समाचारं

गूगलस्य नूतनानि 45W चार्जर रेण्डरिंग् उजागरितानि, Pixel 9 श्रृङ्खलायाः फ़ोनैः सह उपयुज्यन्ते

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House news on August 3, स्रोतः @MysteryLupin अद्य X मञ्चे ट्वीट् कृतवान्,गूगलपिक्सेल ९ श्रृङ्खलायाः मोबाईलफोनेषु नूतनं ४५W चार्जरं युक्तं भविष्यति इति प्रकाशितं, परन्तु उपयोक्तृभ्यः अतिरिक्तरूपेण क्रयणस्य आवश्यकता वर्तते।


गूगलः सम्प्रति मोबाईलफोनस्य Pixel श्रृङ्खलायाः कृते 30W चार्जरं विक्रयति, यत् Google Store इत्यत्र $25 मूल्येन विक्रीयते (IT House Note: वर्तमानकाले प्रायः 181 yuan), नवीनतमः 45W चार्जरः द्रुततरं चार्जिंग् आनयति मूल्यं US$30 मध्ये भविष्यति इति अनुमानितम् अस्ति -३५ (सम्प्रति प्रायः RMB २५४) ।




उजागरितप्रतिपादनानां अनुसारं 45W चार्जरः गोलगोली-आकारस्य डिजाइनं स्वीकुर्वति, तथा च USB-C पोर्ट् अपि चार्जरस्य पार्श्वतः अधः यावत् स्थानान्तरितः अस्ति, येन शय्यायाः पार्श्वे मेजः इत्यादिषु लघुस्थानेषु उपयोगः सुलभः भवति


प्लगतः न्याय्यम् अस्य विशेषस्य एडाप्टरस्य चित्रं यूरोपीयसङ्घस्य मॉडलस्य अस्ति, परन्तु अन्यप्रदेशानां कृते मुख्यविन्यासः परिवर्तनं न कर्तव्यः ।