समाचारं

Transsion Infinix ब्राण्ड् इत्यस्य प्रथमं टैब्लेट् हस्तगतं विडियो एक्सपोज्ड्: ११-इञ्च् LCD स्क्रीन्

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House News on August 3, प्रौद्योगिकी मीडिया MySmartPrice इत्यनेन कालः (अगस्त 2), 2019 दिनाङ्के एकं ब्लॉग् पोस्ट् प्रकाशितम्।Transsion इत्यस्य Infinix XPad टैब्लेट् खुदरापैकेजिंग् तथा InBook Air Pro XL434 नोटबुकस्य विषये साझासूचना

Transsion Infinix XPad टैबलेट

Transsion इत्यस्य Infinix XPAD इत्येतत् Infinix ब्राण्ड् इत्यस्य प्रथमं टैब्लेट् अस्ति यत् इदं त्रयः वर्णाः सन्ति : नीलः, ग्रे, सुवर्णः च Hz.इदं MediaTek Helio G99 Ultimate इति चिप् इत्यनेन सुसज्जितम् अस्ति ।


उजागरित-खुदरा-पैकेजिंग्-अनुसारं XPad-इत्यत्र 4GB मेमोरी, 128GB आन्तरिक-भण्डारणं च भवति इति पुष्टिः कृता अस्ति । तदतिरिक्तं हस्तगतं चित्रं ज्ञापयति यत् यन्त्रे द्वय-कैमरा-सेटअपः, ग्रे-रूपान्तरे द्वय-स्वर-डिजाइनः च भविष्यति ।

IT House इत्यनेन कालमेव ज्ञापितं यत् टैब्लेट् इत्यस्य पृष्ठभागे १२ मेगापिक्सेल + ८ मेगापिक्सेल द्वयकॅमेरा, अग्रे ८ मेगापिक्सेलस्य सेल्फी कॅमेरा च अस्ति

टैब्लेट् ७०००mAh क्षमतायुक्तेन बैटरीभिः सुसज्जितः अस्ति तथा च कारखानात् एण्ड्रॉयड् १४ चालयति अस्मिन् टैब्लेट् केवलं वाई-फाई संस्करणं वर्तते तथा च सेलुलर मॉडल् नास्ति ।







Tecno InBook Air Pro XL434 नोटबुक

InBook Air Pro XL434 नोटबुक् 120Hz रिफ्रेश रेट्, 2880×1800 पिक्सेल रिजोल्यूशन च 14-इञ्च् OLED स्क्रीन् इत्यनेन सुसज्जितम् अस्ति । नोटबुकं रजत/धूसरवर्णे उपलभ्यते, एल्युमिनियमशरीरेण सह, तस्य भारः च प्रायः १किलोग्रामः भविष्यति ।

नोटबुकं Intel Core i7-1355U प्रोसेसर इत्यनेन चालितम् अस्ति, यत् 16GB LPDDR4 मेमोरी इत्यनेन सह युग्मितम् अस्ति, तथा च एकीकृतः Intel Iris XE ग्राफिक्स् प्रोसेसरः ग्राफिक्स् कार्याणि सम्पादयिष्यति

एयर प्रो XL434 विण्डोज 11 ऑपरेटिंग् सिस्टम् इत्यनेन सह पूर्वं स्थापितं भवति तथा च 2-मेगापिक्सेल वेबकैम इत्यनेन सुसज्जितम् अस्ति यत् विडियो कॉल् इत्यादिषु 1080p रिजोल्यूशनं प्रदातुं समर्थम् अस्ति

कनेक्टिविटी इत्यस्य दृष्ट्या InBook Air Pro XL434 इत्येतत् Wi-Fi 6 तथा Bluetooth 5.2 इत्येतयोः समर्थनं करिष्यति । पोर्ट् इत्यस्य दृष्ट्या अस्मिन् USB Type-A अन्तरफलकं, USB 3.2 Gen1, USB Type-C अन्तरफलकं, USB 3.2 Gen1 पोर्ट् द्वौ च सन्ति, येन 45W चार्जिंग् समर्थितम् अस्ति ।