समाचारं

दम्पत्योः ६८ मीटर् व्यासस्य बहिः स्थानं अव्यवस्थितं गृहं रक्षितुं वायुना अवलम्बते ।

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


अन्तिमेषु वर्षेषु कैम्पिंग्, पादचालनम्, पर्वतारोहणम् इत्यादीनां बहिः क्रियाकलापानाम् लोकप्रियतायाः कारणात् "कैम्पिंगशैली" इति डिजाइनप्रवृत्तिः शान्ततया लोकप्रियः अभवत् एषा शैली दैनन्दिनजीवने आरामदायकं स्वाभाविकं च भावं समावेशयति, येन जनाः साधारणजीवने भिन्नप्रकारस्य आरामस्य अनुभवं कर्तुं शक्नुवन्ति ।

मूलतः अस्याः शैलीयाः नाम "री ज़ा फेङ्ग" इति आसीत् । अस्य मूल आकर्षणं अस्ति यत् वस्तुनां बहुसंख्या अस्ति चेदपि अराजकरूपेण न दृश्यते अपितु अव्यवस्थितप्रतीतवातावरणे एकं अद्वितीयं क्रमस्य भावः दर्शयति, यत् वास्तविकजीवनस्य समीपे एव उष्णं सुरक्षितं च वातावरणं निर्माति तथा च व्यक्तित्वं प्रतिबिम्बयति च निवासिनः रसः ।

गृहस्वामी, वाई.एन., तस्य पत्नी च, सायकलयानं, शिविरं, मत्स्यपालनं, स्कीइंग्, कॉफीस्वादनं, पाककला, पालतूपजीविनां पालनं च इत्यादीनां समृद्धशौकानां श्रृङ्खला अस्ति यद्यपि एते शौकाः तेषां जीवनं समृद्धयन्ति तथापि तेषां कारणेन गृहे वस्तूनि सञ्चयः अपि भवन्ति अन्तरिक्षं च अधिकाधिकं जनसङ्ख्यायुक्तं भवति।

स्वगृहस्य सुखं स्वशौकैः अभिभूतं न भवेत् इति कृत्वा दम्पती व्यापकनवीनीकरणाय व्यावसायिकं डिजाइनदलं अन्वेष्टुं निश्चयं कृतवान् ते आशास्ति यत् एतस्य समायोजनस्य माध्यमेन ते लघुतायाः अव्यवस्थायाः च मुक्तिं प्राप्तुं शक्नुवन्ति उज्ज्वलं विशालं प्राकृतिकं व्यवस्थितं च जीवनस्थानं।

गृहयोजना


पूर्वस्य विकारः

सम्पूर्णस्य गृहस्य भवनक्षेत्रं ८८m2 अस्ति, परन्तु वास्तविकं उपयोगयोग्यं क्षेत्रं केवलं ६८m2 अस्ति, यत् अपि विशिष्टं पिस्तौल-आकारस्य गृहम् अस्ति । प्रभावी भण्डारणसमाधानस्य अभावात् गृहे शयनगृहाणि, स्टूडियो, बालकनी, गलियारा इत्यादयः क्षेत्राणि प्रायः पूर्णतया विविधवस्तूनाम् आक्रान्ताः सन्ति, येन दैनन्दिनजीवनस्य सुचारुता गम्भीररूपेण प्रभाविता भवति


विकारानन्तरं

बालकः सङ्गीतकारः अस्ति, दीर्घकालं यावत् गृहे एव कार्यं करोति, बालिका अपि गृहे चित्रकलाम् अपि रोचते । अतः द्वयोः जनानां जीवन-अभ्यासानां, भण्डारणस्य आवश्यकतानां च आधारेण, तथैव तेषां विविध-दैनिक-शौकानाम् आधारेण, डिजाइनरः गृहस्य विस्तृत-निर्माणं, नवीनीकरणं च कृतवान् :

· एकं उज्ज्वलं मुक्तं च LDK एकीकृतं सार्वजनिकक्षेत्रं निर्मातुं वासगृहस्य पाकशालायाश्च मध्ये विभाजनभित्तिं निष्कासयन्तु;

· अनावश्यकशय्याकक्षद्वयं निष्कास्य क्रमशः द्वयोः जनानां कृते द्विगुणं स्टूडियो, त्रिविभक्तं स्नानगृहं च निर्माय, स्थानस्य कुशलं उपयोगं कृत्वा अपशिष्टं न्यूनीकरोति

· द्वयोः जनानां सामानं व्यवस्थितरूपेण स्थापितं भवति इति सुनिश्चित्य स्थानानुसारं अनुकूलितं भण्डारणव्यवस्थां योजयन्तु;

· गृहस्य तलस्य ऊर्ध्वता २.५ मीटर् तः न्यूना इति विचार्य समग्रस्य लम्बितस्य छतस्य डिजाइनं परिहृतं, सीमेण्ट कला रङ्गः, उजागरितपरिपथाः च प्रयुक्ताः, येन न केवलं स्थानस्य ऊर्ध्वता निर्वाहिता, अपितु अद्वितीयं अपि योजितम् औद्योगिकशैल्याः सौन्दर्यभावना।



नवीनीकरणात् पूर्वं सम्पूर्णे अन्तरिक्षे स्पष्टप्रवेशक्षेत्रं नासीत् . एतस्याः घटनायाः उन्नयनार्थं प्रथमं डिजाइनरः प्रवेशद्वारस्य वामभागे एकं दुल्टन् निम्नमन्त्रिमण्डलं स्थापितवान्, यस्य उपयोगः विशेषतया दम्पत्योः दैनिकप्रतिस्थापनजूतानां संग्रहणार्थं भवति


जूता-मन्त्रिमण्डलस्य उपरि सरलः कोट-रैकः योजितः अस्ति, यः न केवलं वस्त्र-टोपी-आदि-लघु-वस्तूनाम् लम्बनार्थं सुविधाजनकः अस्ति, अपितु प्रवेश-क्षेत्रे पार्श्व-दृश्यं अपि योजयति, येन समग्र-दृश्य-प्रभावः सुधरति

निम्नमन्त्रिमण्डलस्य पार्श्वे डिजाइनरः प्रायः २ वर्गमीटर् इत्यस्य उपयोगेन नूतनं पृथिवीकक्षं निर्मितवान् । अत्र केचन बृहत्तराः बहिः वस्तूनि, आवागमनवस्त्राणि च संग्रहीतुं शक्यन्ते, यत् व्यावहारिकं, सुविधाजनकं, समयस्य परिश्रमस्य च रक्षणं करोति । धातुभण्डारस्य रैक्स् अन्तः भण्डारणवर्गान् वहितुं उपयुज्यन्ते, ये स्पष्टाः, एकदृष्ट्या सुलभाः च भवन्ति । सप्ताहदिनेषु यदा पर्दाः पिहिताः भवन्ति तदा अव्यवस्थायाः भावः सर्वथा न भवति ।


वासगृहेण सह सम्बद्धस्य प्रवेशद्वारस्य पार्श्वे डिजाइनरः चतुराईपूर्वकं प्रायः १.२ मीटर् विस्तृतं टीवी-भित्तिं डिजाइनं कृतवान्, यत् केवलं दुल्टन-वार्निश-युक्तं चतुः-दराज-वक्षःस्थलं, स्वामिनः मूल-५५-इञ्च्-टीवी च स्थापयितुं पर्याप्तम् अस्ति टीवीपृष्ठभूमिभित्तिः दर्पणसामग्रीणां निर्मितः अस्ति, यत् अन्तरिक्षे दृश्यविस्तारस्य भावः योजयति ।

अन्येषां जनानां विपरीतम् ये इच्छन्ति यत् गृहे वासगृहं बृहत्तमं स्थानं भवतु, वाईएन-दम्पती इदं प्राधान्यं ददाति यत् यत्र व्यक्तिः अधिकांशं समयं यापयति तत्र अधिकं मूल्यवान् क्षेत्रं भवति अतः एतस्याः अवधारणायाः आधारेण, डिजाइनरः वासगृहक्षेत्रस्य भागं प्रवेशद्वारं प्रति स्थानान्तरितवान्, तथा च भोजनालयं पाकशालां च एकीकृतवान् एकीकृतः मुक्तविन्यासः दैनिकानाम् आवश्यकतानां पूर्तिं करोति तथा च रात्रिभोजार्थं अतिथिनां मनोरञ्जनं करोति, तथा च इत्यस्य प्राधान्यानां अनुरूपं भवति the two.अन्तर्क्रियाशीलः अन्तरिक्षः जीवनस्य सुखस्य उन्नतिं करोति।


वासगृहं पाकशालायाः सह सम्बद्धस्य अनन्तरं द्वौ खिडकौ एकस्मिन् समये सार्वजनिकक्षेत्रे प्राकृतिकप्रकाशं प्रदाति, यस्य पूरकं दर्पणयुक्तेन टीवीभित्तिः भवति या प्राकृतिकप्रकाशं प्रतिबिम्बयितुं शक्नोति, दृश्यगहनतां विस्तारयति, कक्षस्य प्रकाशं च सुदृढं करोति

सीमितबजटस्य न्यूनतलस्य ऊर्ध्वतायाः च चुनौतीनां सम्मुखे डिजाइनरः एकं किफायती औद्योगिकं सौन्दर्यपरिपथविन्याससमाधानं चितवान्: उजागरितपाइपलाइनाः रेट्रोप्रकाशबल्बाः च तस्मिन् एव काले धातुपाइपलाइनानां व्यवस्थायां विशेषं ध्यानं दत्तं यत् रेखाः समानरूपेण अन्तरं भवन्ति तथा च मोडनबिन्दवः ९०-अङ्ककोणेषु स्थापिताः भवन्ति, येन क्रमबद्धा औद्योगिकशैली दृश्यते उजागरिताः उदघाटिताः पाइपलाइनाः प्रकाशरेखाः च, भित्तिषु सीमेण्टकलारङ्गस्य प्राकृतिकं बनावटं च रिजाफेङ्गस्य मूलकठिनसज्जायाः आधारं स्थापयति



तयोः द्वयोः अपि आकस्मिकरूपेण आकस्मिकभोजनं रोचते, यथा बार-काउण्टरः, कॉफी-मेजः इत्यादयः, अतः सार्वजनिकक्षेत्रे पारम्परिकं भोजनालयं धारयितुं स्थाने दैनिक-उपयोगाय कैम्पिंग-शैल्याः कॉफी-मेजः आरक्षितः अस्ति, तथा च सोफायाः पार्श्वे एकः जीवन्तः वृक्षः स्थापितः भवति हरितवनस्पतयः आन्तरिकं जीवन्तं वर्धयन्ति, गृहे अवकाशे च भवितुं भावः उत्पद्यन्ते ।


पृष्ठतः मत्स्यस्य टङ्क्यां लघुमत्स्याः स्वतन्त्रतया तरन्ति, यत् प्रतिदिनं मुग्धरूपेण तान् द्रष्टुं परिपूर्णम् अस्ति ।


छिद्रयुक्तः फलकविधिः संग्रहणं सुलभं भवति तथा च आवश्यकतानुसारं कदापि समायोजितुं पर्याप्तं लचीला भवति ।

पारम्परिकः मन्त्रिमण्डलद्वाराणि किञ्चित्पर्यन्तं उत्पीडनस्य भावः आनेतुं शक्नुवन्ति, अतः द्वौ पूर्णतया मन्त्रिमण्डलभण्डारणं परित्यज्य मुक्तभण्डारणस्य विकल्पं कृतवन्तौ पृष्ठरहितविधिः केवलं दैनिकप्रयोगाय द्विचक्रिकाणां भण्डारणार्थं उपयुक्तः अस्ति, तथा च दक्षिणपक्षे The vertical storage and सायकलयानसाधनानाम् प्रदर्शनं न केवलं भण्डारणं पूर्णं करोति अपितु प्रदर्शनं अपि निर्माति, अतीव व्यय-प्रभावी च भवति ।



तौ प्रायः प्रतिदिनं पाकं कुर्वतः, सर्वं हस्ते भवति चेत् तेषां प्रयोगाभ्यासेन सह सङ्गतम् अस्ति । मुक्तपाकशालायाः परिकल्पने द्वीपस्य उपयोगः यू-आकारस्य विन्यासस्य निर्माणार्थं भवति, येन पाकशालायाः व्यावहारिकतायां महती उन्नतिः भवति । अयं द्वीपः न केवलं अस्थायीभोजनमेजरूपेण उपयोक्तुं शक्यते, अपितु कलशस्य समीपे एव अस्ति इति कारणतः काफीनिर्माणार्थम् अपि अयं द्वीपः सुलभः अस्ति ।


रेन्ज हुडस्य निष्कासनपाइप् अपि उजागरितं डिजाइनं स्वीकुर्वति, औद्योगिकसौन्दर्यं योजयति । ध्वनिरोधकगुणयुक्ताः सावधानीपूर्वकं चयनिताः धातुसामग्रीः स्थायित्वं सुनिश्चितयन्ति, कोलाहलं च न्यूनीकरोति । दीपाः औद्योगिकशैल्याः मुक्ततार + प्रकाशबल्बविधिं अपि स्वीकुर्वन्ति, यत् पाइपसामग्रीशैल्याः च पूरकं भवति ।



पूर्वकार्यक्षेत्रं संकीर्णम् आसीत्, अतः यस्मिन् क्षेत्रे तौ दीर्घतमं समयं यापितवन्तौ, तस्य क्षेत्रस्य कृते डिजाइनरः एकं शय्यागृहं ध्वस्तं कृत्वा तयोः कृते गुप्तस्थानं निर्मितवान् काष्ठस्य लिबासपटलाः गलियारात् सम्पूर्णकार्यालयस्य भित्तिं यावत् विस्तृताः सन्ति, भित्तितलयोः एकीकृतं काष्ठवर्णं प्राप्य, दृश्यनिरन्तरताम् निर्माय जनान् स्वप्नदृश्ये केबिने इव अनुभूयते।



कोणे बालकानां कृते विशेषतया वाद्ययन्त्राणि लम्बयितुं विनिर्मितम् अस्ति यदि भवतः किमपि कार्यं नास्ति तर्हि जीवनस्य अल्पाः आशीर्वादाः सम्भवतः तस्मिन् एव सन्ति ।

द्वौ मेजौ चतुराईपूर्वकं एल-आकारस्य विन्यासे व्यवस्थितौ स्तः, एकस्मिन् एव स्थाने स्वतन्त्रौ तिष्ठतः । प्रत्येकस्य व्यक्तिस्य समर्पिता भण्डारणभित्तिः भवति यत्र ते स्वप्रियवस्तूनि स्वतन्त्रतया प्रदर्शयितुं संग्रहीतुं च शक्नुवन्ति ।



कार्यशालायाः प्रवेशद्वारे कतिपयानि डुल्टन-लोह-मन्त्रिमण्डलानि गृहस्वामीना धारितानि पुरातनानि फर्निचराणि सन्ति ।

मन्त्रिमण्डलस्य उपरि विविधाः वनस्पतयः, लघु अलङ्काराः च स्थापिताः सन्ति, येन सम्पूर्णे क्षेत्रे जीवनस्य, व्यक्तित्वस्य च स्पर्शः भवति ।



शय्यागृहस्य पार्श्वे भित्तिस्थाने ६०६ आदर्शपुस्तकालयः स्थापितः अस्ति, येन द्वयोः जनानां कृते पठनक्षेत्रं निर्मातुं सुलभं भवति पुस्तकानि सुलभपरिधिमध्ये स्थापितानि सन्ति, येन पठनस्य आवृत्तिः बहु वर्धते पुस्तकालयस्य पार्श्वे खिडक्याः समीपे पालतूशुकस्य, मिङ्कस्य च निवासस्थानं वर्तते, यत् अनेकैः लसत्-हरित-वनस्पतैः परितः अस्ति, येन उष्णं वातावरणं निर्मीयते यत्र जनाः, पशवः, प्रकृतिः च सामञ्जस्यपूर्वकं सह-वसन्ति



शय्यागृहं गृहस्य गहनतमभागे स्थितम् अस्ति । बहुविधकार्यं प्राप्तुं प्रवेशद्वारे पत्रिकामन्त्रिमण्डलं योजितं भवति । प्रथमं, एतत् शय्यागृहस्य अन्तः दृश्यं अवरुद्धुं शक्नोति तथा च द्वारं उद्घाटयन् प्रत्यक्षतया शय्यायाः दर्शनस्य लज्जां परिहरति this layout also अधिकं स्थानं मुक्तं कर्तुं साहाय्यं करोति, येन शय्याकक्षे बृहत्तरं अलमारीं विन्यस्तं कर्तुं सुलभं भवति, प्रकोष्ठं न कब्जयित्वा।





शय्यायाः विपरीतभागे भित्तितः भित्तिपर्यन्तं अलमारी अस्ति, यस्य तन्तुद्वारं भवति यत् अधिकतमं यावत् उद्घाटयितुं शक्यते यत् बृहत् वस्तूनाम् भण्डारणं सुलभं भवति


नवीनीकरणानन्तरं स्नानगृहे त्रि-पृथक्करण-निर्माणं प्राप्तम्, तस्य क्षेत्रस्य विस्तारः मूल-३.८m2 तः ६.४m2 यावत् अभवत्, येन आरामस्य स्तरस्य महती उन्नतिः अभवत् हस्तप्रक्षालनक्षेत्रं बालिकानां कार्याभ्यासानां विशेषविचारं कृत्वा स्थापितं भवति, तथा च सुलभकलमप्रक्षालनाय कार्यक्षेत्रस्य पार्श्वे स्थितम् अस्ति । प्रक्षालनक्षेत्रं पारम्परिकप्रक्षालनमन्त्रिमण्डलस्य स्थाने भण्डारणटोकरीप्रतिरूपेण सह संयुक्तं विभाजनं स्वीकुर्वति, यत् न केवलं भित्तिभारवाहनस्य समस्यायाः समाधानं करोति, अपितु गल्ल्याः स्थानस्य कब्जां अपि परिहरति, येन दृग्गततया अधिकं आरामदायकं विशालं च भवति



प्रक्षालनक्षेत्रस्य वामभागे धौतयन्त्रस्य विविधप्रसाधनसामग्रीणां च संग्रहणार्थं उच्चमन्त्रिमण्डलस्य उपयोगः भवति, यत् व्यावहारिकं, स्थानस्य रक्षणं च भवति शौचालयकक्षः शॉवरकक्षः च प्रक्षालनक्षेत्रस्य विपरीतभागे स्थिताः सन्ति, येन न केवलं गोपनीयता सुनिश्चिता भवति, अपितु प्रकाशस्य प्रवेशः अपि भवति, येन मुक्तस्य निजस्थानस्य च भावः प्रस्तुतः भवति

सावधानीपूर्वकं नवीनीकरणं कृत्वा गृहे प्रत्येकं वस्तु स्वकीयं अनन्यस्थानं भवति । नियमितरूपेण अनुरक्षणं सुलभं सरलं च भवति, तथापि यादृच्छिकरूपेण स्थापितं चेदपि सुव्यवस्थितं व्यवस्थितं च स्थापयितुं शक्यते, यत् रिजाफेङ्गस्य अद्वितीयं शिथिलतां दर्शयति। अस्याः शैल्याः अद्वितीयः आरामः आकस्मिकता च द्रुतगतिनगरेषु निवसन्तः परन्तु प्रकृतेः कृते आकांक्षिणः जनसमूहस्य आवश्यकतानां कृते सम्यक् उपयुक्ताः सन्ति ।

अधुना अधिकाधिकाः जनाः अस्याः शैल्याः गहनतया आकृष्टाः भवन्ति, सम्भवतः यतोहि एतस्याः शान्तिः प्रकृतिः च केवलं अस्माकं गृहस्य आकांक्षां पूरयति

सम्पादक!किकी

डिजाइनं चित्रं च प्रदत्तम्:Libai Design