समाचारं

वनस्पतिमृदायाम् आन्तरिकं आर्द्रता कथं मापनीयम् ?अस्माकं देशे प्रथमवारं एतत् परीक्षणं कृतम् अस्ति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः : CCTV News Client

अद्यैव चीनीयविज्ञान-अकादमीयाः राष्ट्रिय-अन्तरिक्ष-विज्ञान-केन्द्रस्य, एयरोस्पेस्-सूचना-नवाचार-संस्थायाः च संयुक्तरूपेण लुआन्हे-नद्याः बेसिन्-मध्ये दूरसंवेदन-प्रयोगाः कृताः This isविमाननमञ्चे आधारितः विश्वस्य प्रथमः "मृदा-वनस्पति-वायुमण्डलम्" निरन्तर-आर्द्रता-दृष्टिकोणः दूरसंवेदन-प्रयोगः, पारिस्थितिकीसंरक्षणं प्रवर्धयितुं हरितविकासस्य अभ्यासार्थं च उन्नततांत्रिकसाधनं प्रदातुं।

वनस्पतिमृदाया: आन्तरिकं आर्द्रता समीचीनतया गृह्यताम्

रिपोर्ट्-अनुसारं लुआन्हे-नद्याः बेसिन् पर्वताः, नद्यः, वनानि, कृषिभूमिः, सरोवराः, तृणभूमिः, रेतभूमिः इत्यादिभिः अनेकैः तत्त्वैः निर्मितं जटिलं पारिस्थितिकीतन्त्रम् अस्ति


अस्मिन् परीक्षणे वैज्ञानिकसंशोधनदलेन सैहानबा, युदाओकोउ इत्यादिषु स्थानेषु वनानां, कृषिभूमिः, तृणभूमिः च सटीकनिरीक्षणं कर्तुं प्रमुखराष्ट्रीयवैज्ञानिकप्रौद्योगिकीसंरचनायाः हवाईदूरसंवेदनप्रणाल्याः उपयोगः कृतः हवाई दूरसंवेदनप्रणाली एमए-६० विमानस्य आधारेण राष्ट्रियस्तरस्य विमानदूरसंवेदनप्रणाली अस्ति तथा च षट्प्रकारस्य पृथिवीनिरीक्षणविण्डोः व्यापकरूपेण एकीकृत्य मम देशे सशक्ततमा व्यापकक्षमतायुक्तः विमानदूरसंवेदनमञ्चः अस्ति


इदं परीक्षणं मम देशस्य नवीनतमेन स्वतन्त्रतया विकसितेन एक-आयामी-व्यापक-एपर्चर-सूक्ष्मतरङ्ग-रेडियोमीटर्-मापकेन सुसज्जितम् अस्ति, यस्य स्थानिक-संकल्पः पारम्परिक-सूक्ष्मतरङ्ग-रेडियोमीटर्-मापकानाम् अपेक्षया अधिकं भवति, तथा च वनस्पति-मृदा-अन्तर्गतं आर्द्रतायाः सामग्रीं सटीकरूपेण गृहीतुं शक्नोति

कृषिजलबचतसिञ्चनस्य प्रभावे सुधारं कृत्वा जलसंरक्षणं आपदानिवारणं न्यूनीकरणं च प्रवर्तयितुं


अस्मिन् प्रयोगे प्राप्ताः आँकडा: वैज्ञानिकसंशोधकानां सस्यजलस्य उपयोगस्य रणनीतयः कार्यक्षमतां च अधिकं अवगन्तुं, कृषिजलबचने सिञ्चनस्य प्रभावं सुधारयितुम्, वनजलस्रोतानां संरक्षणं नियमनकार्यं च अवगन्तुं, जलसंरक्षणस्य आपदानिवारणं न्यूनीकरणं च प्रवर्धयितुं च साहाय्यं कर्तुं शक्नुवन्ति

तत्सह परीक्षा अपि भविष्यतिभूजलसंसाधन उपग्रहः, महासागरलवणतापरिचय उपग्रहः इत्यादीनां घरेलु उपग्रहानां नवीनपेलोडनिरीक्षणदत्तांशसंसाधनस्य अभिनवप्रयोगानाञ्च तकनीकीसमर्थनं प्रदातुं।