समाचारं

एप्पल् इत्यनेन २०२४ वित्तवर्षस्य तृतीयत्रिमासिकस्य परिणामाः घोषिताः यत्र ८५.८ अरब डॉलरस्य राजस्वं प्राप्तम्

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एप्पल् अद्य २०२४ वित्तवर्षस्य तृतीयत्रिमासिकस्य वित्तीयपरिणामानां घोषणां कृतवान्, यत् अस्मिन् वर्षे द्वितीयपञ्चाङ्गत्रैमासिकस्य बराबरम् अस्ति ।


त्रैमासिकस्य कृते एप्पल्-संस्थायाः ८५.८ अरब-डॉलर्-रूप्यकाणां राजस्वं, त्रैमासिक-शुद्ध-आयः च २१.४ बिलियन-डॉलर् अथवा प्रति-शेयर-१.४० डॉलरः अभवत्, यदा तु गतवर्षस्य समान-कालखण्डे ८१.८ बिलियन-डॉलर्-रूप्यकाणां राजस्वं, १९.९ बिलियन-डॉलर्-रूप्यकाणां त्रैमासिकशुद्ध-आयः च अभवत् .

एप्पल् जूनमासस्य त्रैमासिके राजस्वस्य प्रतिशेयरस्य आयस्य च नूतनं उच्चतमं स्तरं प्राप्तवान्, सेवावर्गे तु सर्वकालिकं उच्चतमं स्तरं प्राप्तवान् । नूतन-आइपैड् प्रो, आईपैड् एयर मॉडल् इत्येतयोः प्रक्षेपणेन आईपैड्-वर्गे अपि राजस्वस्य महती वृद्धिः अभवत् ।

त्रैमासिकस्य सकललाभमार्जिनं ४६.३% आसीत्, यदा गतवर्षस्य समानकालस्य ४४.५% आसीत् । एप्पल् इत्यनेन अपि घोषितं यत् अगस्तमासस्य १२ दिनाङ्के अभिलेखस्य भागधारकेभ्यः प्रतिशेयरं ०.२५ अमेरिकीडॉलर् त्रैमासिकं लाभांशं दास्यति, लाभांशस्य भुक्तिदिवसः १५ अगस्तदिनाङ्कः भविष्यति

चतुर्वर्षेभ्यः अधिकेभ्यः परं प्रथमवारं एप्पल् इत्यनेन सेप्टेम्बरमासे समाप्तस्य वर्तमानत्रिमासे मार्गदर्शनं न जारीकृतम्।