समाचारं

डिङ्ग गैङ्गः - सावधानाः भवन्तु !अमेरिकी अर्थव्यवस्थायां उदयमानाः कृष्णमेघाः तूफानस्य निर्माणं कर्तुं शक्नुवन्ति

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


सम्पादकस्य टिप्पणी : १.२ अगस्त २०१८.चीनस्य रेनमिन् विश्वविद्यालयस्य चोङ्गयाङ्ग इन्स्टिट्यूट् फ़ॉर् फाइनेन्शियल स्टडीज इत्यस्य वरिष्ठः शोधकः, पीपुल्स डेली इत्यस्य वरिष्ठः संवाददाताडिंग गैङ्ग"Ding Gang Sees the World" WeChat सार्वजनिक खाते प्रकाशितेन टिप्पणीलेखेन अमेरिकी अर्थव्यवस्था उत्तमं प्रदर्शनं न करोति इति सूचितम्। एतेन शेयरबजारे तीव्रपतनः उत्पन्नः अस्ति ।अमेरिकाविनिर्माण-उद्योगः निरन्तरं संकुचति, बेरोजगारजनानाम् संख्या नूतन-उच्चतां प्राप्नोति, महङ्गानि च उपभोगं दमनं कुर्वन्ति ।एकदा अमेरिकी अर्थव्यवस्थासङ्गृह्य कृष्णमेघाः निर्मिताःतूफानस्य कारणेन वैश्विक आपूर्तिशृङ्खला बाधिता भविष्यति। वैश्विकवित्तीयविपण्यस्य स्थिरता अपि प्रभाविता भविष्यति।किन्तुअमेरिकी आर्थिकमन्दी केचन अनुकूलकारकाः अपि आनेतुं शक्नुवन्ति, यथा...फेड् व्याजदरेषु कटौतीं करोतिचीनीयकम्पनीनां निरन्तरं ध्यानं दातव्यम्अमेरिकी आर्थिकस्थितयः तथा...सुरक्षां सुनिश्चित्य अन्यैः देशैः सह आर्थिकव्यापारसहकार्यं सुदृढं कुर्वन्तु।अधुना लेखः निम्नलिखितरूपेण अग्रे प्रेषितः अस्ति ।














अमेरिकी अर्थव्यवस्थायाः उपरि कृष्णमेघाः सङ्गृह्यन्ते, येन शेयरबजारे तीव्रः पतनः अभवत् ।
किं हिंसकं तूफानं भविष्यति ?
यदा अमेरिकी अर्थव्यवस्थायाः उद्धारस्य सर्वाधिकं आवश्यकता भवति, निर्वाचनं च घोरप्रतिस्पर्धायाः कालखण्डे प्रविष्टः अस्ति, तदा फेडरल् रिजर्वस्य कृते "औषधं विहितं" कर्तुं वास्तवमेव कठिनं भवति!
अपि च वैश्विकभूराजनीतिषु तीव्रपरिवर्तनं भवति ।
किं रूस-युक्रेन-सङ्घर्षः वर्धते ? मध्यपूर्वे युद्धं भविष्यति वा ? किं विश्वस्य बृहत्तमा अर्थव्यवस्था अमेरिकादेशः द्वितीयबृहत्तम अर्थव्यवस्थायाः चीनविरुद्धं निरोधनीतिं तीव्रं करिष्यति ?
प्रथमं अमेरिकी-निर्माण-उद्योगं पश्यामः, यः अर्थव्यवस्थायाः बैरोमीटर्-मापकेषु अन्यतमः अस्ति ।
ISM इत्यस्य निर्माणस्य PMI-दत्तांशः दर्शयति यत्,अस्मिन् वर्षे मेमासात् आरभ्य विनिर्माण-उद्योगः संकुचनं प्राप्नोति । विनिर्माणक्रियाकलापः न्यूनः अभवत्, आदेशाः, उत्पादनं च न्यूनीकृतम्, व्यापारविश्वासः च न्यूनः अभवत् । विनिर्माण-उद्योगे दुर्बलता न केवलं रोजगारं प्रभावितं करोति, अपितु सम्पूर्णं आपूर्तिशृङ्खलां औद्योगिकशृङ्खलां च प्रभावितं करोति ।
अमेरिकी-नौकरी-विपणनं महामारी-पश्चात् किञ्चित् पुनः पुनः प्राप्तम्, परन्तु अद्यतन-दत्तांशैः तत् ज्ञायते२७ जुलै दिनाङ्के समाप्तस्य सप्ताहे अमेरिकादेशे प्रथमवारं बेरोजगारीलाभार्थम् आवेदनं कुर्वतां जनानां संख्या १४,००० इत्येव वर्धिता, २४९,००० यावत् एषा संख्या न केवलं अर्थशास्त्रज्ञानाम् अपेक्षितापेक्षया अधिका अस्ति, अपितु प्रायः एकवर्षे सर्वोच्चस्तरः अपि अस्ति
बेरोजगारीलाभान् निरन्तरं प्राप्यमाणानां जनानां संख्या अपि १८७७ लक्षं यावत् वर्धिता, यत् नवम्बर २०२१ तः सर्वोच्चस्तरः अस्ति ।श्रमविपण्यं दुर्बलं भवति, कम्पनयः नियुक्तिं न्यूनीकरोति वा परिच्छेदं वर्धयन्ति वा ।
फेडरल् रिजर्वस्य उच्चव्याजदरनीतेः अर्थव्यवस्थायां महत्त्वपूर्णः प्रभावः अभवत् ।
उच्चव्याजदरेण व्यवसायानां उपभोक्तृणां च ऋणव्ययस्य वृद्धिः भवति, निवेशं उपभोगं च निरुत्साहयति । यद्यपि फेडरल् रिजर्व् अस्मिन् वर्षे अन्ते व्याजदरेषु कटौतीं आरभुं शक्नोति तथापि वर्तमानस्य उच्चव्याजदरवातावरणेन अर्थव्यवस्थायां दबावः उत्पन्नः, एतान् दबावान् अवशोषयितुं समयः स्यात्
वेतनवृद्धिः मन्दतां प्राप्तवती, महङ्गानि अपि समस्यारूपेण एव सन्ति ।
दिसम्बर २०२०, २०१८.मैक्डोनाल्ड्स् इति एकस्य बिग् मैक् इत्यस्य औसतमूल्यं ४.८९ डॉलरं यावत् वर्धितम् । अस्मिन् वर्षे जनवरीमासे नवीनतमेन बिग् मैक् सूचकाङ्केन ज्ञातं यत् बिग् मैक् इत्यस्य औसतमूल्यं ५.६९ डॉलर अस्ति ।
उच्चमूल्यानां कारणेन उपभोक्तृणां क्रयशक्तिः दुर्बलतां प्राप्तवती, उपभोक्तृव्ययस्य प्रभावः च अभवत् । बहिः भोजनं इत्यादिषु उपभोगव्यवहारेषु न्यूनता उच्चमूल्यकवातावरणे उपभोक्तृणां सावधानवृत्तिं प्रतिबिम्बयति ।
महामारीकाले बृहत् अनुदानेन उत्तेजितः उपभोगप्रभावः अन्तर्धानं भवति ।
अमेरिकादेशः विश्वस्य बृहत्तमेषु उपभोक्तृविपण्येषु अन्यतमः अस्ति, तस्य आर्थिकमन्दी वैश्विकव्यापारं प्रत्यक्षतया प्रभावितं करिष्यति ।
एकदा तूफानस्य निर्माणं जातं चेत् चीन-यूरोपीयसङ्घ इत्यादीनां प्रमुखव्यापारसाझेदारानाम् निर्यातः प्रभावितः भविष्यति, वैश्विक-आपूर्ति-शृङ्खला च बाधिता भविष्यति ।
विशेषतः निर्यातनिर्भर अर्थव्यवस्थानां कृते अमेरिकीमाङ्गस्य न्यूनतायाः महत्त्वपूर्णः नकारात्मकः प्रभावः भविष्यति, विशेषतः सामाजिकस्थिरतायां।अस्मिन् अन्तर्भवति अन्तिमेषु वर्षेषु केषुचित् देशेषु चीनदेशात् कारखानानां स्थानान्तरणं कृतम्, यथा मेक्सिको, वियतनाम, भारतम् इत्यादयः । फलतः केषाञ्चन देशानाम् आन्तरिकसमाजः, राजनीतिः च अधिकं अस्थिरः भविष्यति, क्षेत्रीयसङ्घर्षस्य जोखिमः च वर्धते ।
अमेरिकी आर्थिकदत्तांशः नीतिपरिवर्तनं च वैश्विकवित्तीयबाजारस्य स्थिरतां प्रभावितं करिष्यति।उच्चव्याजदरेण उदयमानविपण्यतः पूंजीबहिः निरन्तरं भवति, परन्तु तस्य विपर्ययः न दृश्यते ।
अमेरिकी अर्थव्यवस्थायां मन्दता वैश्विक आर्थिकवृद्धिं कर्षयिष्यति। वैश्विक-अर्थव्यवस्थायाः इञ्जिनेषु अन्यतमत्वेन यदि अमेरिकी-अर्थव्यवस्थायाः क्षयः निरन्तरं भवति तर्हि वैश्विक-आर्थिक-वृद्धेः अपेक्षाः अपि न्यूनाः भविष्यन्ति, येन विभिन्न-देशानां आर्थिकनीतीः, विपण्य-अपेक्षाः च प्रभाविताः भविष्यन्ति
अमेरिकादेशः चीनस्य बृहत्तमेषु व्यापारिकसाझेदारेषु अन्यतमः अस्ति, अमेरिकादेशे आर्थिकमन्दतायाः प्रभावः चीनस्य अमेरिकादेशं प्रति निर्यातं निरन्तरं प्रभावितं करिष्यतिअमेरिकादेशस्य चीनदेशेन सह व्यापारयुद्धं अल्पकालीनरूपेण परिवर्तयितुं असम्भवम् अस्ति यत् केचन अमेरिकनविद्वांसः भविष्यवाणीं कुर्वन्ति यत् २०२५ तमे वर्षात् परं एषा "युद्धस्य स्थितिः" निरन्तरं भविष्यति इति ८३% सम्भावना अस्ति
आदेशानां न्यूनीकरणेन चीनस्य आन्तरिकं वृद्धिः भविष्यतिप्रतिस्पर्धा निगमलाभं रोजगारं च प्रभावितं करोति ।दीर्घकालं यावत् अमेरिकादेशं निर्यातं कुर्वन्तः लघुमध्यम-उद्यमानां कृते नूतनानि निर्यात-विपणयः अपि अधिकं कठिनाः भविष्यन्ति
शुल्कस्य वर्धनस्य, आपूर्तिशृङ्खलासमायोजनस्य च कारणात्, चीनस्य निर्यातितवस्तूनाम् व्ययः वर्धितः, यः आन्तरिकविपण्यं प्रति प्रसारितः भवितुम् अर्हति, यस्य परिणामेण...आयातित महङ्गानि दाबः वर्धते . वर्धमानः उत्पादनव्ययः अपि निगमलाभं आर्थिकवृद्धिं च अधिकं प्रभावितं करिष्यति।
यथा यथा अमेरिकी अर्थव्यवस्था मन्दं भवति तथा व्यापारयुद्धं निरन्तरं भवति तथा तथा बहवः अमेरिकीकम्पनयः चीनदेशस्य उपरि निर्भरतां न्यूनीकर्तुं स्वस्य आपूर्तिशृङ्खलानां समायोजनं निरन्तरं कर्तुं शक्नुवन्ति । तथा च एतादृशाः समायोजनानि मेक्सिको, वियतनाम, भारत इत्यादिषु देशेषु निरन्तरं स्थास्यन्ति, येन वैश्विकः आपूर्तिशृङ्खला औद्योगिकशृङ्खला च दीर्घकालं यावत् बाधिताः भविष्यन्ति।
यद्यपि अमेरिकी-आर्थिक-मन्दतायाः चीन-अर्थव्यवस्थायां बहवः नकारात्मकाः प्रभावाः सन्ति तथापि केचन अनुकूलाः कारकाः अपि सन्ति ।चीनीयकम्पनयः उत्तीर्णतां प्राप्तुं निरन्तरं परिश्रमं कर्तुं बाध्यन्तेअन्यैः देशैः सह आर्थिकव्यापारसहकार्यं सुदृढं कुर्वन्तु, अमेरिकीविपण्ये निर्भरतां न्यूनीकर्तुं औद्योगिकशृङ्खलायाः आपूर्तिशृङ्खलायाः च पुनर्निर्माणं कृत्वा, परन्तु एषा प्रक्रिया अधिका उबडखाबडः कठिनः च भविष्यति ।
फलतः चीनस्य व्यापकनिरोधस्य समर्थनार्थं अमेरिकादेशे पर्याप्तविपणनस्य औद्योगिकशक्तेः च अभावः भविष्यति ।वाशिङ्गटनं चीनदेशं बहिष्कृत्य व्यवस्थां निर्मातुं प्रयततेउच्च-अन्तम्प्रौद्योगिकी-उद्योग-शृङ्खलायाः "गठबन्धनः" अधिकाधिकं दरारं उजागरयिष्यति, तथा च हितविग्रहस्य कारणेन प्रासंगिकदेशेभ्यः पूर्णसमर्थनं प्राप्तुं कठिनं भविष्यति
अपि,अमेरिकी अर्थव्यवस्थायाः मन्दतायाः कारणेन फेड्-संस्थायाः दर-कटाहः भवितुम् अर्हति, येन वैश्विकवित्तीयबाजारेषु दबावः न्यूनीकरिष्यते तथा च चीनस्य पूंजीप्रवाहस्य मौद्रिकनीते च सकारात्मकः प्रभावः भवितुम् अर्हति।
अस्माभिः यत् अधिकं ध्यानं दातव्यं तत् अमेरिकी-अर्थव्यवस्थायां मन्दता, यस्य वैश्विक-भू-राजनीति-विषये महत् प्रभावः भविष्यति, यत्र गहन-परिवर्तनं भवति |.
एकतः एतेन अमेरिकादेशस्य आधिपत्यं किञ्चित्पर्यन्तं प्रभावितं भविष्यति । परन्तु सम्प्रति मुख्यं वस्तु तस्य आधिपत्यात्मकं निष्पादनक्षमतां दुर्बलीकरणं भवति। एकदा नूतनः राष्ट्रपतिः संकुचननीतिं स्वीकुर्वति तदा प्रासंगिकक्षेत्रीय-उष्णस्थानेषु संयुक्तराज्यस्य संलग्नतां तस्य सुरक्षानियन्त्रणं च प्रभावितं कर्तुं शक्नोति ।
परन्तु अपरपक्षे अमेरिकादेशः स्वस्य अर्थव्यवस्थायाः रोजगारस्य च रक्षणार्थं अधिकानि संरक्षणवादीनि उपायानि कर्तुं शक्नोति, येन वैश्विकव्यापारघर्षणं तीव्रं भविष्यति, अन्तर्राष्ट्रीयव्यापारव्यवस्थायाः स्थिरतां च प्रभावितं भविष्यति
अमेरिकादेशे आर्थिकमन्दतायाः वैश्विक-अर्थव्यवस्थायां चीन-अर्थव्यवस्थायां च मुख्यतया व्यापारे, वित्तीयबाजारेषु, आर्थिकवृद्धौ च महत्त्वपूर्णः प्रभावः भविष्यति यद्यपि केचन अनुकूलकारकाः सन्ति तथापि समग्रतया नकारात्मकप्रभावाः अधिकं ध्यानं अर्हन्ति ।