समाचारं

विदेशीयमाध्यमाः "लज्जाजनक" दृश्ये केन्द्रीकृताः आसन् : ट्रस् एकः स्कॉटिश-उद्यमी च अश्वदौड-कार्यक्रमे उपस्थितौ, परन्तु ब्रिटिश-माध्यम-सम्वादकः केवलं स्थले साक्षात्कारस्य समये उत्तरस्य विषये एव ध्यानं दत्तवान्

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] ब्रिटिश "डेली टेलिग्राफ", "मेट्रो" इत्यादिमाध्यमानां समाचारानुसारं यूनाइटेड् किङ्ग्डम्-देशस्य गुड्वुड् रेसकोर्स् इत्यत्र अगस्तमासस्य २ दिनाङ्के अश्वदौडस्य आयोजनं कृतम्, तस्मिन् कार्यक्रमे ब्रिटिशस्य पूर्वप्रधानमन्त्री ट्रस् उपस्थितः . एकः ब्रिटिश-माध्यम-सम्वादकः अस्मिन् कार्यक्रमे साक्षात्कारे ट्रस्-इत्यस्य कृते "लज्जाजनक" दृश्यं प्राप्नोत् : ट्रस् स्कॉटिश-उद्यमी जेम्स् हे-इत्यनेन सह स्थितवान् आसीत् संवाददाता केवलं हे-इत्यस्य साक्षात्कारं कृतवान् न तु ट्रस्-इत्यस्य तस्य प्रतिक्रियारूपेण दैनिकतारपत्रादिमाध्यमेन उक्तं यत् संवाददातारः ट्रस् इत्यस्य परिचयं न कुर्वन्ति इति ।

ब्रिटिश-"डेली टेलिग्राफ्" इति प्रतिवेदनानुसारं ट्रस्-हे-योः एकत्र स्थितौ आस्ताम् यदा ब्रिटिश-टीवी-स्थानकस्य संवाददाता मैट् चैप्मैन्-इत्यनेन तेषां पार्श्वे आगत्य अश्व-दौड-विषये हे-इत्यस्य साक्षात्कारः कृतः प्रतिवेदने उक्तं यत् साक्षात्कारस्य दशकशः सेकेण्ड् यावत् ट्रस् धूपचक्षुषः धारयन् पार्श्वे स्थित्वा विस्तृतं स्मितं कृतवती आसीत्।

अगस्तमासस्य २ दिनाङ्के ट्रस् (वामभागे) हे (दक्षिणे) च अश्वदौडस्य आयोजने आस्ताम् ।स्रोतः - ब्रिटिशमीडिया विडियो स्क्रीनशॉट्

परन्तु ब्रिटिश-"डेली एक्स्प्रेस्" इत्यादिभिः माध्यमैः उक्तं यत् हे इत्यस्य वचनं समाप्तस्य अनन्तरं चैप्मैन् ट्रस् इत्यस्य साक्षात्कारं न कृतवान्, अपितु स्टूडियो-कर्मचारिणः वक्तुं दत्तवान् इति रेसिंग्-भाष्यकारः रिचर्ड-होयल्सः साक्षात्कारार्थिनः पार्श्वे स्थितः पुरुषः ट्रस् इति अवलोकयन् इव आसीत्, प्रधानमन्त्रित्वेन तस्य प्रदर्शनस्य उपहासं च कृतवान् ।

उपर्युक्तदृश्यस्य विषये अमेरिकनस्य "राजनैतिकसमाचारजालस्य" यूरोपीयसंस्करणेन उक्तं यत् ट्रस् इत्यस्य अवहेलना कृता, यत् "अति लज्जाजनकम्" आसीत् । दैनिकटेलिग्राफ् इत्यादीनि माध्यमानि च अवदन् यत् तस्मिन् समये चैप्मैन् ट्रस् इत्यस्य परिचयं न कृतवान् । ब्रिटिश- "मेट्रो" इति पत्रिकायां उक्तं यत् ट्रस् एकदा ब्रिटिश-प्रधानमन्त्रीरूपेण कार्यं कृतवती, परन्तु तस्याः कार्यकालः "सलादस्य शेल्फ्-लाइफ् इव दीर्घः नासीत्" ।

उपर्युक्तदृश्येन सामाजिकमाध्यमेषु अपि चर्चा उत्पन्ना अन्यः नेटिजनः अवदत् यत् ट्रस् "अस्य दृश्यस्य विषये अवश्यमेव क्रुद्धः भविष्यति" इति ।

ब्रिटिश-प्रसारण-निगमस्य (BBC) अन्येषां च माध्यमानां पूर्व-समाचारानुसारं २०२२ तमस्य वर्षस्य अक्टोबर्-मासे ट्रस्-महोदयेन सहसा प्रधानमन्त्रिपदस्य त्यागपत्रस्य घोषणा कृता, सा कार्यभारं स्वीकृत्य केवलं ४५ दिवसाभ्यन्तरे एव स्वस्य त्यागपत्रस्य घोषणां कृतवती, ब्रिटिश-इतिहासस्य सर्वाधिक-अल्पकालिक-प्रधानमन्त्री अभवत् . ब्रिटिश-"इकोनॉमिस्ट्" पत्रिकायाः ​​जालपुटे तदा उपहासः कृतः यत् "ट्रस् इत्यस्य पदं सलादस्य शेल्फ्-लाइफ् इव दीर्घं नास्ति" इति ।