समाचारं

【टिकटं प्रदत्तं भवति】15 अगस्त! शीर्ष विद्वांसः उद्योगस्य दिग्गजाः च एकत्र समागच्छन्ति! २०२४ तमे वर्षे नूतनगुणवत्ता उत्पादकता सम्मेलनम् अत्र अस्ति

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशः सुधारस्य नूतनसङ्केते स्थितः अस्ति चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे चीनस्य कृते सुधारान् अधिकं व्यापकरूपेण गभीरं कर्तुं पर्दा उद्घाटितः। चीनस्य अर्थव्यवस्था पुरातननवीनचालकशक्तयोः संक्रमणकाले अस्ति, प्रौद्योगिकीक्रान्तिः आर्थिकपरिवर्तनस्य च नूतनचक्रस्य सङ्गमे अस्ति।

चीनस्य अर्थव्यवस्था चक्रद्वारा दीर्घकालीनस्थायिविकासं कथं प्राप्तुं शक्नोति? उत्तरं "नवसुधारः" "नवं इञ्जिनं" च भवितुं शक्नोति ।एतस्याः अवगमनस्य आधारेण द पेपरस्य इलेक्ट्रॉनिकसाप्ताहिकं "न्यू इञ्जिन्" इति नूतनं उत्पादकता-रिपोर्टिंग्-विषये केन्द्रितं...अगस्त १५ दिनाङ्कस्य प्रातः२०२४ तमे वर्षे नूतनगुणवत्ताउत्पादकतासम्मेलनं विषयेण सह आयोजितम् आसीत्"नवसुधाराः नवीनगतिश्च: चक्रं पारयन्"।

सम्मेलने चीनस्य अर्थव्यवस्थां चक्रद्वारा प्रवर्धयितुं उच्चं प्राप्तुं च, सुधारस्य, नूतनानां उत्पादकशक्तीनां विकासस्य च विषये अधिकव्यापकरूपेण गभीरीकरणस्य विषये प्रासंगिकविषयाणां व्यावहारिकप्रकरणानाञ्च चर्चां कर्तुं आदानप्रदानार्थं च सर्वकारस्य, शिक्षाशास्त्रस्य, व्यापारस्य, वित्तीयवृत्तानां च प्रमुखान् व्यक्तिं एकत्र आनयिष्यति -गुणवत्ता विकास।


सम्मेलनम् अधुना अस्ति५० प्रेक्षकासनानि उद्घाटितानि सन्ति, भवान् प्रौद्योगिकी-उत्साही, उद्योग-विशेषज्ञः वा प्रौद्योगिकी-कम्पनीयां अभ्यासकः वा अस्ति वा, एतत् सम्मेलनं भवद्भ्यः नूतनानि अन्वेषणं समृद्धानि सूचना-विनिमय-अवकाशानि च आनयिष्यति |.

-सम्मेलनसमयः- २.

१५ अगस्त २०२४ प्रातः ९:३०-११:२५

-सम्मेलनस्थल- ९.

बुण्ड शंघाई (संख्या ५३८, झोंगशान पूर्व द्वितीय सड़क, हुआंगपु जिला, शंघाई) पर वांडा शासन

-सम्मेलनस्य मुख्यविषयाणि-

आधिकारिक अन्वेषणम् - सम्मेलने चीनस्य अर्थव्यवस्था कथं चक्रं गत्वा दीर्घकालीनस्थायिविकासं प्राप्तुं शक्नोति इति मार्गाः रणनीतयश्च चर्चां कर्तुं सर्वकारस्य, शिक्षाशास्त्रस्य, व्यापारस्य, वित्तस्य च प्रमुखान् व्यक्तिं एकत्र आनयिष्यति

विज्ञानं प्रौद्योगिकी च दूरदर्शिता - वैज्ञानिकप्रौद्योगिकीक्रान्तिः आर्थिकपरिवर्तनं च नूतनचक्रस्य चौराहे केन्द्रीक्रियताम्, तथा च सामरिक उदयमानानाम् उद्योगानां भविष्यस्य उद्योगानां च विकासप्रक्षेपवक्राणां रूपरेखां कल्पयन्तु

केस स्टडी - "नव इञ्जिन" साप्ताहिकस्य सिद्धान्तानां नीतीनां च गहनं शोधं साझां कुर्वन्तु, शैक्षणिकं उद्यमं च सन्दर्भं उद्घाटयन्तु, तथा च नवीनगुणवत्तायुक्तस्य उत्पादकतायां अभ्यासे सहायतां कुर्वन्ति।

-सम्मेलन कार्यसूची- ९.


(*अतिथिपङ्क्तिः निरन्तरं वर्धते, तथा च आयोजनस्य वास्तविककार्यन्वयनस्य अधीनः भविष्यति)

-पञ्जीकरणस्य मार्गाः- २.

2. आयोजकस्य पृष्ठभूमिना अनुमोदनस्य अनन्तरं प्रेषितं भविष्यति[सफलपञ्जीकरणस्य एसएमएस] ।

3. आयोजनदिने अवलम्ब्य【एसएमएस पृष्ठ】प्रवेशः;

वयं भवतः आगमनस्य, अस्माभिः सह नूतन-उत्पादकता-अनन्त-संभावनानां च साक्षिणः भवितुं प्रतीक्षामहे!