समाचारं

कुक् इत्यनेन उक्तं यत् सः नियामकाधिकारिभिः सह सम्पर्कं कृतवान्, चीनदेशे एप्पल् स्मार्टफोनस्य प्रक्षेपणस्य प्रचारं च कुर्वन् अस्ति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य जुलै-मासस्य ३० दिनाङ्के प्रातःकाले एप्पल्-कम्पनी आधिकारिकतया iOS १८.१-विकासक-पूर्वावलोकन-बीटा-अद्यतनं iPhone-उपयोक्तृभ्यः धक्कायति स्म । दुर्भाग्येन चीनदेशे यूरोपीयसङ्घदेशे च iPhone 15 Pro इत्यत्र अपि च ततः अधः Apple Intelligence इत्येतत् उपलब्धं नास्ति ।



२०२४ वित्तवर्षस्य तृतीयवित्तत्रैमासिकसम्मेलनकौले यदा एप्पल् स्मार्ट् अन्तर्राष्ट्रीयबाजारेषु विशेषतः यूरोपीयचीनबाजारेषु कदा प्रक्षेपणं भविष्यति इति चर्चां कुर्वन् कुक् इत्यनेन उक्तं यत् एप्पल् नियामकप्रधिकारिभिः सम्पर्कं कृतवान् अस्ति तथा च स्थानीयबाजाराणां नियामकानाम् आवश्यकतानां अनुसरणं करिष्यति . , एप्पल् इत्यस्य स्मार्ट् परिनियोजनकार्यस्य प्रचारार्थं एप्पल् विश्वे एप्पल् उपयोक्तृभ्यः एप्पल् स्मार्ट् इत्यस्य उपयोगं कर्तुं प्रतिबद्धः अस्ति ।



२०२४ तमस्य वर्षस्य जूनमासस्य ११ दिनाङ्के आयोजिते WWDC इत्यस्मिन् एप्पल् इत्यनेन एप्पल् इन्टेलिजेन्स इत्यस्य प्रारम्भः कृतः इति अवगम्यते । एप्पल् इन्टेलिजेन्स् नूतनानां लेखनसाधनानाम् शक्तिं ददाति यत् उपयोक्तृभ्यः यत्र यत्र लिखति तत्र तत्र समीचीनशब्दान् अन्वेष्टुं साहाय्यं करोति। Apple Intelligence द्वारा संचालिताः प्राथमिकतायुक्ताः सूचनाः स्तम्भस्य उपरि दृश्यन्ते, येन उपयोक्तारः एकदृष्ट्या एव ज्ञास्यन्ति यत् किं किं ध्यानस्य आवश्यकता अस्ति । एप्पल् इन्टेलिजेन्स् इत्यनेन सह सम्बद्धतां प्राप्त्वा सिरी इत्यस्य संभाषणक्षमता अधिका स्वाभाविकी सन्दर्भात्मका च भविष्यति, सन्दर्भेण सह संभाषणानि च कर्तुं शक्यन्ते