समाचारं

NVIDIA, सहसा !

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीन कोष समाचार टेलर

Nvidia इत्यस्य चिप् इत्यत्र किमपि दोषः अस्ति!

डिजाइनदोषाणां कारणेन NVIDIA AI चिप् विमोचनं विलम्बितम्

"द इन्फॉर्मेशन" इत्यस्य अनुसारं एनवीडिया इत्यस्य योजनाकृतस्य आर्टिफिशियल इन्टेलिजेन्स् चिप् इत्यस्य डिजाइनदोषाणां कारणेन विलम्बः जातः अस्ति । प्रतिवेदने उक्तं यत् एषा वार्ता चिपस्य निर्माणे तस्य सर्वर हार्डवेयरस्य च निर्माणे सम्बद्धयोः अज्ञातजनयोः प्राप्ता।

एतानि चिप्स् मासत्रयं वा अधिकं वा विलम्बितुं शक्नुवन्ति स्म, यत् Nvidia इत्यस्य ग्राहकानाम् प्रभावं कर्तुं शक्नोति, यत्र Meta Platforms Inc., Google, Microsoft Corp.

एकस्य अज्ञातस्य माइक्रोसॉफ्ट-कर्मचारिणः मते एनविडिया-संस्थायाः अस्मिन् सप्ताहे माइक्रोसॉफ्ट-संस्थायाः सूचना अभवत् यत्...अस्य अत्यन्तं उन्नतस्य ब्लैकवेल् श्रृङ्खलायाः एआइ चिप् मॉडल् इत्यस्य प्रेषणं विलम्बं भविष्यति।

एतेषां विलम्बानां कारणात् २०२५ तमस्य वर्षस्य प्रथमत्रिमासे यावत् उच्चमात्रायां प्रेषणं न अपेक्षितम् ।

एनवीडिया अमेरिकीन्यायविभागेन अन्वेषणं क्रियते

तदतिरिक्तं अमेरिकीन्यायविभागः एनवीडियाद्वारा अधिग्रहणस्य अन्वेषणं कुर्वन् अस्ति तथा च एआइ-अनुप्रयोगानाम् समर्थनार्थं प्रयुक्तानां माइक्रोचिप्स-विक्रये अनुचित-आचरणं कृतवान् वा इति

प्रतिवेदनानुसारं .अमेरिकीन्यायविभागः इजरायलस्य स्टार्टअपस्य Run:ai इत्यस्य एनवीडिया इत्यस्य अधिग्रहणस्य समीक्षां कुर्वन् अस्ति, यस्य प्रौद्योगिकी ग्राफिक्स् प्रोसेसिंग् यूनिट् वर्चुअलाइजेशनस्य समर्थनं करोति ।

अमेरिकीन्यायविभागस्य अधिकारिणः एआइ चिप्स् विक्रयणं परितः व्यावसायिकप्रथानां विषये विशेषतया ध्यानं दत्त्वा एडवांस्ड माइक्रो डिवाइसेस् सहितं एनवीडिया इत्यस्य प्रतियोगिभिः सह सम्पर्कं कृतवन्तः। न्यायविभागः अन्वेषणं कुर्वन् अस्ति यत् एनवीडिया इत्यनेन क्लाउड् सेवाप्रदातृभ्यः विविधानि उत्पादनानि क्रेतुं दबावः कृतः वा इति।

एनवीडिया इत्यनेन एकं वक्तव्यं प्रकाशितं यत् कम्पनी "योग्यतानुसारं विजयं प्राप्नोति," सर्वेषां कानूनानां अनुपालनं करोति, नियामकानाम् आवश्यकतानुसारं यत्किमपि सूचनां प्रदास्यति च।

प्रौद्योगिक्याः स्टॉक्-प्रधानः नास्डैक-कम्पोजिट्-सूचकाङ्कः अद्यैव सुधारं प्राप्तवान्, यत् १० जुलै-दिनाङ्के उच्चतमस्थानात् १०% अधिकं पतितः पूर्वं, अनेकानाम् प्रौद्योगिकी-दिग्गजानां अर्जन-रिपोर्ट्-पत्रैः विपण्यं कम्पितम्, निवेशकाः अपि कृत्रिम-बुद्धि-अवधारणा-व्यवहारस्य स्थायित्वेन सह ग्रस्ताः सन्ति

अस्मिन् वर्षे आरम्भात् एनवीडिया इत्यस्य शेयरमूल्यं १२१% वर्धितम् अस्ति । अगस्तमासस्य २ दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं एनवीडिया इत्यस्य शेयरमूल्यं १०७.२७ अमेरिकीडॉलर् आसीत्, यस्य नवीनतमं विपण्यमूल्यं २.६ खरब अमेरिकीडॉलर् आसीत्, यत् १० जुलै दिनाङ्के उच्चतमस्थानात् २०% न्यूनम् अस्ति