समाचारं

इरान्देशे हमास-प्रतिनिधिः अमेरिकी-माध्यमानां खण्डनं कृतवान् - हनीयेहः विमान-आक्रमणेन मृतः न तु "शय्यायाः अधः बम्बः" इति ।

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३१ जुलै दिनाङ्के स्थानीयसमये हमास-सङ्घः एकं वक्तव्यं प्रकाशितवान् यत् इरान्-राजधानी-तेहरान्-नगरे इजरायल्-देशस्य वायु-आक्रमणेन संस्थायाः नेता इस्माइल-हनीयेहः मृतः इति अद्यपर्यन्तं हानियायाः मृत्युविषये विवरणानि अनिश्चितानि सन्ति ।

अगस्तमासस्य २ दिनाङ्के इरान्देशे हमास-प्रतिनिधिः खालिद् कदौमी इत्यनेन इरान्-देशस्य लण्डन्-नगरस्य न्यू अरब-पत्रिकायाः ​​साक्षात्कारे हनीयेहस्य मृत्योः केचन विवरणाः प्रकटिताः ।

पूर्वस्मिन् अमेरिकीमाध्यमेषु "हनियायाः शय्यायाः अधः बम्बः स्थापितः" इति वृत्तान्तस्य प्रतिक्रियारूपेण खालिद् कदौमी इत्यनेन एतान् दावान् "विकृततथ्यम्" इति खण्डितं कृत्वा इजरायलस्य प्रत्यक्षदायित्वं नकारयितुं अभिप्रायः आसीत् तस्य मते हनियायाः अवशेषाणां लक्षणं सहितं विविधानि चिह्नानि सूचयन्ति यत् आक्रमणं स्पष्टतया "वायुस्थवस्तुतः" आसीत्

खालिद् कदौमी इत्यनेन उक्तं यत् हनीयेहः यदा वधः अभवत् तदा सः कुरानं पठति स्म, अद्यापि तस्य "शुद्धरक्तेन" पुस्तकं कलङ्कितम् अस्ति । कदोमी "तस्य रक्तं गाजापट्टे शापः भविष्यति" इति बोधयति स्म ।

यतः हनीयेहः तेहराननगरे स्वनिवासस्थाने मृतः, ततः परं तस्य मृत्युकारणं अन्तिमेषु दिनेषु जनानां ध्यानं आकर्षितवान् । न्यूयॉर्क टाइम्स् इति वृत्तपत्रेण प्रथमदिनाङ्के उक्तं यत् हनिया यत्र निवसति स्म तस्मिन् होटेले निगूढेन बम्बेन मारितः इति विस्फोटकं प्रायः मासद्वयपूर्वं स्थापितं आसीत्, दूरनियन्त्रणेन च विस्फोटितम्।

यद्यपि ईरानीमाध्यमेन पूर्वं प्रत्यक्षदर्शिनां उद्धृत्य उक्तं यत् घटनासमये हनियायाः कक्षे क्षेपणास्त्रसदृशं वस्तु आहतवती, ततः विस्फोटं जातम्। परन्तु ईरानी-रक्षक-सदस्यद्वयं हनीयेहस्य कक्षे एव विस्फोटः अभवत् इति अवदन् ।

कदौमी अवदत् यत् हनियायाः आक्रमणस्य रात्रौ तेषां निवसतः भवनं सहसा प्रायः १:३७ वादने कम्पितुं आरब्धम्, ततः सः घनधूमः प्रवहन्तं दृष्टवान् प्रथमं सः मेघगर्जनम् अथवा भूकम्पः इति मन्यते स्म । ततः चतुर्थतलस्य हानियायाः कक्षं प्राप्तवन्तः तावत्पर्यन्तं कक्षस्य भित्तिः, छतः च पतितः आसीत् ।

कदौमी इत्यनेन उक्तं यत् घटनास्थले स्थिता, हनियेहस्य शरीरे च स्पष्टं भवति यत् आक्रमणं "वायुवाहितवस्तुतः" आगतं। तस्मिन् एव काले सः अधिकविवरणं प्रकटयितुं न अस्वीकृतवान्, इराणस्य तकनीकीदलः विस्तृतं अन्वेषणं कुर्वन् अस्ति, अन्वेषणस्य परिणामः पश्चात् घोषितः भविष्यति इति च अवदत्।

सः अमेरिकीमाध्यमानां प्रासंगिकानि प्रतिवेदनानि "विकृततथ्यानि" इति बोधयति स्म, इजरायलस्य आख्यानस्य विरोधं च करोति इति उद्देश्यं इजरायलस्य प्रत्यक्षदायित्वस्य अङ्गीकारः अपराधस्य परिणामं न वहितुं च आसीत्

इजरायल्-देशः सार्वजनिकरूपेण एतत् हत्यां न स्वीकृतवान् । हत्यादिने अमेरिकीविदेशसचिवः एण्टोनी ब्लिन्केन् बहिः जगति दावान् अकरोत् यत् अमेरिकादेशस्य हत्यायाः विषये पूर्वज्ञानं नास्ति इति सीएनएन-संस्थायाः सूत्रानाम् उद्धृत्य उक्तं यत् इजरायल्-देशः केवलं अमेरिकी-अधिकारिभ्यः एव हत्यायाः विषये सूचितवान् ।

परन्तु खालिद् कदौमी इत्यस्य मते एतत् इजरायलस्य कार्यं अमेरिकादेशस्य ज्ञानेन, सहमत्या च कृतम् । "अमेरिकासर्वकारः अस्मिन् अपराधे सहभागी अस्ति, यत् नेतन्याहू वाशिङ्गटन-नगरस्य भ्रमणकाले अमेरिकी-अनुमतिम् अवाप्तवान् आसीत्।"

तदतिरिक्तं कदोमी इत्यनेन उक्तं यत् सः हनियेह च घटनायाः रात्रौ "शहादतस्य गुणस्य" विषये चर्चां कृतवन्तौ, तथा च हनियेहः तस्मिन् समये अवदत् यत्, "एषः प्रत्येकस्य भ्रातुः कृते आशीर्वादः अस्ति यः ज़ायोनिस्ट् सत्तायाः विरुद्धं युद्धं करोति। समाप्तम्" इति। कदोमी इत्यनेन अपि उक्तं यत् हनीयेहः यदा वधः अभवत् तदा सः कुरानं पठति स्म, अद्यापि तस्य "शुद्धरक्तेन" पुस्तकं कलङ्कितम् अस्ति इति ।

अमेरिकीमाध्यमविश्लेषणस्य मतं यत् हनियेहः युद्धविरामसम्झौतेवार्तायां हमासस्य सहभागितायाः नेता आसीत् तस्य हत्या न केवलं युद्धविरामवार्तालापं प्रभावितं करिष्यति, अपितु मध्यपूर्वे हिंसकसङ्घर्षस्य नूतनतरङ्गं अपि प्रवर्तयितुं शक्नोति।

अगस्तमासस्य द्वितीये दिने कतारराजधानी दोहानगरे हनियायाः स्मरणं, अन्त्येष्टिसमारोहः च अभवत् । स्मरणसभायां भागं ग्रहीतुं बहुसंख्याकाः स्थानीयजनाः घटनास्थले आगतवन्तः । तेषु कतारस्य अमीरः (राष्ट्रप्रमुखः) तमीमः समारोहे उपस्थितः, तुर्की, मलेशिया इत्यादीनां देशानाम् अपि सर्वकारेण अपि प्रतिनिधिं प्रेषितम्

रायटरस्य अनुसारं हमासस्य नूतनः "नम्बर वन" भवितुम् अर्हति इति खालिद् मशालः अपि हनियायाः अन्त्येष्टौ भागं गृहीतवान् सः हनियायाः मृत्युः महती हानिः इति भाषणं कृतवान्, परन्तु एतेन देशः अधिकं दुर्बलः एव भविष्यति प्यालेस्टाइनस्य मुक्त्यर्थं युद्धं कर्तुं अधिकं दृढनिश्चयाः” इति ।

मेशाल् अवदत् यत्, "प्यालेस्टिनी-भूमौ ज़ायोनिस्ट्-जनानाम् स्थानं नास्ति, भवेत् ते अस्माकं कति अपि हन्ति।"

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।