समाचारं

मदुरो वेनेजुएलादेशस्य राष्ट्रपतिनिर्वाचने अमेरिकादेशस्य हस्तक्षेपं त्यक्तुम् आग्रहं करोति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, कराकस्, अगस्त १ (रिपोर्टरः तियान रुई) वेनेजुएलादेशस्य राष्ट्रपतिः मदुरो इत्यनेन अगस्तमासस्य प्रथमे दिनाङ्के उक्तं यत् वेनेजुएलादेशस्य जनाः एव सशक्तीकरणं कृत्वा निर्णयं कुर्वतः पक्षः अस्ति, अतः अमेरिकादेशेन वेनेजुएलादेशस्य राष्ट्रपतिनिर्वाचने हस्तक्षेपः त्यक्तव्यः।

मदुरो इत्यनेन राष्ट्रियदूरदर्शने एकं वक्तव्यं प्रकाशितं यत् अद्यापि केचन संवैधानिकाः संस्थागताः च प्रक्रियाः पूर्णाः कर्तव्याः सन्ति, परन्तु अमेरिकादेशेन उक्तं यत् वेनेजुएलादेशस्य राष्ट्रपतिनिर्वाचनस्य कृते मतदानगणनायाः सम्पूर्णाः अभिलेखाः प्रमाणानि च सन्ति।

ततः पूर्वं अमेरिकीविदेशसचिवः एण्टोनी ब्लिन्केन् इत्यनेन विज्ञप्तौ उक्तं यत् अमेरिकीसर्वकारेण "अतिशयसाक्ष्यस्य" आधारेण निष्कर्षः कृतः यत् विपक्षस्य गठबन्धनस्य "डेमोक्रेटिक यूनिटी एलायन्स्" इत्यस्य उम्मीदवारः एडमण्डो गोन्जालेज् जुलैमासे राष्ट्रपतिपदस्य विजेता निर्वाचितः निर्वाचनं २८ दिनाङ्के।

मदुरो निर्वाचनव्यवस्थायां गम्भीराः आक्रमणाः अभवन् इति अवदत्। अतः सः सर्वोच्चन्यायालयस्य निर्वाचनविभागे ३१ जुलै दिनाङ्के "सुरक्षात्मकमुकदमान्" दाखिलवान्, यत्र प्रासंगिकतथ्यानि स्पष्टीकर्तुं राष्ट्रपतिनिर्वाचनपरिणामानां सत्यापनार्थं अनुरोधः कृतः

सर्वोच्चन्यायालयस्य निर्वाचनविभागेन अगस्तमासस्य प्रथमदिनाङ्के घोषितं यत् सः २८ जुलैदिनाङ्के राष्ट्रपतिनिर्वाचनस्य मतदानक्रियाकलापानाम् परिणामानां च न्यायिकजागृतिं प्रारभते, अगस्तमासस्य २ दिनाङ्के न्यायालये उपस्थितुं मदुरोसहिताः १० राष्ट्रपतिपदार्थिनः आहूयन्ते इति।

वेनेजुएलादेशे जुलैमासस्य २८ दिनाङ्के राष्ट्रपतिनिर्वाचनं जातम्, यत्र कुलम् १० अभ्यर्थिनः भागं गृहीतवन्तः । वेनेजुएलादेशस्य राष्ट्रियनिर्वाचनआयोगेन २९ जुलै दिनाङ्के प्रातःकाले घोषितं यत् सत्ताधारी भव्यदेशभक्तिगठबन्धनस्य उम्मीदवारः वर्तमानराष्ट्रपतिः च मदुरो पुनः राष्ट्रपतित्वेन निर्वाचितः। (उपरि)