समाचारं

विश्वं चिरकालात् यिंग्वेइडा-रोगेण पीडितं वर्तते! किमर्थं सहपाठिनः मुकदमान् कृतवन्तः न्यायमन्त्रालयः च एआइ-राज्ञः अन्वेषणं कृतवान्?

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"केचुआङ्गबन् दैनिक" अगस्त २ (सम्पादक झू लिंग)जूनमासस्य आरम्भे यदा एनवीडिया विश्वस्य द्वितीयं उच्चतमं विपण्यपुञ्जीकरणं युक्ता कम्पनी अभवत् तदा विज्ञान-प्रौद्योगिकी-नवीनीकरण-मण्डलस्य दैनिक-पत्रिकायाः ​​समाचारः अस्ति यत्,

अधुना प्रतिद्वन्द्वी एएमडी, एआइ चिप् स्टार्टअप्स, अमेरिकनप्रगतिशीलसमूहाः, डेमोक्रेटिक-सिनेटराः च संयुक्तदबावेन एनवीडिया अस्मिन् न्यासविरोधी अन्वेषण-तूफाने गभीरतरं गभीरतरं च अभवत्

एएमडी इत्यादयः एन्विडिया-बन्धनस्य विषये शिकायतुं प्रवृत्ताः सन्ति

अमेरिकनप्रौद्योगिकीजालस्थले द इन्फॉर्मेशन इत्यनेन अस्य विषये परिचितयोः द्वयोः उद्धृत्य उक्तं यत्,अमेरिकीन्यायविभागेन अद्यैव एएमडी, एआइ चिप् स्टार्टअप्स सहितं एनवीडिया प्रतियोगिभ्यः शिकायतां प्राप्तानि , यस्मिन् एनवीडिया इत्यस्य ग्राहकाः दण्डयितुं धमकीः सन्ति ये तस्य प्रतियोगिनां उत्पादाः अपि क्रीणन्ति, तथैव एआइ विकासकैः उपयुज्यमानस्य सॉफ्टवेयरस्य उपरि नियन्त्रणं कठिनं कर्तुं एनवीडिया इत्यस्य हाले एव स्टार्टअप्स-अधिग्रहणं कृतम् अमेरिकीन्यायविभागः प्रासंगिकसूचनाः एकत्रयति, अन्वेषणं च कुर्वन् अस्ति ।

मार्केट् विश्लेषणस्य अनुसारं एनवीडिया इत्यस्य डाटा सेण्टर जीपीयू मार्केट् इत्यस्य भागः ९०% अधिकः अस्ति, यत् प्रायः अस्मिन् क्षेत्रे एकाधिकारं करोति । एतादृशः उच्चः विपण्यभागः एनवीडिया इत्यस्य मूल्यनिर्धारणे, विक्रयरणनीतिषु इत्यादिषु महतीं वचनं ददाति, यत् प्रतियोगिनां ग्राहकानाञ्च हितं हानिं कर्तुं शक्नोति ।

एनवीडिया ग्राहकानाम् केचन कर्मचारिणः प्रकटितवन्तः यत् यदि तेषां कम्पनयः एएमडी इत्यादिभ्यः प्रतियोगिभ्यः चिप्स् अपि क्रियन्ते तर्हि एनवीडिया तेषां मूल्यं वर्धयितुं वा विक्रयस्य परिमाणं सीमितुं वा शक्नोति।

एनवीडिया प्रतियोगिनः प्रतिनिधिः अमेरिकीन्यायविभागे शिकायतां दाखिलवान् यत् -एनविडिया H100 सहितं GPU चिप्स्, सर्वर्स् च मध्ये केबल् बण्डल् करोति , केवलं चिप् क्रयणापेक्षया बण्डल्-पुटस्य मूल्यं सस्तां भवति ।किन्तुयदि सः टाई-इन् इत्यस्य सहमतिम् न करोति तर्हि Nvidia इत्यनेन क्रेतुं शक्यमाणानां चिप्स् इत्यस्य संख्यां सीमितं भविष्यति ।

अमेरिकीन्यायविभागस्य अधिकारिणः अन्वेषणं कुर्वन्ति यत् एनवीडिया ग्राहकानाम् उपरि चिपविक्रयणं अतिरिक्त-उत्पादानाम् क्रयणेन सह बद्धुं दबावं दत्तवान् वा तथा च एएमडी, इन्टेल् इत्यादिभ्यः प्रतियोगिभ्यः एआइ-चिप्स् अपि क्रीतवन्तः ग्राहकाः मूल्यानि वर्धितवन्तः वा इति।

वस्तुतः,एनवीडिया चिप्स् शीघ्रं क्रेतुं एनविडिया इत्यस्य बृहत्तमेषु ग्राहकेषु अन्यतमः माइक्रोसॉफ्ट् इत्यनेन एनविडिया इत्यस्मात् अर्धहृदयेन बहूनां सर्वर केबल् क्रीतवन् ।

सर्वर केबल् अपि एनवीडिया इत्यस्य महत्त्वपूर्णराजस्वस्रोतेषु अन्यतमः अभवत् ।

यथा एनवीडिया ग्राहकैः सह स्वस्य अग्रिमस्य प्रमुखचिपस्य कृते वार्तालापं करोति, GB200, एनवीडिया ग्राहकाः प्रथमं नूतनानि चिप्स् प्राप्तुं एनविडिया-निर्मितं रैकं क्रेतुं प्रवृत्ताः सन्ति ।परन्तु एनविडिया इत्यनेन प्रतिद्वन्द्वी चिप्स् इत्यस्य उपयोगः कठिनः भवतु इति कृते रैकस्य डिजाइनं कृतम्

परन्तु माइक्रोसॉफ्ट-कार्यकारीणां आक्षेपः अभवत्, माइक्रोसॉफ्ट-एन्विडिया-इत्येतयोः विषये सप्ताहान् यावत् विवादः अभवत्, ततः पूर्वं माइक्रोसॉफ्ट्-इत्यनेन अन्ततः एनवीडिया-इत्येतत् पश्चात्तापं कर्तुं प्रत्ययितम् ।

माइक्रोसॉफ्ट् इत्यनेन एएमडी चिप्स् क्रीत्वा एएमडी इत्यनेन सह दृढः सम्बन्धः विकसितः, यतः तस्य स्टॉक् मूल्यं उच्छ्रितं दृश्यते ।

एनवीडिया इत्यनेन प्रतिक्रिया दत्ता यत् एनवीडिया बलेन विजयं प्राप्नोति तथा च कम्पनी सर्वेषां नियमानाम् सख्यं पालनम् करोति यत् प्रत्येकं ग्राहकः स्वस्य अनुकूलं समाधानं चयनं कर्तुं शक्नोति इति सुनिश्चितं करोति। नियामकप्रधिकारिभिः अपेक्षिता सूचना प्रदातुं कम्पनी प्रसन्ना अस्ति।

Run:AI इत्यस्य अधिग्रहणस्य अपि अन्वेषणं प्रचलति

यद्यपि एनवीडिया इत्यनेन अद्यतनकाले बृहत्-स्तरीय-अधिग्रहणस्य प्रयासः न कृतः तथापि पोलिटिको-पत्रिकायाः ​​समाचारः अस्ति यत् अमेरिकी-न्यायविभागः अपि एनवीडिया-संस्थायाः सॉफ्टवेयर-स्टार्टअप-रूप्यकाणां Run:ai-इत्यस्य अद्यतन-अधिग्रहणस्य विषये अपि ध्यानं ददाति

व्यवहारस्य राशिः प्रायः ७० कोटि अमेरिकीडॉलर् इति कथ्यते । कम्पनी सॉफ्टवेयर विक्रयति यत् विकासकानां कार्याणि पूर्णं कर्तुं आवश्यकानां GPUs इत्यस्य संख्यां न्यूनीकर्तुं साहाय्यं करोति ।

यद्यपि अमेजन तथा माइक्रोसॉफ्ट इत्यादि।मेघगणनाप्रदातारः स्वयमेव एतादृशं प्रौद्योगिकी विकसितवन्तः, परन्तु Run:ai इत्यस्य सॉफ्टवेयरं वित्तीयसेवा, रक्षा, निर्माणम् इत्यादिषु उद्योगेषु ग्राहकानाम् कृते महत्त्वपूर्णः विकल्पः अभवत्

न्यायविभागः पश्यति यत् एतत् सौदान् स्टार्टअपस्य ग्राहकाः एनवीडिया-प्रतियोगिभिः निर्मितानाम् जीपीयू-इत्यस्य उपयोगं कर्तुं न शक्नुवन्ति वा इति।

सॉफ्टवेयर-हार्डवेयर-बण्डलिंग्-इत्यनेन जन-आक्रोशः आकर्षयति

नियामक-अवधानस्य अन्यत् केन्द्रं एनवीडिया-संस्थायाः प्रोग्रामिंग-सॉफ्टवेयर-पारिस्थितिकीतन्त्रं Cuda इति अस्ति, यस्य उपयोगः केवलं एनविडिया-चिप्स-सहितं कर्तुं शक्यते । Cuda इत्येतत् Nvidia इत्यस्य विक्रयं वर्धयितुं अन्तिमेषु वर्षेषु महत्त्वपूर्णं कारकं जातम् यतः प्रोग्रामर्-जनाः प्रतिद्वन्द्वी-चिप्स-इत्यस्य उपयोगेन प्रोग्राम्-करणं कथं करणीयम् इति ज्ञातुं कष्टं कर्तुम् न इच्छन्ति ।

रायटर्-पत्रिकायाः ​​अनुसारं अमेरिकी-डेमोक्रेटिक-सीनेटरः एलिजाबेथ् वारेनः, डिमाण्ड्-प्रोग्रेस्-सहिताः १० प्रगतिशीलसमूहाः च एनवीडिया-इत्यस्य अन्वेषणार्थं अमेरिकी-न्यायविभागस्य उपरि दबावं कृतवन्तः ते एनवीडिया इत्यस्य सॉफ्टवेयर-हार्डवेयर-बण्डल्-इत्यस्य लक्ष्यं कृतवन्तः ।

एतादृशः आक्रामकः, स्वामित्वयुक्तः कार्यक्रमः उद्योगस्य मानदण्डानां विरुद्धं भवति तथा च ग्राहकानाम् अन्तः ताडयितुं नवीनतां दमयितुं च कार्यं करोति इति समूहाः लिखितवन्तः। वस्तुतः फ्रांसदेशस्य न्यासविरोधी एजेन्सी एन्विडियाविरुद्धं प्रासंगिकं आरोपं दातुं सज्जा अस्ति।

एनवीडिया इत्यनेन प्रतिक्रिया दत्ता यत् कम्पनी माङ्गल्याः उत्पत्तेः पूर्वं सम्बद्धानां प्रौद्योगिकीनां विकासाय अरबौ डॉलरं व्ययति तथा च भागीदारपारिस्थितिकीतन्त्रस्य कृते नूतनानि विपण्यं विकासस्य अवसरान् च उद्घाटयितुं प्रतिबद्धा अस्ति।

(झू लिंग, विज्ञान तथा प्रौद्योगिकी नवीनता बोर्ड दैनिक)