समाचारं

अमेरिकी रक्षासचिवस्य आदेशः : मध्यपूर्वं प्रति अधिकसैनिकाः

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी रक्षाविभागेन प्रकाशितस्य वक्तव्यस्य अनुसारं अगस्तमासस्य २ दिनाङ्के स्थानीयसमये अमेरिकी रक्षासचिवः ऑस्टिन् अमेरिकीसैन्यस्य संरक्षणक्षमतासु सुधारं कर्तुं, इजरायलस्य रक्षायाः कृते अमेरिकीसमर्थनं वर्धयितुं, सुनिश्चित्य च अमेरिकीसैन्यमुद्रायां समायोजनस्य आदेशं दत्तवान् कि संयुक्तराज्यसंस्था कदापि सज्जा भवितुम् अर्हति विविध आपत्कालेषु प्रतिक्रियां दातुं।

वक्तव्यस्य अनुसारं ऑस्टिन् इत्यनेन अब्राहम लिङ्कन् इत्यस्य उपयोगस्य आदेशः दत्तःविमानवाहकम्अमेरिकी केन्द्रीयकमाण्डस्य उत्तरदायित्वक्षेत्रे वर्तमानकाले नियोजितस्य यूएसएस थियोडोर रूजवेल्ट् विमानवाहकप्रहारसमूहस्य स्थाने, अमेरिकीयूरोपीयकमाण्डस्य अमेरिकीकेन्द्रीयकमाण्डस्य च क्षेत्रेषु बैलिस्टिकक्षेपणास्त्ररक्षाक्षमतायुक्तानां अतिरिक्तक्रूजर्-क्रूजर्-विमानानाम् स्थापनं कुर्वन्तुनाशकः , अमेरिकी रक्षाविभागः अपि अधिकभू-आधारित-बैलिस्टिक-क्षेपणास्त्र-रक्षा-प्रणालीनां परिनियोजनाय सज्जतायै पदानि गृह्णाति ।ऑस्टिन् मध्यपूर्वं प्रति मिशनम् अपि आज्ञापितवान्योद्धाअमेरिकीसैन्यस्य वायुरक्षासमर्थनक्षमतां वर्धयितुं स्क्वाड्रनम् ।

वक्तव्ये उक्तं यत् एतेषां सैन्यमुद्रासमायोजनेन मध्यपूर्वे अमेरिकीसैन्यस्य व्यापकक्षमता वर्धिता।

तस्मिन् दिने इजरायलस्य रक्षामन्त्री योयाव गलान्ट् इत्यनेन सह ऑस्टिन् इत्यनेन सह दूरभाषः कृतः, इरान् इत्यनेन तस्य भागिनानां प्रॉक्सीणां च धमकीनां विषये चर्चा कृता इति कथ्यते। आह्वानस्य समये ऑस्टिन् इजरायलस्य सुरक्षायाः कृते अमेरिकीसमर्थनं पुनः उक्तवान् ।

ऑस्टिन् इत्यनेन बोधितं यत् द्वन्द्वस्य अधिकं वर्धनं अपरिहार्यं नास्ति तथा च तनावानां निवारणेन मध्यपूर्वस्य सर्वेषां देशानाम् लाभः भविष्यति इति।

स्रोत |

सम्पादक丨Zhuo Yizi, शेन्झेन उपग्रह टीवी के प्रत्यक्ष समाचार सम्पादक

टाइपसेटिंग丨चेन पियनपियन, शेन्ज़ेन उपग्रह टीवी प्रत्यक्ष समाचार संपादक