समाचारं

अर्जन-कॉल-सारांशः : गतवर्षस्य iPhone 14-इत्यस्मात् अपेक्षया iPhone 15 इत्यनेन उत्तमं प्रदर्शनं कृतम्

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एप्पल् इत्यनेन अद्य वित्तवर्षस्य २०२४ तमस्य वर्षस्य तृतीयत्रिमासिकस्य (द्वितीयस्य कैलेण्डरत्रिमासिकस्य) कृते स्वस्य अर्जनस्य आह्वानं कृतम्, एप्पल् इत्यनेन अद्यपर्यन्तं सर्वोत्तमः जूनमासस्य त्रैमासिकस्य सूचना दत्ता, यस्य राजस्वं अपेक्षाभ्यः अधिकम् अस्ति एप्पल्-सङ्घस्य मुख्यकार्यकारी टिम कुक्, एप्पल्-सङ्घस्य मुख्याधिकारी लुका मास्ट्री च एप्पल्-संस्थायाः कार्यप्रदर्शनस्य, आईपैड्-विक्रयणस्य, सेवा-वृद्धेः, एआइ-योजनानां च विषये किञ्चित् अन्वेषणं प्रददति ।


iPhone प्रदर्शनम्

एप्पल्-सङ्घस्य मुख्यकार्यकारी टिम कुक् इत्यनेन उक्तं यत्, iPhone 15 मॉडल् iPhone 14 मॉडल् इत्यस्मात् उत्तमं प्रदर्शनं करोति। जूनमासस्य त्रैमासिके स्थापितः आधारः अभिलेखस्य उच्चतमं स्तरं प्राप्तवान् ।

iPhone 16 इत्यस्य विषये एप्पल् इत्यस्य मुख्यकार्यकारी टिम कुक् इत्यनेन उक्तं यत् एप्पल् इन्टेलिजेन्स् इत्यस्य विषये कम्पनी "अति उत्साहितः" अस्ति तथा च एप्पल् उपयोक्तृभ्यः मूल्यस्य स्तरं प्रदास्यति इति। कुक् इत्यनेन उक्तं यत् एप्पल् इंटेलिजेन्स् "उन्नयनस्य अन्यत् प्रेरणादायकं कारणं" प्रददाति ।

एप्पल् इन्टेलिजेन्स

एप्पल् इन्टेलिजेन्स् इत्यस्य विषये कुक् इत्यनेन उक्तं यत् एप्पल् इन्टेलिजेन्स् इत्यनेन विकासकाः किं महत् कार्यं कुर्वन्ति इति द्रष्टुं एप्पल् प्रतीक्षां कर्तुं न शक्नोति। कुक् अपेक्षते यत् विकासकाः स्वस्य एप्स् मध्ये एप्पल् इन्टेलिजेन्स् व्यापकरूपेण स्वीकुर्वन्ति, यस्य क्षमता बहुविध एप्स् मध्ये प्रयोज्यम् अस्ति ।

सः पुष्टिं कृतवान् यत् एप्पल् एप्पल् इन्टेलिजेन्स् इति सुविधां चरणबद्धरूपेण प्रसारयितुं योजनां करोति। सिरी इत्यनेन सह ChatGPT एकीकरणं अस्मिन् वर्षे अन्ते यावत् कार्यान्वितं भविष्यति इति अपेक्षा अस्ति ।

iPad विक्रयः

अस्मिन् त्रैमासिके M4 iPad Pro तथा M2 iPad Air इत्येतयोः प्रक्षेपणस्य कारणेन एप्पल् इत्यस्य iPad विक्रयः महतीं वृद्धिं प्राप्तवान् । iPad इत्यस्य राजस्वं ७.२ अब्ज अमेरिकीडॉलर् आसीत्, यत् गतवर्षस्य समानकालस्य ५.८ अब्ज अमेरिकीडॉलर् इत्यस्मात् २४% अधिकम् अस्ति ।

सेवा राजस्व

एप्पल्-कम्पन्योः सेवा-आयः महतीं वृद्धिं कृत्वा २४.२ अब्ज-अमेरिकीय-डॉलर् यावत् अभवत्, यत् गतवर्षस्य समानकालस्य २१.२ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि यावत् अभवत्, येन अभिलेखः उच्चतमः अभवत् । सशुल्कसदस्यता सर्वकालिकं उच्चतमं स्तरं प्राप्तवान्, यत्र सेवासु १ अर्बाधिकाः सशुल्कसदस्यताः अभवन् । विज्ञापन, मेघ, भुगतानसेवासु नूतनानि अभिलेखानि स्थापयन्तु।

मस्त्री इत्यनेन उक्तं यत् एप्पल् स्वस्य पारिस्थितिकीतन्त्रेण सह ग्राहकसङ्गतिषु निरन्तरं वृद्धिं पश्यति। एप्पल् इत्यनेन स्वसेवायाः गुणवत्तां वर्धयितुं, उपलब्धसामग्रीणां परिमाणं वर्धयितुं च "अति उत्तमं कार्यं" कृतम् । एप्पल् नूतनानि एप्पल् टीवी+ एप्पल् आर्केड् सामग्रीं च निरन्तरं योजयितुं योजनां करोति।

अन्यत् उत्पादस्य राजस्वम्

iPhone इत्यस्य राजस्वं १% ($३९.३ अरब), Mac इत्यस्य राजस्वं २% ($७.० बिलियन) वर्धितम्, गृहे, सहायकसामग्रीषु, धारणीयवस्तूनि च राजस्वं २% ($८.१ अरब) न्यूनीकृतम् ।

डिजिटल मार्केट्स एक्ट

मस्त्री इत्यनेन उक्तं यत् एप्पल् यूरोपीय-आयोगेन सह स्वस्य डीएमए-अनुपालनस्य विषये चर्चां निरन्तरं कुर्वन् अस्ति। एप्पल् विकासकानां मध्ये परिवर्तनस्य "अति उत्तमं ग्रहणशीलतां" पश्यति, समग्रतया च सेवाव्यापारः एप् स्टोर् च "अधुना यावत् बहु उत्तमं" प्रदर्शनं कुर्वन्तौ स्तः

सः पुनः अवदत् यत् एप्पल्-संस्थायाः यूरोपीयसङ्घस्य कुल-आयस्य ७% भागः एप्-स्टोर्-इत्यनेन भवति ।

सितम्बर त्रैमासिक

एप्पल् इत्यनेन उक्तं यत् सेप्टेम्बरमासस्य त्रैमासिकस्य राजस्वस्य वृद्धिः जूनमासस्य त्रैमासिकस्य सदृशे दरेन वर्षे वर्षे भविष्यति इति अपेक्षा अस्ति। सेवाराजस्वं वर्षस्य शेषभागस्य सदृशं द्वि-अङ्कीयवृद्धिः भविष्यति इति अपेक्षा अस्ति । सकललाभमार्जिनं ४५.५%, ४६.६% च भविष्यति इति अपेक्षा अस्ति ।

मस्त्री इत्यनेन उक्तं यत् एकवर्षपूर्वस्य तुलने मैक-परिणामाः चुनौतीपूर्णाः भविष्यन्ति, यतः सम्पूर्णः पतन् २०२३ तमस्य वर्षस्य १५-इञ्च् मैकबुक-एयर-त्रैमासिकः प्रभावितः अभवत् ।