समाचारं

सिचुआन्नगरे आपत्कालः! द्वौ जनाः मृतौ, १२ जनाः अदृश्याः!

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्रोतः : सीसीटीवी न्यूज, चीन आपत्कालीन प्रबन्धन

अगस्तमासस्य ३ दिनाङ्के प्रातःकाले सिचुआन्-प्रान्तस्य काङ्गडिङ्ग-नगरस्य गुजा-नगरस्य रिडी-ग्रामे केचन गृहाणि प्रक्षालितानि अभवन्तेषु द्वौ मृतौ, १२ जनाः अदृश्याः सन्ति ।सम्प्रति आपदास्थितेः अधिकं सत्यापनम् क्रियते।


रिडी ग्राम, गुजा टाउन, काङ्गडिंग सिटी, सिचुआन प्रान्त।स्रोतः बैडू मानचित्र

पूर्वं सीसीटीवी-वार्तानुसारं अगस्त-मासस्य ३ दिनाङ्के प्रायः ३:३० वादने याकाङ्ग-द्रुतमार्गस्य काङ्गडिङ्ग्-लुडिङ्ग्-खण्डे प्रथमक्रमाङ्कस्य द्वितीयक्रमाङ्कस्य च सुरङ्गयोः मध्ये सेतुः आकस्मिकजलप्रलयस्य, मलिनप्रवाहस्य च कारणेन पतितः , एकं वाहनम् अपि पतितम्। 11:00 वादनतः 3, 2019 दिनाङ्के।काङ्गडिङ्गतः याआन्पर्यन्तं याकाङ्ग-द्रुतमार्गे त्रीणि वाहनानि पतितानि, तेषु एकः उद्धारितः, ५ जनाः अदृश्याः इति सत्यापितम् अस्ति ।

आपदायाः अनन्तरं गन्जी-प्रान्तेन उद्धारकार्यस्य व्यापकरूपेण प्रचारः कृतः । सम्प्रति कार्यं कर्तुं बहुविधाः उद्धारबलाः घटनास्थले आगताः सन्ति।

चीन-आपातकाल-प्रबन्धन-समाचारस्य अनुसारं अगस्त-मासस्य ३ दिनाङ्के ३:३० वादने सिचुआन्-प्रान्तस्य गन्जी-प्रान्तस्य काङ्गडिङ्ग्-नगरस्य गुजा-नगरस्य क्षेत्रे आकस्मिकं आकस्मिकजलप्रलयः, पङ्कस्खलनस्य च आपदा अभवत्, येन रिडी-सुरङ्ग-१ तः... याकाङ्ग-द्रुतमार्गस्य काङ्गडिङ्ग-लुडिंग्-खण्डे सुरङ्गः २ ध्वस्तः अभवत्, गुजा-नगरस्य रिडी-ग्रामे च गृहाणि प्रक्षालितानि, येन वाहनानि पतितानि, जनानां सम्पर्कः अपि नष्टः अभवत्

प्रतिवेदनं प्राप्त्वा आपत्कालीनप्रबन्धनमन्त्रालयस्य मन्त्री वाङ्ग क्षियाङ्गक्सी इत्यनेन तत्क्षणमेव जनानां संख्यायाः सत्यापनस्य व्यवस्था कृता, लापतानां जनानां अन्वेषणाय उद्धाराय च सर्वप्रयत्नाः कृता, गौणविपदानां निवारणाय वैज्ञानिकं कुशलं च उद्धारं च कृतम् . मन्त्रालयस्य नेता वाङ्ग कुन् इत्यनेन तत्क्षणमेव राष्ट्रिय-आपातकालीन-कमाण्ड-मुख्यालये सिचुआन-प्रान्तीय-आपातकालीन-प्रबन्धन-विभागस्य अग्नि-बचाव-दलस्य च सम्पर्कः कृतः यत् तेन स्थलगत-स्थितेः प्रेषणं, अवगमनं च कृत्वा आपत्कालीन-उद्धार-प्रतिक्रिया-कार्यस्य मार्गदर्शनं कृतम् आपत्कालीनप्रबन्धनमन्त्रालयेन भूवैज्ञानिकविपदानां कृते राष्ट्रियस्तरस्य त्रीणां आपत्कालीनप्रतिक्रियायाः आरम्भः कृतः। प्रेषणस्य अनन्तरं वाङ्ग कुन् इत्यस्य नेतृत्वे कार्यसमूहः उद्धारस्य निष्कासनस्य च मार्गदर्शनार्थं घटनास्थलं प्रति त्वरितम् आगतः । सम्प्रति सिचुआन्-प्रान्तीय-अग्निशामक-उद्धार-दलस्य २६८ जनाः ६५ वाहनानि च, चीन-अनेङ्ग-देशस्य ५५ जनाः, ३५ उपकरणानि च उद्धारं कर्तुं घटनास्थले प्रेषितानि सन्ति उद्धारकार्यं सघनरूपेण क्रियते।