समाचारं

लाङ्ग क्षियान्पेङ्ग् इत्यस्य च जिया पेङ्ग इत्यस्य च मध्ये संवादः, यः अण्डरएचिवरः, सः किमर्थं पूर्वमेव स्वस्य पत्रं समर्पितवान्?

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



बुद्धिमान् वाहनचालनं, महती दौडः आरभ्यते। श्रेणीनिर्धारणं कृत्वा भविष्यं निर्धारयन्तु।

पाठ丨चेंग मनकी दोउ यजुआन
सम्पादक丨गीत वी

टेस्ला तथा एक्सपेङ्ग इत्येतयोः कृते कार्यं कृतवान् डॉ. गु जुन्ली इत्यनेन उक्तं यत् चीनस्य बुद्धिमान् चालनसंशोधनविकासप्रगतिः टेस्लातः न्यूनातिन्यूनं १.५-२ वर्षाणि पृष्ठतः अस्ति। Lideal Zhijia इत्यस्य उपाध्यक्षः Lang Xianpeng इत्यस्य मतं यत्, अन्तरं तावत् महत् नास्ति, तथा च Lideal उत्पादस्य अनुभवस्य दृष्ट्या अधिकतया अर्धवर्षं पश्चात् अस्ति इति

आदर्शः बोधयति यत् स्मार्टड्राइविंग् इत्यस्मिन् तस्य लाभः अस्ति यत् अस्य अधिकानि काराः अधिकानि च आँकडानि सन्ति, नॉनसेन्स् इत्यस्य संस्थापकः हे क्षियाओपेङ्गः” इति ।

मूल्ययुद्धम् अद्यापि प्रचलति, चीनस्य नूतनाः वाहनबलाः सामूहिकरूपेण नूतनयुद्धक्षेत्रे निपीडितवन्तः - बुद्धिमान् वाहनचालनम्, यत् मतभेदैः, विवादैः, परस्परं अनुसरणं च पूर्णम् अस्ति।

सर्वाणि कारकम्पनयः एतत् टिकटं न स्वीकुर्वन्ति। स्मार्टड्राइविंग् इत्यस्मिन् अनुसंधानविकासनिवेशः ३ अरब आरएमबी-रूप्यकाणां मूल्येन आरब्धः, वर्षे वर्षे वर्धमानः अस्ति । आदर्शतः कार्डस्य भाडेन अधुना वर्षे १ अर्ब युआन् व्ययः भवति, भविष्ये १ अर्ब अमेरिकी डॉलरस्य व्ययः भविष्यति ।

नूतनाः बलाः एतावन्तः उन्मत्ताः पृष्ठतः गन्तुं न इच्छन्ति इति कारणं अस्ति यत् तेषां कृते टेस्ला FSD V12 (पूर्णतया स्वायत्तवाहनचालनस्य नूतनं संस्करणं यत् टेस्ला जनवरी २०२४ तमे वर्षे बृहत्परिमाणेन धक्कायितुं आरभेत), तथा च... तेषां उपभोक्तृनिर्णयेषु बुद्धिमान् चालनक्षमतायाः प्रभावः अपि दृष्टः अस्ति। गतवर्षस्य सेप्टेम्बरमासे हुवावे इत्यनेन घोषितं यत् सः चित्ररहितं समाधानं प्रक्षेपयिष्यति यस्य उपयोगः वर्षस्य अन्ते यावत् राष्ट्रव्यापिरूपेण कर्तुं शक्यते तस्मिन् एव काले उद्योगः स्मार्ट-वाहनचालनस्य बहुधा प्रचारं कुर्वन् आसीत् केवलं एकस्मिन् मासे सहस्राणि भ्रमन् मासिकविक्रयमात्रा १०,००० अतिक्रान्तवान्, वर्षस्य अन्ते यावत् ३०,००० इति चिह्नं प्राप्तवान्

हुवावे इत्यनेन स्वस्य कट्टरपंथी स्मार्ट-ड्राइविंग्-योजनायाः घोषणायाः बहुकालं न व्यतीतः, आदर्शः २०२३ तमस्य वर्षस्य शरद-रणनीति-समागमं कृत्वा स्पष्टं कृतवान् यत् स्मार्ट-ड्राइविंग् एकः मूल-रणनीतिः अस्ति, अतः नष्टा न भवितुमर्हति सीईओ ली वक्तुम् इच्छति यत्, “२०२४ तमवर्षपर्यन्तं स्मार्ट-ड्राइविंग्-क्षेत्रे वयं निरपेक्ष-नेतारः भविष्यामः” इति ।

ततः परं आदर्शः पुनरावृत्तयः त्वरितवान् तथा च द्वयोः मोर्चयोः अग्रे गतः: एनपीएन (Neural Prior Net, a priori neural algorithm, यत् मार्गविशेषतानां पहिचाने सहायतार्थं उच्च-सटीक-नक्शानां उपरि निर्भरतां न्यूनीकर्तुं च केषाञ्चन मार्गाणां नक्शानां च पूर्वसूचनायाः उपयोगं करोति) इत्यस्य उपयोगं कुर्वन् ), वयम् अन्ततः गृह्णामः मासानां अनन्तरं, अस्मिन् वर्षे जुलैमासे च पूर्णतया प्रक्षेपणं कृतम् ।

अस्मिन् ग्रीष्मकाले आगच्छन्तु, श्वसितुम् समयः नास्ति नूतनाः बलाः अग्रिमे युद्धे प्रविशन्ति: एकः तान्त्रिकः शब्दः यत् अधिकांशः उपभोक्तारः न अवगच्छन्ति, सैन्यरणनीतिज्ञानाम् कृते युद्धक्षेत्रं जातम्।

अन्त्यतः अन्ते यावत् महत्त्वं अस्ति यत् एतत् एआइ युगे बुद्धिमान् चालनसंशोधनं विकासं च आनयति - यावत् बहुविधं मैनुअल् प्रोग्रामिंग् इत्यस्य उपरि अवलम्बनं न भवति तावत् यावत् मॉडलस्य प्रशिक्षणार्थं अधिकानि आँकडानि उपयुज्यन्ते, तावत् प्रणाली निरन्तरं भविष्यति बलिष्ठः भवितुम्, मानवचालकानाम् अपेक्षया उत्तमं प्रदर्शनं कर्तुं च शक्नोति। एतेन मनुष्याः पूर्णतया स्वायत्तवाहनचालनस्य दूरं समीपं गच्छन्ति इति मस्कस्य मतम् ।

आदर्शः अस्मिन् सप्ताहे "अन्ततः अन्तः + VLM (Visual Language Large Model)" इत्यस्य नूतनस्य आर्किटेक्चरस्य सहस्र-व्यक्ति-आन्तरिक-परीक्षणं प्रारब्धवान्, यत् एतत् अधिकं उन्नतं एक-प्रतिरूपं विश्वस्य प्रथमं द्वय-प्रणाली-कार्यन्वयनं च इति आह्वयत् एकस्य प्रतिरूपस्य अर्थः अस्ति यत् स्वायत्तवाहनचालनस्य बोधः निर्णयनिर्माणमॉड्यूलः च सर्वे एकेन आदर्शेन सम्पन्नाः भवन्ति निवेशः संवेदकदत्तांशः भवति तथा च निर्गमः चालनप्रक्षेपवक्रः भवति ।



स्वायत्तवाहनचालनस्य त्रयः मॉड्यूलाः सन्ति: धारणा, योजना, निर्णयः च, नियन्त्रणं च एतत् "द्रष्टुं" धारणायां, चालनं कथं कर्तव्यमिति "चिन्तयितुं" निर्णयनिर्माणे, वाहनचालनव्यवहारं पूर्णं कर्तुं च नियन्त्रणमॉड्यूलस्य उपरि निर्भरं भवति अन्त्यतः अन्तः प्रौद्योगिकी बोधात् निर्णयनिर्माणपर्यन्तं भवति, सम्पूर्णा प्रक्रिया च विशालप्रतिरूपस्य उपयोगेन कार्यान्विता भवति ।

अस्मिन् समये एव वेइलाई इत्यनेन जुलाईमासस्य आरम्भे अन्त्यतः अन्ते यावत् एईबी (आपातकालीनब्रेकिंग फंक्शन्) इत्यस्य सामूहिकनिर्माणस्य घोषणा कृता, अस्मिन् सप्ताहे जिओपेङ्ग् इत्यनेन पुनः उक्तं यत् एषा विश्वस्य एकमात्रं कारकम्पनी अस्ति या अन्त्यतः अन्ते यावत् बृहत् इत्यस्य सामूहिकं उत्पादनं प्राप्तवती अस्ति; models अन्यः अवश्यं Tesla pull अस्ति। यदि भवान् आपूर्तिकर्तान् समावेशयति तर्हि Huawei तथा Momenta इत्यनेन अस्मिन् वर्षे अन्तः अन्ते यावत् प्रसारणं सम्पन्नम् अस्ति।

आदर्शः केवलं २०२१ तमे वर्षे एव स्वस्य स्मार्ट-ड्राइविंग्-विकासं आरभेत, यत् वेइलाई-एक्सपेङ्ग्-इत्येतयोः अपेक्षया वर्षद्वयानन्तरं भवति । आदर्शस्य वर्तमानप्रगतिः यथा अण्डरएचिवरः सहसा उत्तरं ज्ञात्वा पूर्वमेव पत्रं समर्पयति।

अस्मिन् क्षणे वयं आदर्श इंटेलिजेण्ट् ड्राइविंग् इत्यस्य उपाध्यक्षः लाङ्ग ज़ियान्पेङ्ग् इत्यनेन सह आदर्श इंटेलिजेण्ट् ड्राइविंग् टेक्नोलॉजी आर एण्ड डी इत्यस्य प्रमुखेन जिया पेङ्ग इत्यनेन सह वार्तालापं कृतवन्तः। कथं एतत् सिध्यति इति व्याख्यायन्ते।

लैङ्ग ज़ियान्पेङ्गः एकः स्मार्टः चालकः अस्ति यः ग्रीक-पौराणिककथानां नामकरणं कर्तुं रोचते सः प्रतिमान-परिचयस्य बुद्धिमान्-प्रणालीनां च वैद्यः । आदर्शे सः यत् अभियानं सम्पन्नवान् तेषु "एक्रोपोलिस", "इलियाड्", "टाइटन्" च सन्ति । २०१८ तमे वर्षे लैङ्ग् ज़ियान्पेङ्ग् बैडु-नगरात् स्वायत्तवाहनचालननिदेशकरूपेण आदर्शे सम्मिलितवान्, अनन्तरं उपाध्यक्षपदे पदोन्नतः च अभवत् ।

जिया पेङ्गः प्रौद्योगिकीसंशोधनविकासस्य युवा प्रमुखः अस्ति सः चीनदेशे एनवीडिया इत्यत्र बुद्धिमान् वाहनचालनं कर्तुं प्रथमेषु जनासु अन्यतमः आसीत् । सः दृष्टवान् यत् चिप्-विशालकायः प्रथमः स्वायत्त-वाहनचालनस्य अन्तः अन्तः, बृहत्-परिमाणस्य मॉडल्-प्रस्तावम् अकरोत्, परन्तु केवलं कार-कम्पनयः एव एतानि यथार्थतया कार्यान्वितुं शक्नुवन्ति इति ज्ञातवान्

ये कम्पनयः अन्ततः अन्ते यावत् पूर्णतया प्रतिबद्धाः सन्ति, तेषां मार्गचित्रं प्रगतिश्च भिन्ना भवति, परन्तु तेषां एकः महत्त्वाकांक्षा एकः च तान्त्रिकः दिशा च साझाः सन्ति: अन्ततः L4 स्वायत्तवाहनचालनस्य साकारीकरणम्।

बुद्धिमान् वाहनचालनस्य, अन्ततः अन्तः च विषये अद्यतनं उन्मादं वयं पश्यामः, न केवलं तान्त्रिकविश्वासस्य कारणात्, अपितु प्रतिस्पर्धायाः, उपयोक्तृमानसिकतायाः, विक्रयक्रमाङ्कनस्य च कारणात्।

महती दौडः अस्ति। व्ययः न केवलं जनानां नियुक्तेः, जीपीयू-क्रयणस्य, प्रशिक्षणस्य मॉडलस्य च विशालव्ययः । L4 इत्यस्य यथार्थतया साक्षात्कारात् पूर्वं चालकस्य आसने उपविष्टः मानवः अपि भविष्यति सुरक्षा, विश्वसनीयता, स्थिरता च वर्तमानस्य स्मार्ट-वाहनस्य कृते उपयोक्तुः परीक्षण-मानकाः सन्ति ।

अशक्ताः कागदानि समर्पयन्ति

"विलम्बेन": आदर्शः केवलं २०२१ तमे वर्षे स्वविकसितं बुद्धिमान् वाहनचालनं आरभेत, Xpeng तथा NIO इत्येतयोः पश्चात्, तथा च सदैव तत् ग्रहणस्य अवस्थायां वर्तते। अस्मिन् वर्षे यावत् चित्राणि विना एनपीएन्-तः एनओए-पर्यन्तं प्रत्यक्षतया परिवर्तनं कृतवान्, ततः अस्मिन् सप्ताहे सहस्राणि जनानां सह अन्तः अन्तः आन्तरिकपरीक्षणं आरब्धवान् । कश्चन टिप्पणीं कृतवान्, अल्पसाधकाः किमर्थं सहसा स्वपत्राणि पूर्वमेव समर्पितवन्तः?

लाङ्ग ज़ियान्पेङ्गः - डायओसी इत्यनेन प्रतिहत्या भवितुं शक्नोति।

वयं गतवर्षे त्रीणि पीढयः कृतवन्तः, आलेखात् "पूर्वसूचना" NPN तः graphless यावत्। अस्मिन् वर्षे जूनमासे अन्त्यतः अन्ते यावत् वास्तुकला सत्यापिता, द्रुतगतिः मन्दः च प्रणाली वास्तुकला अपि प्रस्ताविता द्रुतप्रणाली अन्ततः अन्ते यावत् भवति, यत् दैनिकवाहनचालनार्थं सूचनां शीघ्रं संसाधितुं क्षमता अस्ति system is VLM (Visual Language Model), यत् जटिलपरिदृश्यानि नियन्त्रयितुं क्षमता अस्ति ।

अपि च, अस्माकं अन्तः अन्तः एकं प्रतिरूपं, निवेशः संवेदकः, निर्गमः च चालनप्रक्षेपवक्रः, सर्वं एकेन आदर्शेन कार्यान्वितम्, मध्ये किमपि नियमं विना टेस्ला-नगरं विहाय अन्ये वाहननिर्मातारः केवलं कस्मिंश्चित् लिङ्के एव अन्तः अन्तः कार्यान्विताः सन्ति ।

"विलम्बेन": भवतः प्रथमा प्रमुखा प्रगतिः - एनपीएन-समाधानात् चित्ररहितं यावत्, भवता गतवर्षस्य अक्टोबर्-मासे तस्य सत्यापनम् आरब्धम्, अस्मिन् वर्षे फरवरी-मासे आन्तरिकरूपेण परीक्षणं कृतम्, जुलाई-मासे च पूर्णतया प्रारब्धम् स्विच् पूर्णं कर्तुं केवलं ४ मासाः यावत् समयः अभवत् अविश्वसनीयं ध्वन्यते।

लाङ्ग क्षियान्पेङ्गः - वयं अन्येभ्यः अधिकं कार्यक्षमाः द्रुततराः च स्मः। यथा, निर्णयप्रक्रियायाः बहु रक्षणं करोति । किं कर्तव्यमिति निर्णयात् आरभ्य योजनां कर्तुं, दलस्य एकत्रीकरणपर्यन्तं केवलं सप्ताहं यावत् समयः भवितुं शक्नोति । यदि पारम्परिकः कारकम्पनी अस्ति तर्हि परियोजनायाः आरम्भार्थं ३ मासाः यावत् समयः भवितुं शक्नोति ।

"पश्चात्": एतदर्थं किं त्यक्तवान् ?

लाङ्ग ज़ियान्पेङ्गः - कदाचित् व्यक्तिगतविरामः अस्ति। कम्पनीयाः लक्ष्याणि सर्वे जानन्ति अस्माकं निवृत्तिः नास्ति।

जिया पेङ्गः - अहमपि अभ्यस्तः अस्मि। अहं NVIDIA इत्यस्मात् राजीनामा दत्त्वा 2020 तमे वर्षे Ideal इत्यत्र सम्मिलितवान्।अस्माभिः सर्वदा यत् वातावरणं सम्मुखीकृतम् तत् अस्ति यत् वयं underachievers स्मः, प्रतिदिनं मातापितृभिः ताडिताः भवेम।

"पश्चात्": एषः मातापिता ली क्षियाङ्गः वा ?

जिया पेङ्गः - एषः उपयोक्ता अस्ति ।

"पश्चात्": इदं प्रतीयते यत् भवतः बुद्धिमान् वाहनचालनप्रौद्योगिकीमार्गस्य दिशा अतीव स्पष्टा अस्ति - टेस्लातः शिक्षितुं भवता विशेषतया कथं ज्ञातम्?

लैङ्ग ज़ियान्पेङ्गः - सर्वे चिन्तयिष्यन्ति यत् प्रौद्योगिकीसंशोधनविकासयोः समयः भवति, परन्तु प्रायः यत् आवश्यकं भवति तत् अनुसन्धानविकाससमयः न, अपितु परीक्षणदोषसमयः। टेस्ला खलु उत्तमः मापदण्डः अस्ति यदि सः परीक्षण-दोष-माध्यमेन कार्यं कर्तुं असफलः भवति तर्हि वयं न गमिष्यामः।

टेस्ला एफएसडी इत्यस्य विकासः पुनरावृत्तिः च अस्मान् दर्शितवान् यत् चित्राणि विना सफलता प्राप्तुं शक्यते। एनपीएन् चिनोतु वा चित्रं नास्ति वा? इदानीं टेस्ला बहिः आगतः, अतः वयं किमपि चित्रं न चिनोमः, अतः वयं कतिपयेषु मासेषु स्विच् कृतवन्तः ।

परन्तु अस्माकं कृते टेस्ला इत्यस्य बृहत्तमा प्रेरणा अस्ति यत् स्वायत्तवाहनचालनसंशोधनविकासे च 0 तः 1 पर्यन्तं, 1 तः 10 पर्यन्तं च कथं गन्तव्यम् इति। टेस्ला प्रथमवारं स्मार्टड्राइविंग् कृते आपूर्तिकर्ता मोबाईल् इत्यस्य समाधानस्य उपयोगं कृतवान्, परन्तु शीघ्रमेव आविष्कृतवान् यत् आपूर्तिकर्ता स्वस्य आवश्यकतां पूरयितुं न शक्नोति, अतः २०१६ तमे वर्षे स्वसंशोधनं आरब्धवान्, आघातस्य अवधिं अनुभवितवान्, अन्ततः मोबाईल् इत्यस्य परिणामं प्राप्तवान् २०१९ तमे वर्षे स्वकीयं FSD चिप् विकसितवती, ततः परं तस्य एआइ-संशोधनस्य विकासस्य च समर्थनार्थं हार्डवेयर् आसीत् ।

"पश्चात्": V12 इत्यस्य कोरः अन्तः अन्ते यावत् अस्ति वस्तुतः २०२३ तमस्य वर्षस्य आरम्भे टेस्ला इत्यनेन प्रक्षेपितं V11 संस्करणं तस्मिन् समये केवलं किमर्थं न ज्ञातम्?

लैङ्ग ज़ियान्पेङ्गः - इदं इव सर्वेषां मनसि उन्नतगणितं अतीव महत्त्वपूर्णम् अस्ति, परन्तु यदि भवान् चत्वारि गणितक्रियाः न जानाति तर्हि उन्नतगणितं कथं सम्यक् शिक्षितुं शक्नोति?

अस्य विषये मया वु सिन्झौ (Xiaopeng इत्यस्य बुद्धिमान् वाहनचालनस्य पूर्वप्रमुखः) इत्यनेन सह अपि संवादः कृतः । वयं सर्वे सहमताः यत् सम्पूर्णा प्रक्रिया त्वरिता कर्तुं शक्यते, परन्तु न लङ्घयितुं शक्यते । सर्वे अन्त्यतः अन्ते यावत् कुर्वन्ति, परन्तु ग्राफ्, एनपीएन्, नो ग्राफ् तः अन्त्यतः अन्ते यावत् प्रत्येकं पदं लोपयितुं न शक्यते । एतानि पदानि त्यक्त्वा भवान् वस्तुतः बहु तान्त्रिकबोधं लङ्घयति ।

यदि वयं गतवर्षस्य उत्तरार्धे शतनगरीय-एनओए-निर्माणस्य प्रयासं न कृतवन्तः स्मः तर्हि एनपीएन-विफलतायाः एतादृशी स्पष्टा अवगतिः न स्यात् |. केवलं परिमाणस्य दृष्ट्या देशे केवलं ३०,००० तः ४,००,००० किलोमीटर् यावत् राजमार्गाः सन्ति, परन्तु नगरेषु कोटि-कोटि-किलोमीटर्-पर्यन्तं मार्गाः सन्ति यदि वयं देशे सर्वत्र प्रसारयितुम् इच्छामः तर्हि एषः मानचित्रः सर्वथा सम्पन्नः न भविष्यति |.

"पश्चात्": परन्तु भवता पूर्वं उक्तं यत् महत् निर्णयः न भवति यत् भवन्तः कर्तुं शक्नुवन्ति वा इति प्रश्नः, अपितु भवन्तः कर्तुं साहसं कुर्वन्ति वा इति प्रश्नः।

लाङ्ग ज़ियान्पेङ्गः - न तु एतत् कर्तुं न शक्यते यदि वास्तवमेव क्रियते तर्हि संसाधनयुद्धं भविष्यति। तथापि यदि भवान् कर्तुम् इच्छति तर्हि सहस्राणि जनाः तत् प्रसारयिष्यन्ति।

जिया पेङ्गः - वयं परस्परं विनोदं कुर्मः यत् अयं मार्गः अन्ते स्वयमेव नक्शाकम्पनीरूपेण परिणमति।

"पश्चात्": पश्चात् त्वरिततायै किं अवलम्बितवान् ?

लैङ्ग ज़ियान्पेङ्गः - संगठनात्मकदक्षता सर्वदा आदर्शलाभः अभवत् । NPN तः graphless यावत्, ततः अन्तः अन्तः यावत्, एते बृहत् स्विचः सन्ति, परन्तु वयं पृष्टमात्रेण तत् कृतवन्तः ।

अनुसंधानविकासस्य वितरणस्य च कार्यक्षमता अतीव महत्त्वपूर्णा अस्ति प्रौद्योगिक्याः उच्चसीमाम् अवश्यमेव भङ्गयितुं शक्यते, परन्तु विकल्पं कृत्वा निम्नसीमाम् उत्थापयितुं वितरणस्य उत्तरदायित्वं भवितुमर्हति। गतवर्षस्य उत्तरार्धे कम्पनीयाः रणनीतिसभायां ली क्षियाङ्गः स्पष्टं कृतवान् यत् आरडी (अनुसन्धानं विकासं च) तथा पीडी (सामूहिकनिर्माणं वितरणं च) एकत्र करणीयम् इति अनुसन्धानविकासविचाराः स्पष्टाः भवन्ति ततः परं सदैव भविष्यति अस्माकं दलस्य अन्तः PD तथा RD इत्येतयोः रेखाद्वयं भवतु। वयं गतवर्षस्य नवम्बर-डिसेम्बर-मासेषु चित्राणि विना कृतवन्तः, अस्मिन् वर्षे जनवरी-मासे तत्क्षणमेव PD-इत्यत्र स्थानान्तरणं जातम् आसीत्, अधुना संस्करणं ५.२, निरन्तरं भवति स्म । ततः बीटा १, बीटा २, बीटा ३ च।इदं सम्यक् पालिशितम् अस्ति।

जिया पेङ्गः - अहं मन्ये यत् इदं द्रुतं परीक्षणं त्रुटिः च अस्ति। अस्माकं प्रक्रिया अस्ति : बन्दं क्षेत्रं अन्वेष्टुम्, अल्पकाले एव प्रतिमानस्य सत्यापनम्, प्रथमं एतत् प्रतिमानं किं प्राप्तुं शक्नोति तस्य उपरितनसीमाम् आप्नुवन्तु, क्षेत्रं स्वच्छं कृत्वा तत्क्षणमेव बहिः विस्तारं कुर्वन्तु, युगपत् सुरक्षानीतिं योजयन्तु, ततः शनैः शनैः तत् बहिः लुठतु। देशे सर्वत्र एतत् प्रतिमानं परीक्षयामः यत् एतत् कार्यं करोति वा यदि न करोति तर्हि वयं शीघ्रमेव दत्तांशं योजयित्वा रणनीतयः परिवर्तयिष्यामः | उत्पादस्वीकारप्रक्रियायां पक्षि-अण्डात् आरभ्य प्रारम्भिकपक्षिपर्यन्तं सहस्र-व्यक्ति-आन्तरिकपरीक्षणं यावत्, वयं उपयोक्तृभ्यः उत्पादस्य परीक्षणार्थं पुनरावृत्त्यर्थं च अस्माभिः सह कार्यं कर्तुं दद्मः ।

"पश्चात्": अतीव जोखिमपूर्णं ध्वन्यते यत् भवन्तः कथं एतावत् निश्चिन्ताः आसन् यत् भवन्तः एतस्याः प्रक्रियायाः माध्यमेन गन्तुं शक्नुवन्ति?

लाङ्ग क्षियान्पेङ्गः - जोखिमः अतीव अधिकः अस्ति, परन्तु वयं सर्वदा अत्र एव आसन्।

अस्माकं प्रथमं कारं Lideal ONE इति Mobileye इत्यस्य स्मार्टड्राइविंग् समाधानस्य उपयोगं करोति । पश्चात् यदा Ideal ONE facelift इत्यस्य वितरणं भवितुं प्रवृत्तम् आसीत् तदा Mobileye इत्यनेन उक्तं यत् इदं पुनः सहकार्यं न करिष्यति, श्वेतपेटीवितरणं दातुं न शक्नोति इति। २०२१ तमः वर्षः एव आसीत्, अस्माभिः चिन्तितम् यत् यदि एतावता यावत् वयं सहायकवाहनचालनप्रौद्योगिक्यां निपुणतां न प्राप्नुमः तर्हि निश्चितरूपेण कार्यं न करिष्यति इति । अतः अहं कठिनं निर्णयं कृतवान् - स्वयमेव तत् कुरु। यदि वयं कर्तुं न शक्नुमः तर्हि अस्माकं अयोग्यत्वात् एव। परन्तु यदि अद्यत्वे वयम् अति भीरुः स्मः तथापि आपूर्तिकर्तानां उपयोगं कुर्मः तर्हि अस्माकं भविष्यं न स्यात्।

वयं "बाध्यः" अभवम यत् एतत् मे मासे वितरितम् आसीत् तथा च आदर्शः मे २५, २०२१ यावत्, आदर्श वन प्रक्षेपणसम्मेलनस्य पूर्वदिने यावत्, अस्माकं कृते अद्यापि एकः समूहः आसीत् bugs to solve.अन्ततः तस्मिन् प्रातःकाले परिवर्तनं सम्पन्नम्। अस्माकं वर्तमानप्रक्रियायाः एषः आदर्शः अस्ति : प्रथमं लघुक्षेत्रं सत्यापयन्तु, ततः क्षमतासु सुधारं कुर्वन्तु, दोषान् निवारयन्तु, गुणवत्तां च स्थिरं कुर्वन्तु ।

तस्मिन् समये दलस्य केवलं १०० जनाः आसन्, प्रथममासे ४० जनाः प्रस्थिताः । कश्चित् मां अवदत्, "किमर्थं वयं किमपि प्रदातुं शक्नुमः यत् अन्येषां कृते मासत्रयेण प्रसवार्थं वर्षद्वयं वा भवति? आत्मानं मा वञ्चयतु।"

"विलम्बेन": तथैव चित्रितं नास्ति testing केवलं एवं प्रकारेण सुरक्षां सुनिश्चितं कर्तुं शक्नोति तथा च न ददाति उपयोक्ता अन्धपेटिकां उद्घाटयति। द्रुतविकासस्य, प्रसवस्य, ततः पक्षिअण्डात् सहस्राणि जनानां कृते आन्तरिकपरीक्षणार्थं भवतः पद्धत्या कथं सुरक्षां सुनिश्चितं कुर्वन्ति?

लैङ्ग ज़ियान्पेङ्गः - स्वायत्तवाहनप्रणालीनां वर्तमानमूल्यांकनपद्धतिः पूर्वापेक्षया बहु भिन्ना अस्ति । पूर्वस्मिन् स्मार्ट-वाहने प्रथमं कार्याणि परिकल्पितानि ततः विकसितानि, तस्य सत्यापनार्थं प्रत्येकं कार्यस्य परीक्षणं कृतम् । अद्यतनं दत्तांश-सञ्चालितं स्वायत्त-वाहनचालनं कार्याणां अपेक्षया क्षमतायाः आधारेण भवति ।

परीक्षां दातुं वयं world model + shadow mode इत्यस्य उपयोगं कुर्मः। विश्वप्रतिरूपस्य पुनर्निर्माणं कृत्वा वास्तविकदृश्ये उत्पद्यते, यस्मिन् कारः चालितः भवति, यत् अनुसन्धानविकासप्रक्रियायां क्षमतायाः मूल्याङ्कनार्थं अनुकरणपरीक्षायाः बराबरम् अस्ति नकलीपरीक्षां उत्तीर्णं कृत्वा वयं वास्तविककारपरीक्षां ग्रहीतुं प्रारम्भिकपक्षिणां, आन्तरिकपरीक्षावाहनानां, छायाविधानस्य च उपयोगं कुर्मः यदि भवान् असफलः भवति तर्हि वयं यावत् भवान् उत्तीर्णः न भवति तावत् पुनरावृत्तिं कुर्मः ।

"विलम्बेन": यदि प्रस्तावनानिबन्धानां उत्तराणि सन्ति, तर्हि आदर्शरूपेण अन्येभ्यः अपेक्षया द्रुततरं धावितुं शक्नुवन्ति, परन्तु उत्तराणि सर्वदा उपलब्धानि न भविष्यन्ति।

लैङ्ग ज़ियान्पेङ्गः - अद्य भवन्तः यत् पश्यन्ति तत् तथाकथितं प्रस्ताव-रचनं वयं शीघ्रं गृह्णामः, परन्तु ग्रहणं कृत्वा वयं द्रुततराः भवितुम् अर्हति यतोहि सम्पूर्णा व्यवस्था स्थापिता अस्ति।

अस्य अर्थः न भवति यत् वयं केवलं २०२१ तमे वर्षे स्वसंशोधनं आरभेमः, अतः वयं अस्माकं समवयस्कानाम् अपेक्षया दुष्टतरं उत्पादं वितरितुं शक्नुमः। प्रथमदिनात् एव वयं प्रसवं कुर्मः, अस्माभिः कक्षायाः उत्तमछात्रैः सह स्पर्धा कर्तव्या। अस्य अपि अर्थः अस्ति यत् यदि अहं परस्य शिक्षणपद्धतिं शिक्षितुं प्रयुञ्जामि तर्हि अहं तस्मात् अवश्यमेव शिक्षितुं न शक्ष्यामि । अतः अस्माभिः केवलं स्वरीत्या एव कार्याणि कर्तव्यानि।

न मनुष्यस्य भूमिस्य कगारे

"पश्चात्": अन्तः अन्तः नूतना अवधारणा नास्ति Nvidia तथा Waymo इत्येतयोः द्वयोः अपि कतिपयवर्षेभ्यः पूर्वं अन्तः अन्तः प्रस्तावितं, परन्तु टेस्ला एव एतत् कार्यान्वितुं प्रचारं च किमर्थं कृतवान्?

जिया पेङ्गः - यतः एतत् न केवलं तान्त्रिकं विचारान् अग्रे स्थापयति, अपितु सर्वेभ्यः उपयोगस्य परिणामान् अपि दर्शयति।

लाङ्ग ज़ियान्पेङ्गः - टेस्ला-नगरस्य बहवः जनाः तत् विश्वासं कृत्वा दृष्टवन्तः, परन्तु अधिकाः जनाः तत् दृष्ट्वा विश्वासं कृतवन्तः ।

"विलम्बः": यदि टेस्ला अग्रे मार्गस्य अन्वेषणं न कृतवान् स्यात् तर्हि आदर्शः अधिककालं यावत् पश्चात्तापं कृतवान् स्यात् वा?

लैङ्ग ज़ियान्पेङ्गः - एल्गोरिदमिकरूपेण वयं विलम्बं कृतवन्तः यतोहि मूलस्थितयः संसाधनाः च अपर्याप्ताः आसन्। परन्तु दत्तांशसञ्चयः, अनुसन्धानविकासव्यवस्था च निर्मातुं विलम्बः न जातः, अतः वयं तत् ग्रहीतुं शक्नुमः ।

आरम्भादेव वयं टेस्ला-दर्शनस्य विषये स्पष्टाः आसन्-दत्तांश-सञ्चालितं सम्यक् अस्ति, अतः वयं तदनुसारं अनुसंधान-विकास-अन्तर्गत-संरचनायाः निर्माणं करिष्यामः | २०१९ तमे वर्षे Ideal ONE इत्यस्य प्रथमपीढीयां वयं data closed-loop system - Poseidon इति आँकडानां संग्रहणं, खननं, लेबलिंग्, प्रशिक्षणं च कर्तुं साधनशृङ्खलानां समुच्चयः निर्मितवन्तः तदा अस्माकं स्वकीयं शोधं कर्तुं संसाधनं नासीत्, परन्तु समस्यानां संग्रहणं विश्लेषणं च कर्तुं Mobileye इत्यस्य कॅमेरा पार्श्वे अतिरिक्तं कॅमेरा अपि स्थापितवन्तः ।

यथा - यदि मार्गपरीक्षायाः समये समस्या भवति तर्हि पारम्परिकः विधिः अस्ति यत् जहाजे स्थितः व्यक्तिः तत् लिखित्वा ततः यावत् समानः दृश्यः पुनरावृत्तिः न भवति तावत् यावत् चालयति अस्माभिः समस्या अभवत् । पारम्परिककम्पनयः यत् कर्तुं कतिपयान् दिनानि सप्ताहं वा अपि गृह्णन्ति, तत् वयं सम्भवतः एकघण्टे कर्तुं शक्नुमः।

आँकडासञ्चयस्य दृष्ट्या आदर्शप्रयोक्तृभिः स्वायत्तवाहनस्य कुलमाइलेजः २ अर्बकिलोमीटर् अतिक्रान्तः, यस्मिन् प्रायः १ अर्बकिलोमीटर् एनओएद्वारा चालितः अस्ति टेस्ला इत्यनेन पूर्वमेव कृतम्, ग्राहकानाम् संख्या अधिका अस्ति, दीर्घकालं यावत् माइलेजः अपि अस्ति ।

"पश्चात्": एतत् अधिकं ली क्षियाङ्गस्य आग्रहः अस्ति वा भवतः?

लाङ्ग ज़ियान्पेङ्गः - वयं सर्वसम्मताः स्मः। यदा अहं २०१८ तमे वर्षे साक्षात्काराय आदर्शे आगतः तदा ली क्षियाङ्गः मां पृष्टवान् यत्, अन्ततः L4 इत्यस्य साक्षात्कारार्थं का मुख्यसमस्या समाधानं कर्तव्यम्? अहं दत्तांशं वदामि - दत्तांशनिमीलित-पाश-प्रणालीं विना, नमूना वा प्रश्नः वा, विश्लेषणदक्षता उच्चा नास्ति । जनाः खननं कर्तुं शक्नुवन्ति, एल्गोरिदम् अपि विकसितुं शक्नुवन्ति, परन्तु यदि दत्तांशसमस्यायाः समाधानं न भवति तर्हि निश्चितरूपेण सा सम्यक् न भविष्यति ।

"विलम्बेन": Weilai केवलं सामूहिकरूपेण उत्पादितः अन्तः अन्तः AEB न बहुकालपूर्वम्; प्रत्येकस्य कम्पनीयाः अन्तः अन्तः के भेदाः सन्ति ?

जिया पेङ्गः - Xpeng 5.2 इत्यस्य वर्तमानं वास्तुकला अस्माभिः अधुना एव जुलैमासे प्रारब्धस्य Wutu इत्यस्य सदृशम् अस्ति, निर्णयः एकः मॉडलः अस्ति, ते च मध्ये एव सम्बद्धाः सन्ति। Huawei इत्यनेन यत् ADS 3.0 इत्येतत् विमोचितं तत् अपि अन्तः अन्तः खण्डितम् अस्ति ।

टेस्ला बोधात् निर्णयनिर्माणपर्यन्तं आदर्शः अस्ति । अस्माकं नवीनतमं संस्करणं धारणाम् निर्णयनिर्माणं च एकस्मिन् प्रतिरूपे एकीकृत्य अपि अस्मिन् सप्ताहे सहस्राणि जनानां सह परीक्षणं आरब्धवान् अस्ति ।

"विलम्बेन": एकस्य प्रतीतिनिर्णयस्य प्रतिरूपस्य अन्ततः अन्तः खण्डितस्य च अन्तः अन्तः किं भेदः? अग्रे कः अस्ति ?

लैङ्ग ज़ियान्पेङ्गः : अद्यापि लक्ष्यस्य उपरि निर्भरं भवति खण्डितमाडलं L2+ स्तरस्य सहायकवाहनचालनस्य कृते अधिकं उपयुक्तम् अस्ति, यदा तु एकः मॉडलः यथार्थतया L3 तथा L4 स्तरस्य स्वायत्तवाहनचालनं कर्तुं शक्नोति।

यतः यद्यपि खण्डित-अन्ततः अन्तः केचन नियमाः निर्णय-निर्माण-मॉड्यूलस्य अन्तः दत्तांश-सञ्चालित-नियमैः प्रतिस्थापिताः, तथापि सम्पूर्णे प्रक्रियायां नियमाः सन्ति, मूलतः पूर्वस्य बुद्धिमान् चालन-वास्तुकला, अनुसन्धान-विकासयोः च सदृशाः सन्ति प्रक्रिया अपि समाना अस्ति, अद्यापि मॉड्यूलेषु विभक्ता अस्ति । एकस्मिन् मॉडले कोऽपि नियमः नास्ति संवेदकदत्तांशः आगच्छति तथा च योजनाकृतः प्रक्षेपवक्रः बहिः आगच्छति ।

"पश्चात्": अन्ते-अन्तस्य महत्तमं मूल्यं किम् इति एकस्मिन् वाक्ये व्याख्यातुं शक्नुथ वा ?

जिया पेङ्गः - उपयोक्तुः दृष्ट्या चालनव्यवहारः अधिकं मानवसदृशः भवति, विस्तृतं नियन्त्रणं च सुचारुतरं भवति । अनुसन्धानविकासदृष्ट्या पुनरावृत्तिः अधिकं कार्यक्षमः भवति ।

लैङ्ग ज़ियानपेङ्गः प्रथमवारं स्वायत्तवाहनचालनार्थं शुद्धदत्तांशस्य उपयोगः भवति यत् कार्याणि परिदृश्यानि च आरभ्य प्रणालीक्षमतासु सुधारं कर्तुं यथार्थतया कृत्रिमबुद्धेः युगे प्रविष्टा अस्ति। यावत् व्यवस्था निरन्तरं बलिष्ठा भवति तावत् अपेक्षिताम् अतिक्रम्य कार्यप्रदर्शनं भविष्यति।

"विलम्बेन": न्यूनसमये चतुरतरं मॉडलं कथं प्रशिक्षितुं शक्यते?

जिया पेङ्गः - आँकडा, विशेषतः उच्चगुणवत्तायुक्ता आँकडा, अतीव महत्त्वपूर्णा अस्ति। वयं ८,००,००० कारस्वामिनः २० अरबकिलोमीटर्-पर्यन्तं आँकडानां उत्तम-आँकडानां परीक्षणं कृतवन्तः, १० लक्ष-किलोमीटर्-अधिक-आँकडानां प्रशिक्षणं कृतवन्तः, वर्षस्य अन्ते यावत् ५० लक्ष-किलोमीटर्-पर्यन्तं गतवन्तः

द्वितीयं प्रशिक्षणपद्धतिः अनुकरणशिक्षणस्य आधारेण वयं सुदृढीकरणशिक्षणं योजयामः यत् आदर्शं ज्ञास्यति यत् किं दोषम् अस्ति।

Lang Xianpeng : अन्तिमः वस्तु कम्प्यूटिंग् शक्तिः अस्ति आदर्श GPU 5,000 A100 तथा A800 इत्येतयोः समकक्षं कम्प्यूटिंगशक्तिः अस्ति । यदि भवान् कार्डं भाडेन गृह्णाति तर्हि वर्षे १ अर्बं व्ययः भवति, यस्य समर्थनार्थं स्वस्थलाभस्य आवश्यकता भवति ।

"पश्चात्": भवता बहुवारं बोधितं यत् भवतः समीपे दत्तांशः अस्ति इति कारणेन भवतः ग्रहणं कर्तुं शक्यते, परन्तु अस्मिन् सप्ताहे हे क्षियाओपेङ्ग् इत्यनेन उक्तं यत्, "यदि कोऽपि वदति यत् अस्मिन् बहु काराः, बहु दत्तांशः च अस्ति" तर्हि स्वायत्तवाहनचालनं कर्तुं शक्नुवन्, "मा विश्वासं कुरु, सर्वथा बकवासः एव।"

लैङ्ग ज़ियान्पेङ्गः - वयम् अपि आशास्महे यत् सर्वे उत्पादानाम् वस्तुनिष्ठरूपेण व्यवहारं कर्तुं शक्नुवन्ति। परन्तु वयम् अद्यापि तस्मिन् युगे स्मः यदा एडिसनः टेस्ला च प्रत्यक्षधारा वा वैकल्पिकधारा श्रेष्ठा वा इति सिद्धौ कृतवन्तौ, एकः व्यक्तिः विद्युत्प्रहारार्थं वैकल्पिकधाराम् उपयुज्यते स्म, अपरः च मानवशरीरेण गन्तुं वैकल्पिकधाराप्रयोगः कुशलः इति प्रदर्शितवन्तौ

"पश्चात्": टेस्ला-संस्थायां सर्वाधिकं आँकडानि सन्ति तथा च कम्प्यूटिंग-शक्तेः बृहत्तमं निवेशः अस्ति इति अस्य अर्थः अस्ति यत् एतत् अतिक्रान्तं कर्तुं न शक्यते?

जिया पेङ्गः - टेस्ला इत्यस्य वर्तमानसीमा हार्डवेयर अस्ति, यतः HW 3.0 (टेस्ला इत्यस्य तृतीय-पीढीयाः बुद्धिमान् चालन-हार्डवेयर) इत्यस्य कम्प्यूटिंग्-शक्तिः 144 TOPS अस्ति, तथा च यत् मॉडल्-मापदण्डाः तस्य समर्थनं कर्तुं शक्नुवन्ति ते विशेषतया बृहत् न भविष्यन्ति, यदि भवान् अधिकं आँकडान् योजयति विनाशकारी विस्मरणम्”। अत एव V12.4 अद्यतनस्य अनन्तरं केचन दृश्याः उत्तमाः अभवन्, अन्ये तु दुर्बलाः अभवन्, यथा रिक्तदृश्यानि यादृच्छिकरूपेण लेन् परिवर्तयितुं आरभन्ते ।

"पश्चात्": परन्तु अन्यदृष्ट्या पश्यन् FSD HW 3.0 इत्यत्र सुचारुतया चालयितुं शक्नोति, यत् 2018 तमे वर्षे प्रारब्धम्, यत् दर्शयति यत् Tesla इत्यस्य सॉफ्टवेयर-हार्डवेयर-योः संयोजनस्य प्रबलक्षमता अस्ति

जिया पेङ्गः - इदं वस्तुतः प्रबलम् अस्ति। परन्तु अहं मन्ये यत् एफएसडी चीनदेशे प्रवेशाय आव्हानानि सन्ति। प्रथमं, अमेरिकादेशस्य अधिकांशमार्गाः तुल्यकालिकरूपेण सरलाः सन्ति, द्वितीयं, टेस्ला अमेरिकादेशे मार्गस्थानविज्ञानस्य सूचनां प्राप्तुं शक्नोति, यत् चीनदेशे उपलब्धं नास्ति अतः FSD वस्तुतः प्रकाशमानचित्रम् अस्ति, तथा च वयं वास्तवतः नक्शाहीनाः स्मः, अस्माकं समीपे पूर्वनक्शसूचना नास्ति ।

"विलम्बेन": अस्मिन् वर्षे जुलैमासे टेस्ला-एक्सपेङ्ग-योः कृते कार्यं कृतवान् डॉ. गु जुन्ली इत्यनेन उक्तं यत् "टेस्ला-संस्थायाः अनुसन्धानविकासप्रगतिः घरेलुस्मार्टड्राइविंग् इत्यस्मात् १.५-२ वर्षाणि अग्रे अस्ति किं त्वं सहमतः ?

लाङ्ग क्षियान्पेङ्गः - अहं न सहमतः।

अचित्रं संस्करणं नियमानाम् उपरितनसीमायाः प्रतिनिधित्वं करोति । अन्त्यतः अन्तः दत्तांश-सञ्चालितस्य ऊर्ध्वसीमायाः प्रतिनिधित्वं करोति, तस्मिन् नियमाः नास्ति, केवलं प्रतिरूपम् एव । परन्तु स्वायत्तवाहनचालनं चित्राणि विना अन्ततः अन्ते च प्राप्तुं न शक्यते, यतः अद्यापि दीर्घपुच्छसमस्यायाः समाधानं कुर्वन् अस्ति, पूर्वं कदापि न सम्मुखीकृताः परिस्थितयः सम्भालितुं न शक्नोति L4 प्राप्तुं प्रणाल्याः अज्ञातपरिदृश्यानां निवारणं कर्तुं शिक्षितव्यम् । वयं मन्यामहे यत् एषा क्षमता अन्ते अन्तः न अपितु VLM द्वारा एव समाधानं कर्तव्यम् ।

अतः अस्माकं नूतनं वास्तुकला अन्त्यतः अन्तः + VLM अस्ति - द्रुतचिन्तनस्य कृते अधिकांशं चालनपरिदृश्यं नियन्त्रयितुं उत्तरं मन्दचिन्तनस्य दीर्घकालीननिर्णयस्य च कृते प्रणाली 2 अस्ति - एतत् शिक्षितुं शक्नोति अज्ञातपरिस्थितिभिः सह निबद्धुं किञ्चित् सामान्यज्ञानं ज्ञातव्यं, यथा अदृष्टानि अनियमितयानप्रकाशाः, ज्वारमार्गस्य विविधरूपेण चिह्नानि, विद्यालयस्य परितः विशेषताः इत्यादीनि चिन्वन्तु, तथा च कारं पूर्वमेव कथयन्तु यत् सः प्रवेशं कर्तुं वा मन्दं कर्तुं वा न शक्नोति इति।

System 1 + System 2, आदर्शः अस्ति यत् प्रथमः अस्य आर्किटेक्चरस्य निर्माणं करणीयम् ।

जिया पेङ्गः - सार्वजनिकसूचनातः न्याय्यं चेत् टेस्ला-संस्थायाः वर्तमान-तकनीकी-वास्तुकलायां VLM नास्ति ।

"Late": Nvidia तथा SoftBank इत्यनेन निवेशितं ब्रिटिश-स्वचालित-कम्पनी Wayve इत्यनेन अस्मिन् वर्षे एप्रिल-मासे Lingo-2 इति चलच्चित्रं विमोचितम् ।

Lang Xianpeng: अस्मिन् System 1 नास्ति Wayve इत्यस्य Lingo-2 तथा cloud models बहुविधाः बृहत् भाषा मॉडलाः सन्ति, VLM इत्यस्य सदृशाः। विचारः अस्ति यत् एकः प्रतिरूपः प्रणाली 1 प्लस् प्रणाली 2 समाधानं करोति । परन्तु सामूहिकनिर्माणकाले एतत् आविष्कृतं भविष्यति यत् ओरिन् इत्यस्य कम्प्यूटिंग् शक्तिः तत्रैव अस्ति, सा च System 2 इत्यस्य विशालस्य मॉडलस्य समर्थनं कर्तुं न शक्नोति । Wayve एतत् कर्तुं शक्नोति यतोहि एतत् सामूहिकरूपेण उत्पादितं वाहनम् नास्ति तथा च Lingo-2 चालयितुं वाहनस्य पृष्ठभागे सर्वरस्य आवश्यकता भवति ।

जिया पेङ्गः - अस्माकं प्रारम्भिकः प्रेरणा गूगलस्य रोबोट्-प्रणाली RT-1 तथा RT-2 आसीत्, ये VLA (Visual-Language-action) मॉडल् सन्ति, अन्तिमव्यवहारः अपि मॉडलेन आउटपुट् भवति इदं अन्त्यक्रीडा भवितुम् अर्हति: यदि मम हार्डवेयरं पर्याप्तं उत्तमम् अस्ति तर्हि सैद्धान्तिकरूपेण अहं VLA वास्तविकसमये चालयितुं शक्नोमि।

"पश्चात्": अतः प्रेरणा वाहन-उद्योगात् न प्राप्ता, अपितु रोबोटिक्स-विज्ञानात्?

लैङ्ग ज़ियान्पेङ्गः - यतः वयं स्वायत्तवाहनचालनं कृत्रिमबुद्धेः विशिष्टं अनुप्रयोगं मन्यामहे। इदं द्वय-प्रणाली-समाधानं वस्तुतः एकं सार्वभौमिकं मूर्तं बुद्धि-वास्तुकला प्रस्तावयति, यत् कार-मध्ये स्वायत्तं चालनं, रोबोट्-मध्ये बुद्धिमान् रोबोट् च भवति

"लेट्": भवता प्रस्तावितं "end-to-end + VLM" आर्किटेक्चर, पूर्वं टेस्ला इत्यस्मात् प्रेरितम्, उत्तरं च Google RT इत्यस्मात् प्रेरितम्, VLM पत्रं च सिङ्घुआ विश्वविद्यालयेन सह सहकार्यम् अस्ति। किं भवन्तः अस्मिन् स्तरे संयोजननवीनीकरणस्य अधिकं अभ्यस्ताः सन्ति इति अर्थः?

लाङ्ग ज़ियान्पेङ्गः - सिङ्घुआ विश्वविद्यालयस्य प्राध्यापकेन झाओ ज़िंग् इत्यनेन सह सहकार्यं कुर्वन् अस्माकं मतं परस्परं टकरावः अभवत्, सः एव मतं प्रस्तावितवान्, अपितु अस्माभिः एव तान् कार्यान्वितम्।

"पश्चात्": भवन्तः स्वायत्तवाहनचालनं सार्वभौमिकमूर्तबुद्धेः भागं मन्यन्ते, किं तस्मिन् स्केलिंग् नियमाः अपि सन्ति, तथा च भवन्तः स्केलिंग् नियमेषु विश्वासं कुर्वन्ति वा?

Lang Xianpeng: अन्तः अन्तः स्केलिंग नियमाः विशेषतया स्पष्टाः न भविष्यन्ति, यतः मापदण्डाः सीमिताः सन्ति, तथा च दशकोटिदत्तांशः पूरितः भवितुम् अर्हति, यदि च भवान् अधिकं दत्तांशं योजयति तर्हि तत् विस्मृतुं आरभते We can पूर्वमेव Tesla FSD V12.4 इत्यस्मात् एतां घटनां पश्यन्तु।

परन्तु VLM इत्यस्य Scaling Laws निश्चितरूपेण विद्यते, तथा च एतत् दशकशः अरबं वा शतशः अरबं वा मापदण्डान् प्राप्तुं शक्नोति । यावत् पर्याप्तं दत्तांशं पर्याप्तं बृहत् परिमाणं च भवति तावत् कार्यक्षमता वर्धते । अयं मार्गः अस्माकं कृते अतीव आकर्षकः अस्ति।

"विलम्बः": यदि VLM पर्याप्तवेगेन चालयितुं शक्नोति तथा च कारस्य उपरि पर्याप्तं न्यूनविलम्बं भवति तर्हि किं System 1 इत्यस्य आवश्यकता नास्ति?

जिया पेङ्गः - सैद्धान्तिकरूपेण हाँ। अधुना अस्माकं VLM कारस्य उपरि 3.4 HZ प्राप्तुं शक्नोति (टिप्पणी: HZ प्रति यूनिट् समयं घटमानानां आवधिकघटनानां संख्या अस्ति। मूल्यं यावत् बृहत् भवति, तावत् विलम्बः लघुः भवति, परन्तु... अन्ततः अन्तः प्रतिस्थापयितुं शक्नुवन् दश HZ अधिकं धावितुं आवश्यकं भवति, यत् 100-200 मिलीसेकेण्ड् विलम्बस्य अनुरूपं भवति, यत् मानवस्य प्रतिक्रियावेगः भवति कतिपयेषु परिदृश्येषु अधिकविलम्बतायाः आवश्यकता भवति, यथा एईबी (आपातकालीनब्रेकिंग्) ।

"पश्चात्": एषा संरचना कियत् अद्वितीया अस्ति ? Huawei इत्येतत् System 1 and 2 इत्यस्य विषये अपि वदति;

लैङ्ग ज़ियान्पेङ्गः - उद्योगे वयं प्रथमाः द्वयप्रणाल्याः प्रस्तावम् अकरोम;

एकः आदर्शः अन्तः अन्तः वा VLM वा, एतत् वास्तुकला सहस्रैः जनानां कृते वितरिता अस्ति, परीक्षिता च अस्ति ।

"पश्चात्": भवान् अपि उक्तवान् यत् भवान् मेघविश्वप्रतिरूपे कार्यं करोति।

जिया पेङ्गः - एषा अस्माकं व्यवस्था ३। मेघविश्वप्रतिरूपं द्वौ कार्यौ करोति: प्रथमं, VLM मेघविश्वप्रतिरूपात् आसुतं कर्तुं शक्यते, यत् प्रथमं मेघे अतीव विशालं प्रतिरूपं प्रशिक्षितुं भवति, यथा मेटाद्वारा अद्यतनतया विमोचितं 400 B पैरामीटर् Lamma 3.1, ततः एकं आसुतयितुं शक्यते 8 B model इत्येतत् 8 B models इत्यस्य प्रशिक्षणात् उत्तमं कार्यं करोति।

द्वितीयं, विश्वप्रतिरूपं प्रणाली १ तथा प्रणाली २ इत्येतयोः क्षमतां परीक्षितुं शक्नोति । अन्तः अन्तः नक्शारहितपरीक्षणं कर्तुं प्रक्रियायां वयं पश्यामः यत् राष्ट्रव्यापी सत्यापनम् अतीव कठिनम् अस्ति, पूर्वं वयं केवलं तस्य परीक्षणार्थं जनशक्तिं विन्यस्तुं शक्नुमः |.

"विलम्बः" : टेस्ला विश्वस्य आदर्शस्य निर्माणे अपि कार्यं कुर्वन् अस्ति । परन्तु उद्योगाय एतावता विश्वप्रतिमानानाम् आवश्यकता अस्ति वा ? अन्ततः अस्माकं केवलम् एकः एव संसारः अस्ति।

लाङ्ग ज़ियान्पेङ्गः - ० तः १ पर्यन्तं प्रक्रियायां बहवः मार्गाः प्रयासाः च भविष्यन्ति । यथा अस्माकं एतावता विद्युत्वाहनब्राण्ड्-आवश्यकता नास्ति, परन्तु चरमसमये शतशः सन्ति ।

"पश्चात्": उद्योगस्य पूर्वं विश्वासः आसीत् यत् चीनस्य स्मार्ट-ड्राइविंग्-क्रमाङ्कनं Huawei, Momenta, Xpeng, Ideal च इति । तथा च अग्रिमः बिन्दुः कः यः स्मार्ट-ड्राइविंग्-क्रमाङ्कनं परिवर्तयिष्यति?

लाङ्ग ज़ियान्पेङ्गः - पुनर्लेखनं कृतम् अस्ति। भविष्ये प्रत्येकं दलं कस्यापि मनुष्यस्य भूमिं न गमिष्यति: यदि वुतुः समस्यायाः समाधानं करोति तथा च तत् राष्ट्रव्यापीरूपेण उद्घाटयितुं शक्यते, तथा च अन्तः अन्तः सम्पूर्णस्य देशस्य सम्यक् उद्घाटनं सम्भवं करिष्यति, तर्हि अग्रिमः सोपानः L4 अस्ति।

L4 इत्यस्य सामूहिकं उत्पादनं कथं करणीयम् ? आदौ प्रफुल्लितपुष्पशतं भवेत्, ततः समागमिष्यति । परन्तु सर्वे समाना आरम्भरेखायां न आगमिष्यन्ति, यतः दत्तांशस्य, गणनाशक्तेः च अन्तरं केवलं विस्तृतं विस्तृतं च भविष्यति ।

आदर्शस्य बुद्धिमान् वाहनचालनस्य च षट् प्रमुखयुद्धानां समीक्षा

"पश्चात्": युद्धानां नामकरणं कर्तुं कुशलः इति मया श्रुतम्।

लाङ्ग ज़ियान्पेङ्गः - वयं नामकरणं गम्भीरतापूर्वकं गृह्णामः।

स्मार्ट-ड्राइविंग्-दलेन षट् प्रमुखयुद्धानि अभवन् पराजितः वृद्धाः देवाः। अधुना वर्तमानस्य Damocles Project इति परियोजनायाः कृते गच्छामः, एषा परियोजना आव्हानात्मका खतरनाका च अस्ति यदि सा Sword of Damocles इति पतति ।

"विलम्बेन": प्रत्येकस्मिन् युद्धे किं किं बृहत्तमानि आव्हानानि फलानि च सन्ति?

लाङ्ग ज़ियान्पेङ्ग : १.

  • परियोजना एक्रोपोलिस अस्माकं प्रथमा स्व-संशोधन-परियोजना अस्ति - मे २०२१ तमे वर्षे विमोचिते आदर्श-वन-इत्यत्र एईबी, एसीसी एडाप्टिव् क्रूज्, लेन-कीपिंग् इत्यादीनि मूलभूतकार्यं वितरति एताः प्रौद्योगिकीः परिपक्वाः सन्ति, परन्तु अस्मान् केवलं ९० दिवसाः दत्ताः सन्ति, किं महत्त्वपूर्णम् इति दृढं निष्पादनम्। ततः परं वयं चिन्तितवन्तः यत् कथं शीघ्रं गृह्णीमः इति ।
  • २०२२ तमे वर्षे वयं इलियाड् कार्यक्रमं आरभेमः - L9 मॉडल् इत्यत्र Orin X परियोजनायाः वितरणम् । Horizon J3 इत्यत्र पूर्ववर्ती एल्गोरिदम् अधुना प्रयोज्यम् नास्ति, अस्माभिः Orin इत्यत्र प्रणालीं पुनः विकसितुं आवश्यकम् । अपि च महामारीं गृहीत्वा चिप्-आपूर्तिः च्छिन्ना, बोस्च् पर्याप्तं कोणीय-मिलिमीटर्-तरङ्ग-रडार-चिप्-प्रदानं कर्तुं असमर्थः अभवत् । अस्माभिः कोणीय-मिलिमीटर-तरङ्ग-रडारं निष्कास्य अन्धबिन्दु-परिचयस्य, बाधा-परिहारस्य, अन्यकार्यस्य च कृते शुद्ध-दृश्य-समाधानस्य उपयोगः करणीयः आसीत् अन्ते समाधानं प्रदातुं मासत्रयं यावत् समयः अभवत्, मित्रस्य ओरिन् प्रदातुं यत् समयः व्यतीतः तस्मात् कतिपयान् मासान् पूर्वं ।
  • इलियाड् इत्यस्य सङ्गमे एव जिया पेङ्ग इत्यस्य दायित्वं आसीत् यत् सः होराइजन् जे ५ इत्यस्य आधारेण प्रो मञ्चस्य विकासं कृतवान्, यत् ओडिसी परियोजना अस्ति । सर्वाधिकं आव्हानं जनानां अल्पसंख्या अस्ति। तस्मिन् समये सम्पूर्णे दलस्य ५०० जनाः एव आसन् ।
  • २०२३ तमे वर्षे अस्माकं ओरिन् मञ्चः तुल्यकालिकरूपेण स्थिरः अभवत् तथा च हार्डवेयरस्य दृष्ट्या समता प्राप्तः अस्ति वयं न्याययामः यत् अग्रिमः युद्धः नगरीयः एनओए भविष्यति, ये च विजयं प्राप्तुं शक्नुवन्ति ते एव प्रथमस्तरस्य प्रवेशस्य योग्याः भविष्यन्ति। एतत् प्रोजेक्ट् टाइटन् इति कथ्यते ।
  • गोल्डन् एप्पल् परियोजना २०२३ तमस्य वर्षस्य शङ्घाई-वाहनप्रदर्शने प्रस्ताविता शत-नगरीयः एनओए अस्ति यत् इदम् अपि ग्रीक-पौराणिक-कथाभ्यः आगतं, परन्तु सुवर्ण-सेबं शत-शिरः-अजगरेन रक्षितम् आसीत् the golden apples, we must एकैकशः विशालस्य अजगरस्य शिरः छित्त्वा सर्वाणि शतशः नगराणि एकैकशः निराकरणीयम्।
  • डेमोक्लेस् परियोजना अस्मिन् वर्षे आरब्धा अन्त्यतः अन्तः परियोजना अस्ति, यस्य अर्थः अस्ति यत् यदि सा सम्यक् न क्रियते तर्हि डेमोक्लेस् इत्यस्य खड्गः पतति।

"पश्चात्": अन्यैः कम्पनयः चतुःकोण-मिलिमीटर्-तरङ्ग-रडारं न निष्कासितवन्तः, किं भवता प्रणाल्याः सुरक्षायाः उपरि प्रभावः विचारितः?

लैङ्ग ज़ियान्पेङ्गः - वयं द्वयोः कारणयोः कारणात् मिलीमीटर् तरङ्गस्य रडारं निष्कासितवन्तः यत् तस्मिन् समये बोस्च् कॉर्नर् रडार चिप्स् इत्यस्य आपूर्तिः कटिता आसीत् अतः अस्माभिः विकल्पः कर्तव्यः आसीत् । रडारस्य स्थाने दृष्टिः स्थापयन्तु, अथवा प्रदातुं असफलाः भवन्ति। द्वितीयं प्रौद्योगिकीचयनम् तस्मिन् समये टेस्ला विशुद्धरूपेण दृश्यसमाधानं स्वीकुर्वितुं इच्छति स्म विजनः परितः वातावरणं ज्ञातुं मानवीयक्षमतायाः समीपे आसीत् । यदि कारशरीरे कोणीयमिलिमीटरतरङ्गरडारः दृश्यसंवेदकाः च सन्ति, तयोः मध्ये भेदः भवति तर्हि तस्य न्यायार्थं मानवलिखितनियमतर्कस्य उपयोगः आवश्यकः, दोषाः अवश्यमेव भविष्यन्ति

अन्यः अतिरिक्तः लाभः अस्ति यत् एषा प्रौद्योगिक्याः व्ययस्य न्यूनीकरणं भवति, येन प्रायः ५० कोटिरूप्यकाणां रक्षणं भवति ।

परन्तु कोणमिलिमीटर् तरङ्गरडारस्य स्थाने अनेककैमराणां उपयोगः अतीव कठिनः, जोखिमपूर्णः च भवति । वयं बहु परीक्षणं कृतवन्तः, अन्तिमपरिणामः च अस्ति यत् कोणीयरडारस्य अपेक्षया सटीकता सफलता च किञ्चित् अधिका अस्ति ।

"पश्चात्": भवता पूर्वं अपर्याप्तसम्पदां समस्या उक्तवती। इदानीं एषा समस्या समाधानं जातम् वा ?

लैङ्ग ज़ियान्पेङ्गः - वयं गतसप्टेम्बरमासे अस्माकं शरदऋतुरणनीतिसमागमे “त्रीणि प्रमुखाणि रणनीतयः” प्रस्तावितवन्तः प्रथमा रणनीतिः बुद्धिमान् वाहनचालनरणनीतिः अस्ति। अतः वर्षस्य उत्तरार्धे वयं बहुजनानाम् नियुक्तिं कर्तुं आरब्धाः। कम्पनीयाः आवश्यकताः अपेक्षाः च वर्धिताः सन्ति भवेत् तत् शतं नगराणि वा अन्ये वा, तस्याः शीर्षस्थानस्य तालमेलं ग्रहीतुं आवश्यकता वर्तते।

"पश्चात्": अतः स्मार्टड्राइविंग् पूर्वं आदर्शकोररणनीतिः नासीत्?

लाङ्ग क्षियान्पेङ्गः - अस्मिन् समये आधिकारिकतया स्पष्टम् अस्ति।

"पश्चात्": किं एतत् यतोहि भवान् अवगच्छति यत् उत्पादविक्रये स्मार्टड्राइविंग् इत्यस्य प्रभावः वर्धमानः अस्ति, तथा च भवतः हुवावे-इत्यस्य च मध्ये दूरं विस्तृतं भवति?

जिया पेङ्गः - आम्, अतः २०२३ तमस्य वर्षस्य शरद-रणनीतिः निर्धारयिष्यति यत् आदर्शरूपेण अस्मिन् वर्षे स्मार्ट-ड्राइविंग्-क्षेत्रे वयं निरपेक्ष-नेतारः भविष्यामः, यतः वयं न्याययामः यत् सम्पूर्णस्य उद्योगस्य कार-क्रयण-तर्कः प्रथमं स्मार्ट-ड्राइविंग्-रूपेण भविष्यति |.

"पश्चात्": षड्युद्धेभ्यः किं सञ्चितम् ?

लाङ्ग क्षियान्पेङ्गः - यदि भवान् विजयं प्राप्तुम् इच्छति तर्हि कथं विजयः भवेत् इति दृष्ट्या अवश्यमेव चिन्तनीयम्। अर्थात् अन्तं मनसि कृत्वा आरभ्य आवश्यकतां अन्विष्य समस्यायाः समाधानार्थं किं कर्तव्यमिति चिन्तयन्तु । कोण-निष्कासितः रडारः एनपीएन-कट-ऑफ-नक्शाः च उदाहरणानि सन्ति ।

"विलम्बः" : आदर्शानां आरम्भबिन्दुः प्रतियोगितायाः आधारेण न भवति वा ? यथा गतवर्षस्य 100 Cities Project इति दौडः ।

Lang Xianpeng: गतवर्षे Huawei इत्यनेन घोषितं यत् सः ADS (Huawei इत्यस्य no-map NOA solution) इत्येतत् प्रक्षेपणं करिष्यति यत् राष्ट्रव्यापिरूपेण उद्घाटयितुं शक्यते, वयं प्रतिस्पर्धायां अधिकं बलं दत्तवन्तः, Huawei इत्यस्य केषाञ्चन सूचकानाम्, यथा टेकओवर-दरस्य, बेन्चमार्कं कृतवन्तः, परन्तु उपयोक्तृ-अनुभवस्य अवहेलनां कृतवन्तः This is also the case this spring.किञ्चित् यत् रणनीतिसमागमे सर्वैः आलोचितम्।

पश्चात् वयं चिन्तितवन्तः यत् सर्वाणि उत्पादस्वीकारं वितरणं च उपयोक्तृमूल्यांकनस्य आधारेण भवितुमर्हति।

"पश्चात्": अद्यतनस्य उच्च-तीव्रता-प्रतियोगितायाः सामना कर्तुं भवान् स्वस्य स्मार्ट-ड्राइविंग-अनुसन्धान-विकासस्य उत्पाद-सङ्गठनस्य च डिजाइनं कथं करोति?

लैङ्ग ज़ियान्पेङ्गः - अस्माकं बुद्धिमान् वाहनचालनं क्षैतिजं ऊर्ध्वाधरं च संस्था अस्ति, अहं ऊर्ध्वाधरव्यापारविभागस्य उत्तरदायी अस्मि, अनुसन्धानं विकासं च वितरणं च करोमि। परन्तु अन्तिम-उत्पादस्य संगठनं, निष्पादनं, संचालनं च, यत्र बाह्य-प्रतिस्पर्धात्मक-मापदण्डः, अनुसंधान-विकास-संसाधननिवेशः च सन्ति, सर्वाणि बुद्धिमान् चालक-पीडीटी (उत्पाद-विकास-दलः, पार-कार्यात्मक-उत्पाद-विकास-दलः) द्वारा नियन्त्रिताः भवन्ति

अहं केषाञ्चन प्रतिभारणनीतयः योजनानां च निर्माणे भागं गृह्णामि एकदा योजना अन्तिमरूपेण निर्धारिता भवति तदा वयं तां दृढतया कार्यान्विष्यामः।

"विलम्बेन": गतपतने आदर्शः बृहत्प्रमाणेन जनान् नियुक्तवान्, तथा च स्मार्टड्राइविंग्-दलस्य विस्तारः ७०० तः अधिकेभ्यः जनाभ्यः १,००० तः अधिकेभ्यः जनाभ्यः अभवत्, अस्मिन् वर्षे मे-मासे अन्ये द्वौ त्रीणि शतानि जनाः परित्यक्ताः, जूनमासे च तया प्रमुखपदेषु स्थितानां केषाञ्चन कर्मचारिणां स्मरणं कृतम्। नियुक्तितः परिच्छेदं यावत् गत्वा ततः अल्पकाले एव कर्मचारिणः पुनः आह्वानं कर्तुं किं भवति?

लैङ्ग ज़ियान्पेङ्गः - सारः प्रौद्योगिकी पुनरावृत्तिः अस्ति। पूर्वं स्मार्ट-ड्राइविंग्-प्रणाल्यां बहुसंख्याकाः नियमाः आसन्, येषु मैनुअल्-प्रोग्रामिंग्, प्रगति-प्रबन्धनं, परीक्षणं च आवश्यकम् आसीत् । परन्तु अन्तः अन्तः एआइ मॉडल् विषये अधिकं भवति, उपर्युक्तानि स्थानानि च महत्त्वपूर्णतया न्यूनीकृतानि सन्ति । पश्चात् कतिपये जनाः पुनः आहूताः, अधिकतया व्यापारस्य आवश्यकतायाः आधारेण समायोजनस्य आधारेण । वस्तुतः टेस्ला-संस्थायाः बुद्धिमान् वाहनचालनदलः सर्वदा २०० तः ३०० यावत् जनाः एव आसन्, तथा च विश्वस्य बृहत्तमं स्वायत्तवाहनचालनबेडं वितरितवान्

"विलम्बेन": टेस्ला-संस्थायाः अन्त्यतः अन्ते यावत् प्रथमवारं भारतीय-तकनीशियनेन धवल-श्रॉफ्-इत्यनेन आन्तरिकरूपेण प्रस्तावितं, अध: उपरि च स्वीकृतम् । किं आदर्श-अनुसन्धान-विकास-सङ्गठने अधः-ऊर्ध्व-नवीनीकरणस्य मृत्तिका अस्ति ?

लैङ्ग ज़ियान्पेङ्गः - वस्तुतः वीएलएम-सम्बद्धाः एते विचाराः अस्माकं पूर्व-संशोधन-अनुसन्धान-विकास-दलेभ्यः आगताः । एतादृशस्य द्वयव्यवस्थायाः योजना वयं बहु प्राक् न कृतवन्तः।

"पश्चात्": भवान् स्वस्य प्रतिभासमूहस्य मूल्याङ्कनं कथं करिष्यति ? क्षियाओपेङ्ग् इत्यस्मात् पूर्वं वु सिन्झोउ आसीत्, वेइलाई इत्यस्य रेन् शाओकिङ्ग् आसीत् । केचन जनाः मन्यन्ते यत् आदर्शस्मार्टड्राइविंग्-दले एतादृशानां तकनीकीविशेषज्ञानाम् अभावः सर्वदा एव आसीत् ।

लैङ्ग ज़ियान्पेङ्गः - अस्मिन् स्तरे तकनीकीक्षमता, परिणामं प्राप्तुं क्षमता च द्वौ अपि महत्त्वपूर्णौ स्तः । अस्माकं बहवः तकनीकीनेतारः, यत्र अहं, जिया पेङ्गः, वाङ्ग जियाजिया च २०१४ वा २०१५ तमे वर्षे स्वायत्तवाहनचालनस्य कार्यं कुर्वन्ति । अस्माकं नवीनाः भर्तीः अपि तुल्यकालिकरूपेण प्रबलाः सन्ति अस्मिन् वर्षे २०० तः अधिकाः ताजाः स्नातकाः अधिकतया QS100 (British QS World University Rankings) इत्यस्मिन् शीर्ष ५० छात्रेषु सन्ति। तथा च अस्माकं कम्प्यूटिंग्-शक्तिः, आँकडा-भण्डारः च अस्ति, या प्रतिभा-वृद्धेः मृत्तिका अस्ति ।

"विलम्बेन": यद्यपि भवान् बुद्धिमान् वाहनचालनस्य क्षेत्रे अतीव प्राक् प्रविष्टवान् तथापि प्रारम्भे भवान् बैडु इत्यत्र नक्शासम्बद्धेषु एल्गोरिदम्षु कार्यं कृतवान्, न तु स्वयं बुद्धिमान् वाहनचालनस्य विषये।

लाङ्ग क्षियान्पेङ्गः - बैडु इत्यस्य अनुभवः अतीव महत्त्वपूर्णः अस्ति । तया अनुभवेन अहं प्रबन्धने किमपि न बिभेमि इति मम विश्वासः अस्ति यत् यदि अहं सम्यक् पद्धतिं प्राप्नोमि तर्हि अल्पे काले एव उत्तमं परिणामं प्राप्तुं शक्नोमि।

बैडु-नगरे मम प्रथमा परियोजना आदर्शस्य प्रथमपीढीयाः स्वसंशोधनस्य सदृशी आसीत् यतः चक्रं अत्यन्तं कठिनम् आसीत् । अहं २०१३ तमस्य वर्षस्य एप्रिलमासस्य अन्ते बैडु-नगरे सम्मिलितवान्, चतुर्मासाभ्यन्तरे बैडु-सम्मेलने स्ट्रीट्-व्यू-प्रकल्पस्य आरम्भः भविष्यति । अस्मिन् दले आरम्भे केवलं ४ जनाः एव आसन्, अन्ततः सम्मेलनस्य पूर्वदिने अर्धरात्रे वयं प्रक्षेपणं सम्पन्नवन्तः ।

अत्र द्वौ कीलौ स्तः। एकं नूतनानां प्रौद्योगिकीनां उपयोगः। वीथिदृश्यानि कुर्वन् भवद्भिः अनुज्ञापत्राणि मुखानि च धुन्धलानि कर्तव्यानि तदानीन्तनः पारम्परिकः पद्धतिः आसीत् यत् तत् हस्तचलितरूपेण कर्तुं शक्नुमः, परन्तु वयं दृश्य-अल्गोरिदम् इत्यस्य उपयोगं कृतवन्तः, यत् द्रुततरं सटीकं च भवति, बहुजनं च रक्षति अन्यः दत्तांशः । अस्य एल्गोरिदमस्य कृते वयं मूलतः Baidu IDL इत्यस्य Yu Kai (पश्चात् Horizon इत्यस्य संस्थापकः) तथा Ni Kai (पश्चात् Heduo इत्यस्य संस्थापकः) इत्येतयोः दलैः सह सहकार्यं कर्तुम् इच्छन्तः आसन्, परन्तु तेषां एल्गोरिदम् इत्यस्य सटीकता केवलं 86% आसीत् अस्मिन् परिदृश्ये वयं पश्चात् स्वयमेव 99 %, मुखस्य 97% इति प्लेट् कृतवान् कुञ्जी अस्ति यत् वयं दशसहस्राणि आँकडानि चिह्नितवन्तः।

एल्गोरिदमिकरूपेण वयं निश्चितरूपेण तेषां इव उत्तमाः न स्मः ते एव विश्वस्य उत्तम-अल्गोरिदम्-युक्ताः जनाः सन्ति । परन्तु एतत् केवलं ८० तः ९० बिन्दुपर्यन्तं अन्तरं भवति, अस्माकं परिमाणस्य क्रमः अधिकः अस्ति; अतः पश्चात् साक्षात्कारस्य समये ली मां पृच्छितुम् इच्छति स्म, स्वायत्तवाहनचालनस्य समाधानार्थं का महत्त्वपूर्णा समस्या अस्ति? अहं दत्तांशं वदामि।

"पश्चात्": विगतकेषु वर्षेषु बहवः जनाः दबावं सहितुं न शक्तवन्तः अथवा तेषां आदर्शाः प्राप्तुं शक्यन्ते इति विश्वासं न कृतवन्तः इति कारणेन गन्तुं चितवन्तः।

लैङ्ग ज़ियान्पेङ्गः - वयं जनानां समूहः केवलं L4 इत्येतत् सम्भवितुं इच्छामः, अहं मन्ये एतत् केवलं आदर्शरूपेण एव कर्तुं शक्यते।

जिया पेङ्गः - आदर्शे आगमनात् पूर्वं अहं NVIDIA इत्यत्र ५ वर्षाणि यावत् स्थितवान् भवेत् तत् अन्तः अन्तः वा बृहत् मॉडल् वा, NVIDIA इत्यनेन प्रथमः प्रस्तावः कृतः, परन्तु तस्मिन् समये तत् कार्यान्वितं न अभवत्। यदा अहं कारकम्पनीयां सम्मिलितः अस्मि तदा अन्ततः स्वायत्तवाहनचालनं बन्दपाशं कर्तुं अवसरः प्राप्यते, यत् महत् अस्ति।

शीर्षक चित्र स्रोतः "जीनियस गनर"।