समाचारं

केल्प्-जालस्य विस्फोटः अभवत्, राजधानीशृङ्खला च भग्नः इति शङ्का अस्ति

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव हाङ्गझौ-नगरस्य प्रसिद्धः सीमापार-आयात-सेवा-प्रदाता "Kelp.com" इति अचानकं परिचालन-कठिनतासु पतितः, यस्य परिणामेण अधिकार-संरक्षणार्थं तत्कालं आगच्छन्तः कर्मचारिणां आपूर्तिकर्तानां च तत्कालं निष्कासनं जातम्

कर्मचारिणां मते कम्पनीयाः मानवसंसाधनविभागेन आपत्कालीनः अफलाइनसमागमः कृतः, कम्पनीयां कतिपयानां समस्यानां कारणात् कर्मचारिभ्यः राजीनामाप्रक्रियायाः माध्यमेन गन्तुं आवश्यकम्। केल्प् डॉट् कॉम् इत्यनेन न्यस्ताः वकिलाः प्रस्तावितवन्तः यत् आपूर्तिकर्तानां ऋणानि ३०% छूटेन दातव्यानि, परन्तु आपूर्तिकर्ताभिः अस्याः योजनायाः मिश्रितस्वीकारः आसीत् ।

समाचारानुसारं केल्प् डॉट् कॉम् कार्यालये सम्प्रति कोऽपि कार्यं न करोति, अद्यापि तेषां कार्यस्थानेषु कर्मचारिणां मेजयोः केचन व्यक्तिगतवस्तूनि अवशिष्टानि सन्ति। केचन कर्मचारिणः अवदन् यत् २०१५ तः केल्प् डॉट् कॉम् इत्यस्य संचालनं तुल्यकालिकरूपेण स्थिरम् अस्ति, अयं परिवर्तनः अतीव आकस्मिकतया आगतः ।

"चीन-सीमापार-ई-वाणिज्य-५० मञ्चस्य" उपमहासचिवः, नेटईजस्य ई-वाणिज्यसंशोधनकेन्द्रस्य निदेशकः च काओ लेइ इत्यनेन उक्तं यत् "केल्प् डॉट कॉम् इत्यस्य विस्फोटस्य" कारणानि बहुपक्षीयाः भवितुम् अर्हन्ति , यत्र भग्नाः पूंजीशृङ्खलाः, अवैधसञ्चालनं, बाजारवातावरणे परिवर्तनं, आन्तरिकप्रबन्धनविषयाणि तथा आपूर्तिकर्ताअधिकारसंरक्षणम् इत्यादयः सन्ति। एते कारकाः अन्तरक्रियां कृत्वा कम्पनीयाः कठिनतासु योगदानं दत्तवन्तः ।

सम्प्रति कम्पनीस्वामिनः संकटस्य निवारणाय धनसङ्ग्रहार्थं स्वस्य सर्वाणि सम्पत्तिः बहिः निष्कास्य व्यक्तिगतसम्पत्तयः विक्रीतवन्तः । (वित्तीय)