समाचारं

एतत् लेखं पठन्तु : विश्वस्य प्रमुखाः केन्द्रीयबैङ्काः व्याजदरेषु कियत्पर्यन्तं कटौतीं कृतवन्तः? अन्येन केन कार्यं न कृतम् ?

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, 2 अगस्त (सम्पादक Xiaoxiang)"सुपर केन्द्रीयबैङ्कसप्ताहस्य" अस्मिन् दौरेन अमेरिका, जापान, यूनाइटेड् किङ्ग्डम् इत्यादीनां केन्द्रीयबैङ्कानां व्याजदरचर्चानाटकस्य समाप्तिः अभवत् वर्षस्य कालखण्डे विश्वस्य प्रमुखानां केन्द्रीयबैङ्कानां वर्तमानमौद्रिकनीतिप्रक्षेपवक्रता निःसंदेहं अधिकाधिकं स्पष्टं जातम्।

अतः, सर्वाधिकं प्रेक्षितानां जी-१० केन्द्रीयबैङ्कानां स्तरे प्रत्येकं केन्द्रीयबैङ्केन व्याजदरेषु कतिवारं कटौती कृता? अद्यापि के केन्द्रीयबैङ्काः कार्यवाही न कृतवन्तः? एकैकशः तान् अवलोकयामः (कपोतात् गरुडपर्यन्तं क्रमिताः) ।

स्विस राष्ट्रीय बैंक

अस्मिन् वर्षे अद्यावधि दरकटनानाम् संख्या : २

अस्मिन् वर्षे मार्चमासे स्विस-राष्ट्रीयबैङ्केन विकसितबाजार-अर्थव्यवस्थासु अस्मिन् चक्रे प्रथमव्याजदरे कटौतीं कार्यान्वितुं अग्रणी अभवत् । स्विस-महङ्गानि वर्षे वर्षे १.३% यावत् न्यूनीकृता अस्ति, यत् स्विस-केन्द्रीयबैङ्कस्य लक्ष्यपरिधिमध्ये दृढतया अस्ति ।

कनाडादेशस्य तटः

अस्मिन् वर्षे अद्यावधि दरकटनानाम् संख्या : २

कनाडादेशस्य बैंकस्य नीतिलक्ष्यं सम्प्रति महङ्गानि दमनात् अर्थव्यवस्थायाः रक्षणं प्रति गच्छति, जूनमासात् आरभ्य व्याजदरेषु कुलम् ५० आधारबिन्दुभिः कटौतीं कृतवान्, रात्रौ व्याजदरः च ४.५% यावत् न्यूनीकृतः अस्ति सामान्यतया व्यापारिणः अपेक्षां कुर्वन्ति यत् कनाडा-बैङ्कः अस्मिन् वर्षे व्याजदरेषु अधिकं कटौतीं करिष्यति। जनसंख्यावृद्ध्या कनाडादेशः मन्दतां परिहरितुं साहाय्यं कृतवान्, परन्तु तया अधिका बेरोजगारी अपि अभवत्, पूर्वव्याजदरवृद्ध्या उपभोक्तृव्ययः, आवासमागधा च अवनतिः अभवत्

नोटः- रक्तरेखा CPI, नीलरेखा कोर CPI, कृष्णरेखा च नीतिव्याजदरः, अधः समाना ।

रिक्सबैङ्क

अस्मिन् वर्षे अद्यावधि दरकटनानाम् संख्या : १

स्वीडिश-केन्द्रीय-बैङ्कः मे-मासे दीर्घकालीन-मौद्रिक-कठोर-नीतिं समाप्तवान्, अस्मिन् चक्रे प्रथमवारं व्याज-दरेषु कटौतीं च कृतवान्, महङ्गानि शीतलतां प्राप्य अर्थव्यवस्थायाः तीव्र-संकोचनानन्तरं च व्याज-दरेषु द्वौ वा त्रीणि वा वाराः अपि कटौतीं कर्तुं सज्जः अस्तिस्वीडेन्देशस्य आधारव्याजदरः सम्प्रति ३.७५% अस्ति, यत् जूनमासे १.३% आसीत् ।भाकपा(यूरोपीयसङ्घस्य एकीकृतमानकानुसारं परिवर्तितम्) वृद्धेः तुलने किञ्चित् अधिकं दृश्यते।

यूरोपीय केन्द्रीय बैंक

अस्मिन् वर्षे अद्यावधि दरकटनानाम् संख्या : १

जूनमासे प्रथमवारं व्याजदरेषु कटौतीं कृत्वा यूरोपीयकेन्द्रीयबैङ्केन गतमासे निक्षेपसुविधादरं अपरिवर्तितं कृत्वा अग्रिमपदेषु चर्चां कर्तुं अनागतम्। समग्रतया यूरोक्षेत्रस्य महङ्गानि यूरोपीयकेन्द्रीयबैङ्कस्य २% लक्ष्यस्य समीपे एव पतिता अस्ति । परन्तु सेवाक्षेत्रे मूल्यदबावः अद्यापि केषाञ्चन नीतिनिर्मातृणां सावधानतां जनयति। व्याजदरबाजारेषु सम्प्रति सितम्बरमासे अन्यस्य ईसीबीदरकटनस्य सम्भावनायाः मूल्यं प्रायः ७०% भवति ।

बैंक आफ् इङ्ग्लैण्ड्

अस्मिन् वर्षे अद्यावधि दरकटनानाम् संख्या : १

इङ्ग्लैण्ड्-बैङ्केन गुरुवासरे २५ आधारबिन्दुव्याजदरे कटौतीं कृत्वा ५.००% यावत् घोषितं, यत् मार्च २०२० तः प्रथमवारं दरकटनम् अस्ति । बैंक् आफ् इङ्ग्लैण्ड् नीतिनिर्मातारः महङ्गाधिक्यस्य दबावाः पर्याप्तरूपेण न्यूनीकृताः वा इति विषये विभक्ताः सन्ति - संकल्पस्य पक्षे ५-४ मतदानेन तेषां आन्तरिकसङ्घर्षाः अपि प्रकाशिताः। बैंक् आफ् इङ्ग्लैण्ड् इत्यस्य गवर्नर् एण्ड्रयू बेली इत्यनेन उक्तं यत् भविष्ये बैंक् आफ् इङ्ग्लैण्ड् इत्यस्य मौद्रिकनीतिसमितिः सावधानीपूर्वकं कार्यं करिष्यति।

फेड

वर्षाणाम् अद्यपर्यन्तं दरकटनानाम् संख्या : ०

फेडरल् रिजर्वस्य अध्यक्षः जेरोम पावेल् बुधवासरे संकेतं दत्तवान् यत् अमेरिकीमहङ्गायां स्वागतयोग्यं पश्चात्तापं कृत्वा सेप्टेम्बरमासे अस्मिन् चक्रे प्रथमवारं केन्द्रीयबैङ्कः व्याजदरेषु कटौतीं करिष्यति। सम्प्रति अमेरिकीसङ्घीयनिधिदरः एकवर्षं यावत् ५.२५%-५.५% उच्चपरिधिषु स्थितः अस्ति, तथा च फेडः आर्थिकदुर्बलतायाः, वर्धमानबेरोजगारीयाश्च प्रतिक्रियायै स्वस्य ध्यानं स्थानान्तरयितुं जोखिमस्य सामनां करोति व्याजदरविपणयः सम्प्रति अपेक्षन्ते यत् फेडः अस्मिन् वर्षे अवशिष्टेषु त्रयेषु सत्रेषु प्रत्येकस्मिन् दरेषु कटौतीं करिष्यति।

न्यूजीलैण्डस्य फेडरल रिजर्व बैंक

वर्षाणाम् अद्यपर्यन्तं दरकटनानाम् संख्या : ०

न्यूजीलैण्ड्-देशस्य रिजर्व-बैङ्केन जुलै-मासस्य सत्रे नकद-दरं ५.५% इति अपरिवर्तितं कृतम्, परन्तु यदि महङ्गानि अधिकं मन्दं भवन्ति तर्हि पश्चात् शिथिलीकरणनीतिं प्रति गन्तुं शक्नोति अधुना व्यापारिणः अपेक्षां कुर्वन्ति यत् आरबीएनजेड् अक्टोबर्मासे दरं कटयितुं पूर्वं १४ अगस्तदिनाङ्के अग्रिमे सत्रे दरं अपरिवर्तितं स्थापयितुं अधिकतया।

नोर्गेस् बैंक

वर्षाणाम् अद्यपर्यन्तं दरकटनानाम् संख्या : ०

ऊर्जामूल्यानि करकारकाणि च विहाय नॉर्वेदेशस्य मूलमहङ्गानि दरः जूनमासे वर्षे वर्षे ३.६% इत्येव पुनः पतितः, यत् अपेक्षितापेक्षया द्रुततरं न्यूनता अभवत् परन्तु नोर्गेस्-बैङ्कस्य कृते एषः स्तरः असहजतया उच्चः एव अस्ति, यस्य व्याजदराणि २०२५ तमस्य वर्षस्य आरम्भपर्यन्तं ४.५०% १६ वर्षस्य उच्चतमस्थाने स्थापयितुं अपेक्षा अस्ति, यद्यपि व्याजदर-वायदा-बाजारेषु वर्तमानकाले दिसम्बर-मासे दर-कटाहस्य सम्भावनायाः मूल्यं प्रायः ५०% भवति % ।

आरबीए

वर्षाणाम् अद्यपर्यन्तं दरकटनानाम् संख्या : ०

बुधवासरे प्रकाशिताः अपेक्षितापेक्षया न्यूनाः कोरमहङ्गानि आँकडानि अस्थायीरूपेण आरबीए-संस्थायाः मूल-अभिप्रायं हॉकी-रूपं भवितुं परिवर्तयितुं शक्नुवन्ति। पूर्वं विपणेन अपेक्षा आसीत् यत् अगस्तमासस्य ५-६ दिनाङ्केषु आस्ट्रेलियादेशस्य रिजर्वबैङ्कस्य नीतिसभायां व्याजदरेषु कटौतीं कर्तुं दुर्बलसंभावना भविष्यति, परन्तु अधुना एषा सम्भावना नास्ति अधुना व्यापारिणः पश्यन्ति यत् वर्षस्य अन्ते यावत् आस्ट्रेलिया-देशस्य रिजर्व-बैङ्कस्य व्याजदरेषु वर्तमानस्य १२ वर्षीयस्य उच्चतमस्य व्याजदराणि कटयितुं प्रायः ७०% सम्भावना अस्ति ।

जापानस्य बैंकः

अस्मिन् वर्षे अद्यावधि दरवृद्धेः संख्या : २

जी-१० केन्द्रीयबैङ्केषु जापानस्य बैंकः सर्वदा एव "पाखण्डी" अस्ति । गतवर्षस्य अन्त्यपर्यन्तं दृढतया डोविशः आसीत् जापानस्य बैंकेन बुधवासरे स्वस्य प्रमुखनीतिव्याजदरेण ०-०.१% तः ०.२५% यावत् वर्धितः, १५ वर्षेषु प्रथमवारं नकारात्मकशून्यव्याजदरात् पूर्णतया दूरं गतः .जापानस्य बैंकेन अपि स्वस्य विशालस्य मन्दीकरणाय विस्तृतमार्गदर्शिकायाः ​​अनावरणं कृतम्बन्ध क्रय योजना। जापानस्य बैंकस्य गवर्नर् काजुओ उएडा सम्प्रति अस्मिन् वर्षे अन्यस्य दरवृद्धेः निराकरणं न करोति तथा च सः बोधयति यत् बैंकः अर्थव्यवस्थायाः कृते तटस्थः इति स्तरं यावत् ऋणव्ययस्य वृद्धिं निरन्तरं कर्तुं सज्जः अस्ति - किञ्चित् यत् मार्चमासात् आरभ्य येनस्य विरुद्धं डॉलरं धक्कायति प्रथमवारं १५० तः अधः पतितः ।

(वित्तीय एसोसिएटेड प्रेस Xiaoxiang)