णः मोक्षबिन्दुः आसीत् ।



१९९६ तमे वर्षे दैवस्य चक्रं अन्नां रूसीकलानां पवित्रस्थानं - रेपिन् एकेडमी आफ् फाइन आर्ट्स् (IERepin) -नगरं प्रति नेतवान् । "रूसीकलानां पालना" इति नाम्ना प्रसिद्धः अयं विद्यालयः अनेकेषां कलागुरुणां युवानां प्रतिभानां च एकत्र आनयति अस्य गहनं कलात्मकविरासतां कठोरशिक्षणव्यवस्था च अन्नायाः कलात्मकवृद्ध्यर्थं उर्वरभूमिं प्रदाति अत्र सा न केवलं व्यवस्थितं कलाशिक्षां प्राप्तवती, अपितु एन.डी.ब्लोकिन्, एन.एन.लाइसाक्, वी.वी.पी.मेनोव, वी. रेइखेट् इत्यादिभिः कलागुरुभिः सह अध्ययनस्य सौभाग्यमपि प्राप्तवती एतेषां स्वामीणां वचनं कर्म च दीपवत् आसीत्, येन अन्नायाः कलात्मका अन्वेषणस्य मार्गः प्रकाशितः .

रेपिन् एकेडमी इत्यत्र वर्षत्रयस्य कालखण्डे अन्ना उत्सुकतापूर्वकं कलानां पोषकान् अवशोषयति स्म, तस्याः कृतीषु क्रमेण तस्याः अद्वितीयं व्यक्तिगतशैलीं गहनचिन्तनं च दर्शितम् सा समृद्धवर्णानां, सुकुमारानां ब्रशस्ट्रोक्णां च उपयोगेन स्वस्य आन्तरिकभावनानां विश्वनिरीक्षणैः सह कुशलतया एकीकृत्य, दृग्गतरूपेण प्रभावशालिनः दार्शनिकाः च कलाकृतयः निर्मातुं कुशलाः सन्ति अस्मिन् काले तस्याः कृतयः उद्योगात् ध्यानं, मान्यतां च प्राप्तुं आरब्धवन्तः, येन तस्याः भविष्यस्य कलात्मकसाधनानां ठोसः आधारः स्थापितः ।



रेपिन् एकेडमी त्यक्त्वा अन्ना कला अन्वेषणं, अनुसरणं च न त्यक्तवती । सा जानाति यत् सत्या कला अनन्तसृष्टिः आविष्कारः च अस्ति। अतः सा निरन्तरं नूतनानां कलामाध्यमानां अभिव्यक्तिप्रविधिनां च प्रयासं करोति, तैलचित्रकलातः शिल्पकलापर्यन्तं, स्थापनाकलातः डिजिटलकलापर्यन्तं, तस्याः कलात्मकसीमाः निरन्तरं विस्तारिताः सन्ति। तस्मिन् एव काले सा रूसस्य विश्वस्य च कलात्मकपरम्पराभ्यः प्रेरणाम् आकर्षयितुं न विस्मरति, पारम्परिकतत्त्वानि आधुनिकसंकल्पनाभिः सह एकीकृत्य समकालीनाः सांस्कृतिकरूपेण च समृद्धाः कलात्मकाः कार्याणि निर्मातुं न विस्मृतवती अन्नायाः कृतीषु प्रायः मानवस्वभावः, प्रकृतिः, समाजः इत्यादिषु विषयेषु गहनचिन्तनानि द्रष्टुं शक्नुमः । सा एकस्य कलाकारस्य अद्वितीयदृष्ट्या जगत् अवलोकयति, स्वविचारानाम्, धारणानां च अभिव्यक्तिं कर्तुं स्वकृतीनां उपयोगं करोति । तस्याः कृतीः न केवलं सौन्दर्यस्य अन्वेषणं, अपितु जीवनस्य, प्रेमस्य, आशायाः च स्तोत्रम् अपि सन्ति ।

























































































































चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।

प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।

प्रारम्भिकः फौविस्ट चित्रकारः︱फ्रेञ्चस्य चित्रकारस्य अल्बर्ट् मार्चेट् इत्यस्य तैलचित्रम्