समाचारं

फ्रांसीसी चित्रकारस्य चैप्लिन् इत्यस्य सुन्दरस्त्रीणां तैलचित्रं, काल-अन्तरिक्षयोः यात्रां कुर्वती फैशन-सौन्दर्यम्

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



१९ शताब्द्याः मध्यभागे कलाजगत् व्याप्तः असाधारणः कलाकारः चार्ल्स जोशुआ चैप्लिन् स्वस्य अद्वितीयकलादृष्टिकोणेन गहनभावनाव्यञ्जनेन च फ्रान्सदेशस्य कला-इतिहासस्य अपि च यूरोपस्य अपि अमिटं चिह्नं त्यक्तवान् यद्यपि तस्य नाम परवर्ती विश्वप्रसिद्धहास्यगुरुणा चार्ली चैप्लिन् इत्यनेन सह सूक्ष्मसमरूपताः सन्ति तथापि चार्ल्स जोशुआ चैप्लिन् इत्यस्य कलात्मकाः उपलब्धयः चित्रकला-शिल्प-क्षेत्रेषु अद्वितीयरूपेण प्रकाशन्ते





१८२५ तमे वर्षे जन्म प्राप्यमाणस्य चैप्लिन् इत्यस्य पारराष्ट्रीयपारिवारिकपृष्ठभूमिः आसीत् - तस्य पिता इङ्ग्लैण्डदेशस्य आसीत्, माता च फ्रांसीसी आसीत् एतत् पारिवारिकं वातावरणं न केवलं बहुसांस्कृतिकदृष्टिकोणं दत्तवान्, अपितु भविष्यस्य कलात्मकसृष्टेः अपि गहनतया प्रभावं कृतवान् चैप्लिन् इत्यस्य कलात्मकयात्रा तदा आरब्धा यदा सः १८४५ तमे वर्षे पेरिस्-सैलोन्-इत्यत्र पदानि स्थापयति स्म ।तदा यूरोपीय-कला-अभिजातवर्गं सङ्गृहीतवान् अयं सभागारः तस्य कलात्मक-वृत्तेः आरम्भबिन्दुः अभवत् अत्र सः शीघ्रमेव प्रमुखतां प्राप्तवान्, चित्राणि, परिदृश्यानि च माध्यमरूपेण उपयुज्य स्वस्य अद्वितीयं अवगमनं सौन्दर्यस्य अन्वेषणं च प्रदर्शयति स्म





चैप्लिन् इत्यस्य प्रारम्भिकाः कृतीः विशेषतः १८४८ तः १८५१ पर्यन्तं निर्मिताः श्रृङ्खलाः तस्मिन् समये यूरोपीयकलाजगति यथार्थवादस्य पुनः परीक्षणं प्रशंसां च स्पष्टतया प्रतिबिम्बयति स्म सः चतुराईपूर्वकं यथार्थवादस्य भावनां स्वचित्रेषु समाकलितवान्, न केवलं बिम्बस्य यथार्थपुनरुत्पादनस्य अनुसरणं कृतवान्, अपितु पात्राणां आन्तरिकजगति सूक्ष्मपरिवर्तनानां अन्वेषणाय अपि समर्पितः तस्य चित्रेषु विशेषतः स्त्रियाः चित्रणं कृत्वा प्रायः स्त्रियाः अद्वितीयं मृदुतां रहस्यं च धुन्धलेन अन्तर्निहितरूपेण च गृह्णन्ति reveries इति ।







परन्तु चैप्लिन् इत्यस्य कलात्मकं अन्वेषणं तत्रैव न स्थगितम् । सः परम्परायाः बाधां भङ्गयितुं साहसं कृत्वा तीक्ष्णतया तथापि कोमलेन ब्रशकार्येन विवादास्पदानां कृतीनां श्रृङ्खलां चित्रितवान् । एतेषु चित्रेषु युवतयः सुन्दराः च उष्णाः मृदुवर्णाः च दत्ताः सन्ति, परन्तु तत्सहकालं तेषु अवर्णनीयं कामुकता, प्रलोभनं च भवति, येन तस्य कृतयः तस्मिन् समये कलाजगति महतीं प्रतिकूलतां जनयन्ति स्म केचन जनाः तस्य अद्वितीयदृष्टिकोणानां, सौन्दर्यस्य साहसिकव्यञ्जनानां च प्रशंसाम् कुर्वन्ति, अन्ये तु तस्य कृतीनां आलोचनां कुर्वन्ति यत् ते अतिशयेन अश्लीलरूपेण अथवा अशोभनानि अपि सन्ति । परन्तु बाह्यजगत् तस्य मूल्याङ्कनं यथापि करोति चेदपि चैप्लिन् सर्वदा स्वस्य कलात्मकसंकल्पनानां पालनम् करोति, स्वस्य ब्रुशेन स्वस्य कलात्मकं अध्यायं च लिखति।







१८५९ तमे वर्षे चैप्लिन् इत्यस्य कृते एकः मोक्षबिन्दुः आसीत् । तस्य "अरोरा" इति कृतिः पेरिस्-सलोनस्य निर्णायकमण्डलेन अङ्गीकृता यतः तस्मिन् बहु अश्लीलतत्त्वानि सन्ति इति मन्यते स्म । एषा घटना निःसंदेहं तस्य कलात्मकजीवने महत् प्रभावं कृतवती, परन्तु तया तस्य कलात्मकस्वतन्त्रतायाः अनुसरणस्य दृढनिश्चयः अपि अधिकं सुदृढः अभवत् । तदनन्तरं सः पेरिस्-सैलोन्-मध्ये, रॉयल-अकादमी आफ् आर्ट्स्-इत्यत्र च कार्याणि प्रदर्शयति स्म, स्वस्य गहन-कला-कौशलेन, अद्वितीय-सृजनात्मक-शैल्या च सः व्यापक-मान्यतां, प्रशंसां च प्राप्तवान्, द्वितीय-साम्राज्ये च लोकप्रियतमेषु चित्रकारेषु अन्यतमः अभवत्





चैपलिनस्य कलात्मकसिद्धिः न केवलं तस्य अद्वितीयव्याख्यायाम्, सौन्दर्यस्य साहसिकव्यञ्जने च, अपितु कलात्मकभावनायाः निरन्तरं अनुसरणं, अविरामं च अन्वेषणं च अस्ति तस्य कृतयः दर्पणवत् सन्ति, ये १९ शताब्द्याः मध्यभागे यूरोपीयसमाजस्य शैलीं परिवर्तनं च प्रतिबिम्बयन्ति तत्सहकालं कलात्मकनिर्मातृणां परवर्तीनां पीढीनां कृते अपि बहुमूल्यं प्रेरणाम्, सन्दर्भं च प्रददति चैपलिनस्य कलात्मकजगति वयं न केवलं सौन्दर्यस्य शक्तिं आकर्षणं च अनुभवितुं शक्नुमः, अपितु कलाकारस्य प्रेम्णः, जीवनस्य निरन्तरसाधस्य च प्रशंसाम् अपि कर्तुं शक्नुमः।