समाचारं

चीनी दलं उच्चप्रदर्शनयुक्तानां लिथियमधातुबैटरीणां विकासाय नूतनान् विचारान् प्रदातुं आयनप्रबन्धनझिल्लीं विकसयति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, २ अगस्त (सञ्चारकर्त्ता सन ज़िफा) चीनी विज्ञान अकादमीयाः आधुनिकभौतिकशास्त्रसंस्थायाः २ अगस्तदिनाङ्के संवाददाता ज्ञातवान् यत् संस्थायाः शोधकर्तारः उन्नत ऊर्जाविज्ञानस्य ग्वाङ्गडोङ्गप्रान्तीयप्रयोगशालायाः प्रासंगिकदलैः सह सहकार्यं कृतवन्तः तथा प्रौद्योगिकी, लान्झौ भारी आयनसंशोधनस्य आधारेण, अद्यैव आयनपट्टिकाप्रौद्योगिक्याः उपयोगेन डेण्ड्राइट्-रहित-लिथियम-धातु-एनोडानां कृते आयन-प्रबन्धन-झिल्लीं विकसितवती, यत् उच्च-प्रदर्शन-लिथियम-धातु-बैटरी-विकासाय सुविधां दास्यति, सुरक्षा-समाधानार्थं च नवीन-विचाराः प्रदास्यति उच्च-प्रदर्शन-लिथियम-धातु-बैटरी-विषये मुद्दे .

बहुकार्यात्मकबैटरीविभाजकानाम् परिकल्पने विकासे च महत्त्वपूर्णं प्रगतिम् अकरोत् एतत् पत्रं अद्यैव अन्तर्राष्ट्रीयव्यावसायिकशैक्षणिकपत्रिकायां "एडवांस्ड एनर्जी मटेरियल्स्" इत्यस्मिन् प्रकाशितम् अस्ति

वैज्ञानिकसंशोधनदलेन उक्तं यत् अनेकेषु लिथियमबैटरी-एनोड्-सामग्रीषु लिथियम-धातु-एनोड्-सामग्रीषु उच्चतम-सैद्धान्तिक-विशिष्ट-क्षमता, न्यून-विद्युत-रासायनिक-क्षमता च इति कारणेन निरन्तरं ध्यानं प्राप्तम् अस्ति परन्तु दीर्घकालीनचक्रचालनस्य समये लिथियमधातुएनोड् इत्यस्मिन् लिथियमडेण्ड्राइट्-इत्यस्य वृद्धिः आयतनविस्तारः च बैटरी-प्रदर्शनस्य अवनतिं गम्भीरसुरक्षाविषयान् च जनयिष्यति, येन तस्य अग्रे व्यावसायिकप्रयोगे बाधा भविष्यति

अन्तिमेषु वर्षेषु शैक्षणिकसमुदायः लिथियम-डेण्ड्राइट्-वृद्धेः समस्यायाः समाधानार्थं बहु परिश्रमं कुर्वन् अस्ति । अध्ययनेन ज्ञातं यत् एकरूपं लिथियम-आयन-वितरणं लिथियम-धातु-एनोड-पृष्ठे लिथियमस्य एकरूपं निक्षेपं प्राप्तुं शक्नोति तथा च लिथियम-डेण्ड्राइट्-वृद्धिं निरुद्धं कर्तुं शक्नोति एकः अनिवार्यः लिथियम बैटरी घटकः इति नाम्ना विभाजकस्य न केवलं बैटरी इत्यस्य सकारात्मकं नकारात्मकं च विद्युत्कोशं पृथक् कर्तुं कार्यं भवति, अपितु लिथियम आयनानां वितरणं संचरणं च लक्षणं प्रभावीरूपेण नियन्त्रयितुं शक्नोति अतः लिथियम आयन "वितरण", "छलनी" तथा "त्वरण" इत्येतयोः कार्ययोः सह बहुकार्यात्मकविभाजकानाम् अन्वेषणं उच्चप्रदर्शनयुक्तानां लिथियमधातुबैटरीणां विकासाय महत् महत्त्वपूर्णम् अस्ति

अस्मिन् अध्ययने लान्झौ भारी आयनसंशोधनसुविधायाः आधारेण वैज्ञानिकसंशोधनदलेन आयननिरीक्षणप्रौद्योगिक्याः पृष्ठीयरासायनिकसंशोधनप्रक्रियाणां च उपयोगेन बैटरीविभाजक-आयनप्रबन्धनझिल्लीं विकसितं यत् आयनवितरणं संचरणलक्षणं च प्रभावीरूपेण "प्रबन्धनं" कर्तुं शक्नोति आयनप्रबन्धनझिल्लीयां लंबवतरूपेण व्यवस्थापिताः, एकरूपव्यासाः, नकारात्मकरूपेण आभारयुक्ताः नैनोचैनलाः सन्ति, ये लिथियम आयनसान्द्रतायाः उतार-चढावस्य न्यूनीकरणाय तथा लिथियम आयनानां चयनात्मकसंचरणं प्राप्तुं आयनवितरकस्य "लिथियम आयनमार्गदर्शकस्य" च कार्यं कर्तुं शक्नुवन्ति

वैज्ञानिकसंशोधनदलेन उक्तं यत् तेषां नवविकसितायाः आयनप्रबन्धनझिल्लीयाः अद्वितीयसंरचना तथा रासायनिकलक्षणाः सन्ति येन तस्याः उच्चा आयनिकचालकता उत्तमः लिथियम आयनस्थानांतरणसङ्ख्या च भवति, तथा च लिथियमधातुस्य एनोडस्य पृष्ठभागे लिथियमआयनसान्द्रतायाः उतार-चढावः न्यूनीकरोति यदा विभाजकस्य उपयोगः लिथियम/ताम्रबैटरीषु भवति तदा तस्य चक्रं ०.५ मिलीएम्पियर प्रतिवर्गसेन्टिमीटर् इत्यत्र भवति, तथा च कूलम्बदक्षता ९६% अधिका भवति, तदा लिथियम/लिथियमबैटरीषु चक्रजीवनं विस्तारयितुं शक्नोति to 1200 Hour. लिथियम आयरन फॉस्फेट् बैटरीणां कृते आयनप्रबन्धनझिल्लीविकासप्रक्रिया प्रतिग्रामं १४६ mAh विशिष्टक्षमतां प्राप्तुं शक्नोति तथा च १,००० चक्रस्य अनन्तरं ७९.८४% क्षमतां निर्वाहयितुं शक्नोति (उपरि)