समाचारं

एप्पल् इत्यस्य एकमात्रं राजस्वस्य न्यूनता ग्रेटर चीनदेशे! चीनदेशे अन्यस्मात् अन्यस्मात् अपि iPhone इत्येतत् अन्यत् जातम्

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन अगस्तमासस्य २ दिनाङ्के ज्ञापितं यत् नवीनतमवित्तीयप्रतिवेदने ज्ञातं यत् एप्पल् इत्यस्य वैश्विकराजस्वं २०२४ तमस्य वर्षस्य तृतीयवित्तत्रिमासे (२०२४ तमस्य वर्षस्य द्वितीयत्रिमासे) ८५.८ अरब अमेरिकीडॉलर् यावत् अभवत्, यत् वर्षे वर्षे ४.९% वृद्धिः अभवत्, तस्य शुद्धलाभः च अभवत् अमेरिकी-डॉलर् २१.४ अरबं, वर्षे वर्षे ७.९% वृद्धिः, उभयम् अपि विपण्य-अपेक्षां अतिक्रान्तम् ।

परन्तु वृद्धेः कोलाहलस्य मध्ये ग्रेटर चीनदेशे एप्पल्-कम्पन्योः राजस्वं वर्षे वर्षे ६.५% न्यूनीकृत्य एकमात्रः प्रदेशः अभवत् यत्र राजस्वस्य न्यूनता अभवत्


मार्केट रिसर्च इन्स्टिट्यूट् कैनालिस् तथा आईडीसी इत्येतयोः आँकडानुसारं चीनस्य स्मार्टफोन मार्केट् इत्यस्मिन् इतिहासे प्रथमवारं घरेलुनिर्मातृभिः शीर्षपञ्चस्थानानि प्राप्तानि, एप्पल् शीर्षपञ्चभ्यः बहिः पतित्वा शेषं जातम्



मार्केट रिसर्च फर्म इमार्केटर इत्यस्य विश्लेषकाः सूचितवन्तः यत् एप्पल् इत्यस्य भविष्यस्य सफलता कृत्रिमबुद्धिविकासव्ययस्य नियन्त्रणे निर्भरं भवति तथा च एतत् सुनिश्चितं भवति यत् नूतनाः कृत्रिमबुद्धिविशेषताः मूल्यसंवेदनशीलानाम् उपभोक्तृभ्यः स्वयन्त्राणां उन्नयनार्थं आकर्षयन्ति इति।

एप्पल्-सङ्घस्य मुख्याधिकारी टिम कुक् इत्यनेन उक्तं यत् ग्रेटर-चीन-देशे राजस्वस्य न्यूनतायाः अभावेऽपि iPhone-स्थापनं वस्तुतः नूतनं उच्चं स्तरं प्राप्तवान्, चीन-नगरेषु शीर्ष-त्रय-सर्वश्रेष्ठ-विक्रीय-स्मार्टफोन्-इत्येतत् सर्वे iPhone-इत्येतत् एव आसन्