समाचारं

2024Q2 वैश्विक स्मार्टफोन रिपोर्ट् : एप्पल् सर्वाधिकं धनं आकर्षयति, सैमसंग सर्वाधिकं विक्रयणं करोति, शाओमी च सर्वाधिकं द्रुतगत्या वृद्धिं करोति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House News इत्यनेन अगस्तमासस्य २ दिनाङ्के मार्केट् रिसर्च एजेन्सी Counterpoint Research, 2019 इत्यनेन प्रकाशितस्य नवीनतमस्य प्रतिवेदनस्य अनुसारम्।२०२४ तमस्य वर्षस्य द्वितीयत्रिमासे वैश्विकस्मार्टफोनस्य प्रेषणं २८९.१ मिलियनं यूनिट् आसीत्, यत् वर्षे वर्षे ८% वृद्धिः अभवत्, येन त्रयः त्रैमासिकानि यावत् क्रमशः वृद्धिः अभवत्

प्रतिवेदनस्य सामग्रीयाः आधारेण आईटी हाउसः संक्षेपेण प्रासंगिकदत्तांशं निम्नलिखितरूपेण उद्धृतवान् अस्ति ।

  • मालवाहनस्य दृष्ट्या सैमसंगः विश्वे प्रथमस्थानं निरन्तरं धारयति, यत्र १९% भागः अस्ति ।

  • प्रेषणस्य दृष्ट्या एप्पल् ४२% भागं गृहीत्वा स्मार्टफोनविपण्ये अग्रणी अस्ति ।

  • मालवाहनस्य मात्रायाः दृष्ट्या शीर्ष ५ OEM निर्मातृणां मध्ये Xiaomi इत्यस्य द्रुततरवृद्धिः अस्ति, यत्र मालवाहनस्य मात्रायां वर्षे वर्षे २७% वृद्धिः अभवत् ।

  • वैश्विकस्मार्टफोन-आयस्य वर्षे वर्षे ८% वृद्धिः अभवत्, यदा तु वर्षस्य द्वितीयत्रिमासे औसतविक्रयमूल्यं सर्वोच्चस्तरं प्राप्तवान् ।

  • अमेरिकी-डॉलर्-८०० तः अधिकस्य विपण्यस्य भागः निरन्तरं वर्धमानः अस्ति, यत् गतवर्षस्य समानकालस्य तुलने २ प्रतिशताङ्कस्य वृद्धिः अस्ति ।



एप्पल्-संस्थायाः कार्यप्रदर्शनस्य विषये शोधनिदेशकः जेफ् फील्ड्हैक् अवदत् यत् -

उत्तर-अमेरिका-देशस्य वाहकाः अभिलेख-निम्न-उन्नयन-दराः, iPhone-विक्रयस्य न्यूनतां च ज्ञापितवन्तः ततः परं iPhone-विक्रयणं निराशं करिष्यति इति चिन्ता वर्तते । वयं अनुमानयामः यत् Pro श्रृङ्खलायाः विक्रयवृद्ध्या अपि एप्पल्-कम्पन्योः iPhone-विक्रयः सपाटः आसीत्, राजस्वं च वर्षे वर्षे १% न्यूनीकृतम् । चीनदेशे एप्पल्-कम्पन्योः विक्रयः ६.५% न्यूनः अभवत्, परन्तु तस्मात् अपि दुर्बलतरं भवितुम् अर्हति स्म । चीनदेशे ६१८ शॉपिङ्ग् फेस्टिवल् इत्यस्य समये आकर्षकं छूटं दत्तस्य कारणेन एप्पल् इत्यस्य विक्रयः सुधरितः । आगामिनि iPhone 16 श्रृङ्खलायाः विषये आपूर्तिशृङ्खला अधिकं उत्साहितः भवति तथा च Apple स्मार्टफोनानां कृते विशालाः अपेक्षाः सन्ति चेत् एप्पल् इत्यस्य सम्भावनाः ठोसरूपेण दृश्यन्ते।