समाचारं

अमेरिकीनिर्वाचनस्य मतदानदिवसं त्यक्त्वा बाइडेनस्य पुत्रस्य अवैधबन्दूकधारणप्रकरणस्य दण्डः नवम्बर् १३ दिनाङ्के निर्धारितः अस्ति

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीराष्ट्रपतिः बाइडेन् इत्यस्य पुत्रः हन्टर बाइडेन् तस्य पत्नी मेलिसा च स्वस्य गृहनगरे विल्मिङ्गटन, डेलावेर् इत्यत्र आपराधिकबन्दूकप्रकरणे विवादं कुर्वन्ति |

अगस्तमासस्य २ दिनाङ्के अमेरिकीसङ्घीयन्यायाधीशः शुक्रवासरे अवदत् यत् वर्तमानस्य अमेरिकीराष्ट्रपतिस्य बाइडेन् इत्यस्य पुत्रः हन्टर बाइडेन् इत्यस्य दण्डः नवम्बर् १३ दिनाङ्के डेलावेर्-नगरे बन्दुक-अपराधेषु दण्डितः भविष्यति। २०२४ तमे वर्षे राष्ट्रपतिनिर्वाचनस्य मतदानदिनात् अष्टदिनानि अनन्तरम् अस्ति ।

राष्ट्रपतिजो बाइडेन् इत्यस्य एकमात्रः जीवितः पुत्रः हन्टर बाइडेन् जूनमासे विल्मिङ्गटननगरस्य अमेरिकीजिल्लान्यायालये निर्णायकमण्डलेन अवैधरूपेण मादकद्रव्याणां प्रयोगं कुर्वन् रिवाल्वरस्य क्रयणस्य, धारणस्य च विषये त्रीणि आपराधिकगणनासु दोषी इति निर्णीतः

५४ वर्षीयः हन्टरः उपविष्टस्य अमेरिकीराष्ट्रपतिस्य प्रथमः बालकः अस्ति यः अपराधस्य दोषी अभवत् ।

अमेरिकीमाध्यमेषु उक्तं यत् हन्टर बाइडेन् २५ वर्षपर्यन्तं कारावासस्य सामना कर्तुं शक्नोति, परन्तु संघीयदण्डमार्गदर्शिकानुसारं न्यायाधीशः मर्लिन नोरेका तस्मै लघुतरं दण्डं दातुं शक्नोति यतोहि हन्टरः प्रथमवारं अपराधी अस्ति।

हन्टर बाइडेन् सितम्बरमासे लॉस एन्जल्सनगरस्य संघीयन्यायालये अन्यस्य आपराधिकविचाराणां सामनां करिष्यति। तत्र सः विगतकेषु वर्षेषु न्यूनातिन्यूनं १४ लक्षं डॉलरं करं न दत्तवान् इति आरोपात् उत्पन्नाः नव आरोपाः अभियुक्ताः ।

१८ जुलै दिनाङ्के हन्टर बाइडेन् इत्यस्य वकिलाः डेलावेर्-लॉस् एन्जल्स-प्रकरणयोः न्यायाधीशान् आरोपं निरस्तं कर्तुं पृष्टवन्तः ।

हन्टर बाइडेनस्य वकिलाः अमेरिकी सर्वोच्चन्यायालयस्य न्यायाधीशस्य क्लेरेन्स थॉमसस्य न्यायालयस्य प्रस्तावे न्यायविभागस्य विशेषवकीलस्य नियुक्तेः अधिकारं चुनौतीं दत्तवन्तः, फ्लोरिडा-सङ्घीयन्यायालयस्य नेतृत्वं कृतवन्तः तदनुसारं पूर्वराष्ट्रपति ट्रम्पस्य आपराधिकगुप्तदस्तावेजानां अभियोजनं खारिजं जातम्।

२०२३ तमस्य वर्षस्य अगस्तमासे अमेरिकी-महान्यायिकः मेरिक् गार्लैण्ड् इत्यनेन हन्टर बाइडेन् इत्यस्य अन्वेषणार्थं डेलावेर्-नगरस्य अभियोजकं डेविड् वेस् इत्येतम् विशेषाभियोजकरूपेण नियुक्तं, आवश्यके सति तस्य विरुद्धं मुकदमान् कर्तुं च

श्वेतभवनात् निर्गत्य ट्रम्पस्य गोपनीयदस्तावेजानां निबन्धनस्य, २०२० तमे वर्षे राष्ट्रपतिजो बाइडेन् इत्यनेन सह निर्वाचनहानिः पलटयितुं तस्य प्रयत्नाः च अन्वेष्टुं गारलैण्ड् जैक् स्मिथं विशेषवकीलरूपेण अपि नियुक्तवान्

गोपनीयदस्तावेजान् गुप्तरूपेण गोपयितुं ट्रम्पस्य प्रकरणं न्यायालयेन खारिजं कृतम्, यत् बाइडेन् पुत्रस्य करपरिहारप्रकरणे साहाय्यं कर्तुं शक्नोति

स्मिथः ट्रम्पविरुद्धयोः आपराधिकप्रकरणयोः ग्राण्डजूरी-अभियोगपत्राणि प्राप्तवान्, गोपनीयदस्तावेजप्रकरणं खारिजं कर्तुं फ्लोरिडा-देशस्य संघीयन्यायाधीशस्य गतमासे निर्णयस्य अपीलं कुर्वन् अस्ति। अमेरिकी सर्वोच्चन्यायालयस्य न्यायाधीशस्य थोमसस्य हाले कृतस्य निर्णयस्य उद्धृत्य विवेचनन्यायाधीशः ऐलीन कैनन् इत्यनेन स्मिथस्य विशेषाभियोजकरूपेण नियुक्तिः असंवैधानिकः इति निर्णयः कृतः ।

न्यायाधीशः कैनन्, न्यायाधीशः मर्लिन नोरेका च द्वौ अपि नियुक्तौ यदा ट्रम्पः अमेरिकादेशस्य राष्ट्रपतिः आसीत् ।

हन्टर बाइडेन् इत्यस्य कानूनीक्लेशाः, अव्यवस्थितः अतीतः च अमेरिकीमाध्यमानां निरन्तरं ध्यानं आकर्षितवान् यतः तस्य पिता बाइडेन् पुनः निर्वाचनार्थं धावति।

परन्तु अधुना राष्ट्रपतिः बाइडेन् जुलैमासस्य २१ दिनाङ्के दौडतः निवृत्तेः घोषणां कृतवान्, येन तस्य पुत्रस्य हन्टर बाइडेन् इत्यस्य राजनैतिकशस्त्ररूपेण संलग्नतायाः भूमिका महती दुर्बलतां प्राप्तवती।

यस्मिन् दिने बाइडेन् दौडं त्यक्तवान् तस्मिन् दिने सः रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य ट्रम्पस्य विरुद्धं उपराष्ट्रपतिं कमला हैरिस् इत्यस्याः उत्तराधिकारस्य समर्थनं प्रकटितवान् ।

शुक्रवासरे डेमोक्रेटिक-राष्ट्रिय-समितेः अध्यक्षः जेम्स् हैरिसनः अवदत् यत् हैरिस् इत्यनेन पर्याप्ताः प्रतिनिधिः प्राप्ताः येन तस्याः दलस्य नामाङ्कनं सुरक्षितं भवति, यद्यपि परिणामाः अद्यापि आधिकारिकतया न घोषिताः।

अमेरिकी डेमोक्रेटिकदलः आगामिसोमवासरे (अगस्तमासस्य ५ दिनाङ्के) आधिकारिकरूपेण निर्वाचनपरिणामस्य घोषणां करिष्यति।


बाइडेन् दौडतः निवृत्तः भूत्वा हैरिस् इत्यस्य राष्ट्रपतिपदार्थं प्रत्याययितुं समर्थनं घोषयति

अस्मिन् वसन्तऋतौ ट्रम्पः अमेरिकादेशस्य प्रथमः पूर्वराष्ट्रपतिः अभवत् यः अपराधस्य दोषी अभवत् । सः एकस्मिन् प्रकरणे दण्डस्य प्रतीक्षां कुर्वन् अस्ति यस्मिन् न्यूयॉर्कराज्यस्य न्यायालयस्य निर्णायकमण्डलेन सः २०१६ तमे वर्षे अश्लीलतारकं स्टॉर्मी डेनियल्स् इत्यस्मै हश-मनी-भुगतानसम्बद्धानां व्यापार-अभिलेखानां मिथ्याकरणं कृतवान् इति ज्ञातवान्

वाशिङ्गटन-नगरे आपराधिकनिर्वाचनहस्तक्षेपप्रकरणस्य अतिरिक्तं २०२० तमे वर्षे जॉर्जिया-निर्वाचने राष्ट्रपति-जो बाइडेन्-इत्यस्य समक्षं स्वस्य हानिः पलटयितुं प्रयत्नैः सम्बद्धैः अपराधैः अटलाण्टा-नगरस्य राज्यन्यायालये ट्रम्पस्य पृथक् आरोपः कृतः अस्ति

अग्रे पठनीयम् : १.

अग्रे पठनीयम् : १.