समाचारं

"त्रयराज्यस्य रोमान्सः 8RE" "भाग्यः" प्रणाली परिचयः : परस्परं निर्माणं परस्परं संयमः च नित्यं परिवर्तमानः भवति

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २ दिनाङ्के कोएई टेक्मो इत्यनेन आधिकारिकतया "रोमान्स आफ् द थ्री किङ्ग्डम्स् ८ REMAKE" इत्यस्य "Fate" इति प्रणाल्याः परिचयः प्रकाशितः । अधिकारिणः अवदन् यत् "भाग्यम्" सेनापतयः मध्ये विशेषः सम्बन्धः अस्ति, यः "परस्परवृद्धिः" "परस्परसंयमः" इति द्वयोः प्रकारयोः विभक्तुं शक्यते । "परस्परवृद्धिः" मैत्रीपूर्णः सम्बन्धः अस्ति, यदा तु "परस्परप्रतिरोधः" दुष्टः सम्बन्धः अस्ति ।

आधिकारिक वेबसाइट लिङ्क>>>


"परस्परजीवनम्": १.

अन्यैः सामान्यैः सह निर्देशैः वा घटनाभिः वा संवादं कुर्वन्तु, ततः निश्चितसङ्ख्यायाः "अनुनादस्य" अनन्तरं "परस्परजीवनस्य" सम्बन्धः स्थापयितुं शक्यते यदा भाग्यं "परस्परजीवनं" भवति तदा क्रीडकः मूल्याङ्कनम्, आन्तरिककार्याणि, युद्धं वा इत्यादिषु विविधपरिस्थितौ साहाय्यं "समर्थनं" च प्राप्स्यति ।

"द्वंद":

यदा दैवः "परस्परविग्रहः" भवति तदा प्रतिद्वन्द्वी मिलितुं नकारयति, युद्धक्षेत्रे मिलित्वा क्रीडकस्य उपरि आक्रमणस्य अवसरान् अपि प्रतीक्षते, वैरभावं दर्शयति

इतिहासे येषां सैन्यसेनापतयः निकटसम्बन्धः अस्ति, तेषां आरम्भादेव "परस्परवृद्धिः" अथवा "परस्परसंयम" इति सम्बन्धः भवति, परन्तु सेनापतयः मध्ये सम्बन्धः गेमप्ले इत्यनेन सह परिवर्तते, ऐतिहासिकतथ्येषु एव सीमितः न भविष्यति पारस्परिकसम्बन्धाः । भिन्न-भिन्न-क्रीडा-प्रकारानुसारं भिन्न-भिन्न-विकासाः भविष्यन्ति, येन अस्य क्रीडायाः क्रीडा-प्रकारे महती उन्नतिः भवति ।


"Romance of the Three Kingdoms 8 REMAKE" इति Steam/PS5/PS4/Switch प्लेटफॉर्म् इत्यत्र अक्टोबर् २४ दिनाङ्के प्रारम्भः भविष्यति।एषः क्रीडा Simplified Chinese इत्यस्य समर्थनं करोति, अतः अत्रैव तिष्ठन्तु।