समाचारं

"Black Myth" "Shadow Blade Zero" च PS कृते एव न सन्ति, परन्तु Xbox इत्यस्य विषये कोऽपि चिन्तां न करोति ।

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशस्य बृहत्तमा क्रीडाप्रदर्शनी चाइनाजोय २०२४ अद्यैव शाङ्घाईनगरे आयोजिता, यत्र चीनीयविकासकैः विकसितक्रीडाः प्रदर्शिताः । अनेके खिलाडयः "ब्लैक मिथ्: वुकोङ्ग" तथा "शैडो ब्लेड् जीरो" इत्यत्र सर्वाधिकं रुचिं लभन्ते । तथा "Shadow Blade Zero" इत्यस्य सोनी इत्यनेन सह अनन्यसमझौताः नासीत् ।


संवाददाता ChinaJoy प्रदर्शन्यां Game Science तथा S-GAME Studio विकासकानां साक्षात्कारं कृतवान्, ते च PS5 exclusives इति विषये चर्चां कृतवन्तः। प्लेस्टेशन-क्रीडाविभागेन सह तेषां सहकार्यं खलु अतीव समीपस्थम् इति कथ्यते । चीनदेशे अन्येषु च प्रदेशेषु क्रीडायाः प्रचारार्थं प्लेस्टेशनं पूर्णं समर्थनं प्रदाति । सोनी एकस्मिन् अर्थे ब्लैक मिथ् तथा शैडो ब्लेड् जीरो इत्येतयोः प्रकाशकः अस्ति । परन्तु एतत् सहकार्यं विकासदले किमपि दायित्वं न आरोपयति । विकासकाः स्वतन्त्रतया निर्णयं कुर्वन्ति यत् केषु मञ्चेषु स्वक्रीडाः विमोचयितव्याः, ते च अधिकतया स्वक्रीडाः PC तथा PS5 इत्यत्र विमोचयितुम् इच्छन्ति ।

"Shadow Blade Zero" इत्यस्य एकः अनामिकः विकासकः दर्शितवान् यत् प्लेस्टेशन इत्यनेन अनेकेभ्यः स्टूडियोभ्यः परीक्षणे सहायता प्रदत्ता अस्ति तथा च तेषां कृते विशेषाणि त्रुटिनिवारणसाधनं प्रदत्तम् अस्ति तथा च सहायार्थं अभियंताः अपि प्रेषिताः। सः अवदत् यत् प्लेस्टेशन इत्यनेन PS5 तथा PC संस्करणयोः अनुकूलनार्थमपि साहाय्यं कृतम्।

यदा सः पृष्टः यत् तस्य स्टूडियो Xbox इत्यत्र क्रीडाः किमर्थं न विमोचयितुम् इच्छति तदा सः अवदत् यत् Xbox इत्यस्य विषये कोऽपि चिन्तां न करोति तथा च Xbox console एशियायां लोकप्रियः नास्ति इति। तदतिरिक्तं माइक्रोसॉफ्ट-संस्थायाः पारिस्थितिकीतन्त्रम् एतावत् जनसङ्ख्यायुक्तं यत् तेषां कृते तदर्थं क्रीडाः विकसितुं कठिनम् अस्ति ।