समाचारं

"परिवारसमागमः"|फ्रेञ्च चित्रकारस्य Frédéric Bazille इत्यस्य प्रसिद्धानि चित्राणि

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"परिवारस्य पुनर्मिलनम्" अथवा "परिवारस्य चित्रम्" इति फ्रांसीसी चित्रकारस्य फ्रेडरिक बेजेल् इत्यस्य १८६७ तमे वर्षे निर्मितम् अस्ति । अधुना पेरिस्-नगरस्य Musée d'Orsay इत्यस्य संग्रहे अस्ति ।



चित्रे तस्य निकटपरिवारस्य चित्रणं दृश्यते, यः स्वयं दूरवामे, तदनन्तरं तस्य उपविष्टौ मातापितरौ, फ्रान्सदेशस्य माण्ट्पेलियरस्य समीपे मेरिक्-परिवारस्य गृहस्य चटके समागतौ सूर्य्यदिने सः समूहः विशालस्य वृक्षस्य छायायां भवति, येन प्रकाशस्य छायायाः च परिवर्तनं वर्धते । क्लाउड् मोनेट् इत्यस्य "वुमेन् इन द गार्डन्" (यत् बाजिल् इत्यनेन अद्यैव कलाकारात् क्रीतवन्) इत्यस्य विपरीतम्, बेसिल् इत्यस्य कार्ये विषयाः दर्शकं प्रति निश्चलरूपेण दृश्यन्ते, तस्य कार्ये विवाहस्य फोटो इत्यस्य कठोरताम् अयच्छन्
परन्तु दुःखदं यत् गणराज्यस्य प्रेम्णा बाजिल् पेरिस्-समुदायस्य समक्षं गणराज्यस्य रक्षणार्थं नेशनल् गार्ड्-सङ्घस्य सदस्यः अभवत् , सः प्रभाववादस्य उदयं प्रतीक्षितुं न शक्तवान् । तस्य कृतयः फ्रेंचचित्रकला-इतिहासस्य विशेषतः प्रभाववादी-चित्रकला-इतिहासस्य एकं निश्चितं स्थानं धारयन्ति । "परिवारस्य पुनर्मिलनम्" अधुना फ्रान्सदेशस्य पेरिस्-नगरस्य Musée d'Orsay इत्यत्र अस्ति ।

चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।

प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।