समाचारं

हैरिस् नामाङ्कनं ताडयति, भागीदारं अन्विष्यति

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

डेमोक्रेटिकराष्ट्रीयसमित्या द्वितीयदिने घोषितं यत् अमेरिकीउपराष्ट्रपतिः हैरिस् इत्यनेन डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य नामाङ्कनं सुरक्षितं कर्तुं पर्याप्तं दलप्रतिनिधिमतं प्राप्तम्।

प्रथमदिनस्य प्रातःकाले प्रायः ४७०० डेमोक्रेटिकप्रतिनिधिनां कृते ऑनलाइनमतदानं आरब्धम् । प्रायः सार्धदिनस्य मतदानस्य अनन्तरं डेमोक्रेटिक-राष्ट्रीयसमितेः अध्यक्षः जेमे हैरिसनः घोषितवान् यत् हैरिस् इत्यनेन नामाङ्कनं प्राप्तुं पर्याप्ताः प्रतिनिधिः प्राप्तः इति । समितिः ५ दिनाङ्के ऑनलाइन मतदानस्य समापनं कृत्वा आधिकारिकरूपेण परिणामस्य घोषणां करिष्यति इति अपेक्षा अस्ति। हैरिस्-अभियानेन उक्तं यत् हैरिस्-महोदयः २३५०-अधिकं मतं प्राप्तवान्, नामाङ्कनं ताडयितुं सीमां प्राप्तवान् ।

अगस्तमासस्य प्रथमे दिने अमेरिकादेशस्य उपराष्ट्रपतिः हैरिस् अमेरिकादेशस्य मेरिलैण्ड्-नगरे आसीत् ।स्रोतः - सिन्हुआ न्यूज एजेन्सी

२१ जुलै दिनाङ्के अमेरिकीराष्ट्रपतिः बाइडेन्, डेमोक्रेट्, राजनैतिकजनमतस्य दबावेन पुनः निर्वाचनार्थं त्यक्ष्यति इति घोषितवान्, तथा च हैरिस् इत्यस्य डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः भवितुम् "समर्थनं" कृतवान् डेमोक्रेटिक नेशनल् कन्वेन्शनस्य आयोजनं शिकागोनगरे अगस्तमासस्य १९ तः २२ पर्यन्तं भविष्यति, यस्मिन् डेमोक्रेटिकपक्षः दलस्य राष्ट्रपतिपदस्य उम्मीदवारस्य औपचारिकरूपेण नामाङ्कनं कर्तुं योजनां करोति। डेमोक्रेटिकपक्षः आशास्ति यत् यथाशीघ्रं दलस्य राष्ट्रपतिपदस्य उम्मीदवारस्य निर्धारणाय शीघ्रमेव ऑनलाइनमतदानं करिष्यति।

स्रोतः - सिन्हुआ न्यूज एजेन्सी

अमेरिकीमाध्यमानां समाचारानुसारं हैरिस् ५ दिनाङ्कात् परं स्वस्य रनिंग मेट् इत्यस्य घोषणां करिष्यति, ततः ६ दिनाङ्के फिलाडेल्फियानगरे प्रथमवारं संयुक्तप्रचारसभां करिष्यतः। हैरिस् इत्यस्य रनिंग मेट् इत्यस्य लोकप्रियाः उम्मीदवाराः पेन्सिल्वेनिया-राज्यस्य गवर्नर् शापिरो, एरिजोना-देशस्य सिनेटरः केली, केन्टकी-राज्यस्य गवर्नर् बेशियर् च सन्ति ।

ज्ञातव्यं यत् हैरिस् इत्यस्याः महिलापरिचयं अल्पसंख्यकपृष्ठभूमिं च विचार्य तस्याः कर्मचारी प्रचारविभागस्य विविधतां वर्धयितुं आशास्ति, प्रमुखस्विंग्राज्येषु श्वेतवर्णीयाः पुरुषराजनेतारः डेमोक्रेटिकपक्षस्य प्रथमपरिचयः भवितुम् अर्हन्ति तदतिरिक्तं ग्राम्यक्षेत्रेषु गभीरलालराज्येषु च डेमोक्रेटिकपक्षस्य निर्वाचनहानिम् अवलोक्य डेमोक्रेटिकपक्षः एतेभ्यः क्षेत्रेभ्यः राजनेतान् अपि चयनं कर्तुं शक्नोति ये रिपब्लिकन्-पक्षस्य विरुद्धं उत्तमं परिणामं प्राप्तुं शक्नुवन्ति, तस्मात् " रस्ट् बेल्ट्" ( ट्रम्प रनिंग मेट्) । फाइनेंशियल टाइम्स् इति पत्रिकायाः ​​विश्लेषणं कृतम् यत्,हैरिस् इत्यस्य चयनमापदण्डेषु अन्तर्भवति यत् सा प्रमुखस्विंग् राज्येषु स्वस्य ट्रम्पस्य च समर्थनस्य अन्तरं संकुचितं कर्तुं साहाय्यं कर्तुं शक्नोति वा इति।तत्सह, भवतः उत्तमं विधायिकं प्रदर्शनं अस्ति वा, व्यक्तिगतं धनं, व्यापकं लोकप्रियता च अपि सन्दर्भमानकाः सन्ति ।

नवीनतममतदानदत्तांशानुसारं हैरिस् रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः पूर्वराष्ट्रपतिः च ट्रम्पः च मतदानस्य समीपे एव सन्ति, सम्प्रति निर्वाचनं गतिरोधं प्राप्नोति। अमेरिकी निर्वाचनसूचनाजालस्थलेन "रियल पारदर्शी राजनीतिः" इत्यनेन संकलितस्य मतदानस्य आँकडानुसारं ३१ जुलैपर्यन्तं राष्ट्रियनिर्वाचनेषु ट्रम्पः हैरिस् इत्यस्य औसतेन १.२ प्रतिशताङ्कैः अग्रे आसीत् प्रतिशताङ्कः श्रीलङ्कादेशस्य लाभः १.७ प्रतिशताङ्कः अस्ति ।

स्रोत |.सिन्हुआ न्यूज एजेन्सी, द पेपर

सम्पादक丨Zhuo Yizi, शेन्झेन उपग्रह टीवी के प्रत्यक्ष समाचार सम्पादक

टाइपसेटिंग丨चेन पियनपियन, शेन्ज़ेन उपग्रह टीवी प्रत्यक्ष समाचार संपादक