समाचारं

BEWS2024 मुख्यदौडः १८:०० वादने आरभ्यते, वर्णसङ्घर्षः मृत्युसमूहः

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

BEWS2024 इत्यनेन जर्मनीदेशस्य डोर्टमुण्ड्-नगरे अगस्तमासस्य २ दिनाङ्के अफलाइन-क्वालिफायर-क्रीडायाः आरम्भः कृतः । अस्मिन् अफलाइन-क्वालिफायर-क्रीडायां विश्वस्य सर्वेभ्यः भागेभ्यः कुलम् ९२ खिलाडयः आकृष्टाः आसन्, ततः परं षट् खिलाडयः, सोइन्, लियोन्, लेबी, लॉलिएट्, पाटो (ब्राजीलियन डार्क स्काई), जेन्स् (चिली डार्क स्काई) च उत्तिष्ठन्ति, अग्रे च अभवन् मुख्यपरिक्रमः ।


BEWS2024 मुख्यकार्यक्रमः आधिकारिकतया अगस्तमासस्य ३ दिनाङ्के १८:०० वादने आरभ्यते।वर्तमानकाले चीनदेशस्य द्वौ खिलाडौ रोमान्टिकः, कलरफुल् च भिन्न-भिन्न-अर्धेषु स्तः।


प्रथमे दौरस्य रोमान्सस्य प्रतिद्वन्द्वी Laby इति रोमान्सस्य सामर्थ्यं प्रथमपरिक्रमे यूडी-क्रीडकैः सह मिलनं उत्तमं समूहीकरणं भवितुमर्हति। तथापि, रोमान्स् इत्यस्य लेबीविरुद्धं विजयस्य दरः अतीव उच्चः नास्ति (WSB गतमासे लेबी इत्यनेन सह १-२ इति स्कोरेन पराजितः), तथा च BO3 मेलनं अधिकं यादृच्छिकं भवति, अतः प्रतियोगितायाः अयं दौरः अद्यापि सस्पेन्सेन परिपूर्णः अस्ति।

यदि लेबी पराजितः भवितुम् अर्हति तर्हि रोमान्सस्य द्वितीयपरिक्रमे प्रतिद्वन्द्वी FoCuS इति अधिकतया सम्भाव्यते। अस्मिन् वर्षे रोमान्स् तथा FoCuS इत्येतयोः अभिलेखाः ५५ इत्यस्य अत्यन्तं समीपे सन्ति कः विजयते कः हारितः च सर्वं खिलाडयः स्थले एव प्रदर्शनस्य उपरि निर्भरं भवति।


अपरपक्षे प्रथमपरिक्रमे कलरः प्रबलशत्रुः सोक् इत्यनेन सह सम्मुखीभूय । २०२४ तमे वर्षे कलरफुल्, सोक् च कुलम् ११ वारं मिलितवन्तौ, यत्र कलरफुल् इत्यस्य ५-६ इति किञ्चित् हानिः अभवत् कोष्ठकम् ।


एकदा अधः कोष्ठके भवति चेत् वर्णयुक्तः प्रतिद्वन्द्वी Lawliet भविष्यति । लॉलिएट् द्वयोः पक्षयोः मध्ये अन्तिमेषु ९ मेलनेषु ८ विजयं प्राप्तवान् अस्ति । एवं दृष्ट्वा अस्मिन् समये Color इत्यस्य समूहीकरणं वस्तुतः खतरनाकम् अस्ति यदि भवान् सावधानः नास्ति तर्हि भवान् पङ्क्तिबद्धरूपेण द्वौ क्रीडौ हारयितुं शक्नोति।

सौभाग्येन अधुना एव कलरः उत्तमरूपेण अस्ति (सः कतिपयदिनानि पूर्वमेव हैप्पी इत्यस्य पराजयं कृतवान् यद्यपि समूहः कठिनः अस्ति तथापि सः प्रबलविरोधिनां पराजयं कर्तुं शक्नोति इति मम विश्वासः।



नियमानुसारं प्रथमचरणस्य शीर्षचतुर्णां द्वितीयचरणं प्रति गमिष्यन्ति इति अपेक्षा अस्ति यत् चीनदेशस्य द्वयोः खिलाडयोः सफलतापूर्वकं सेमीफाइनल्-पर्यन्तं गन्तुं शक्यते।


स्पर्धा काल

शीर्ष १२: अगस्तमासस्य ३ दिनाङ्के १८:०० वादने

शीर्ष ४ : अगस्त ४ दिनाङ्कः २१:०० वादने

प्रतियोगिता प्रारूप

१२ तमस्य गोलस्य

BO3 द्विगुणं निष्कासनं, शीर्ष 4 नकआउट-परिक्रमेषु अग्रिमम्

*६ ऑनलाइन क्वालिफायर तथा शीर्ष २ ऑफलाइन क्वालिफायर प्रत्यक्षतया विजेता समूहे प्रवेशं करिष्यन्ति, यदा तु ऑफलाइन क्वालिफायर मध्ये ३-६ खिलाडयः हारितसमूहे स्थापिताः भविष्यन्ति।

शीर्ष ४

BO5 एकल समाप्ति, अन्तिमः BO7 अस्ति

टूर्नामेंट बोनस

कुलपुरस्कारः १०,००० डॉलरः

विजेता : $ 2,500

उपविजेता : $ 1,700

३/४ व्यक्तिः : USD ११००

५-६ जनाः : USD ८००

७-८ जनाः : USD ५००

९-१२ जनाः : USD २५०