समाचारं

Samsung One UI 7 इत्यनेन बृहत् फोल्डर्, बहुविधं एनिमेशनं, पृष्ठभूमि-कॅमेरा-अन्तरफलके परिवर्तनं च योजितम् इति प्रकाशितम् अस्ति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House news इत्यस्य अनुसारं अगस्तमासस्य २ दिनाङ्के अद्य ब्लोगर @iICE Universe इत्यनेन Samsung One UI 7 इत्यस्मिन् बहुविधपरिवर्तनानां विषये वार्ता भग्नवती:

  • प्रणाली अनुप्रयोग चिह्न प्रतिस्थापन

  • नवीनं पृष्ठभागं अन्तरफलकं

  • लॉक् स्क्रीनस्य अधः नूतनं नियन्त्रणक्षेत्रं योजितम्

  • लॉक् स्क्रीनस्य वाम-दक्षिण-निम्नकोणेषु शॉर्टकट्-चिह्नानां समायोजनम्

  • ड्रॉप्-डाउन शॉर्टकट् बार तथा सूचनाः स्वतन्त्राः/संयुक्ताः भवितुम् अर्हन्ति

  • उपरि वामकोणे सूचनापट्टिकायां गोली अधिकानि एप्स् नियन्त्रयितुं शक्नोति

  • एनिमेशनं बाधितुं क्षमता योजितवती तथा च एनिमेशन वक्राणि उद्घाटयितुं बन्दं कर्तुं च एप् अनुकूलितुं

  • नवीनं बैटरी चिह्नं तथा चार्जिंग एनिमेशन बार

  • नवीनं कॅमेरा-अन्तरफलकं

  • 5G SMS सन्देशः योजितः

  • नूतनं सूचनां पॉप-अपं समापन एनिमेशनं च

  • अनलॉकिंग् एनिमेशनं योजितम्

  • नूतनं बटनं स्पर्शं पृष्ठं प्रत्यागच्छति एनिमेशनं च

  • विविध आकारस्य डेस्कटॉप् विजेट् इत्यस्य विशालसङ्ख्यां योजयन्तु

  • अधिकानि लॉक् स्क्रीन विजेट् योजयन्तु

  • विशालं पुटं योजयन्तु


तदतिरिक्तं सः अपि उक्तवान् यत् One UI 7 अनन्तरं संस्करणेषु नूतना सामग्री योजिता भविष्यति, बीटा-विमोचन-तिथिः स्थगितः अस्ति ।

आईटी हाउस् इत्यस्य पूर्वप्रतिवेदनानुसारं चुन भाई इत्यनेन पूर्वं वन यूआई ७ इत्यस्य अनेकाः स्क्रीनशॉट् प्रकाशिताः, येषु एप् ड्रॉरः, लॉक् स्क्रीन इन्टरफेस् इत्यादयः सन्ति


▲एप् दराज अन्वेषणपट्टिकां अधः स्थापयन्तु


▲लॉकस्क्रीन् मध्ये नूतनं चार्जिंग एनिमेशनं योजितम्