समाचारं

गहराई

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


सिक्योरिटीज टाइम्स् आधिकारिक WeChat खातेतः

नूतनानां उत्पादकशक्तीनां विकासाय महत्त्वपूर्णं इञ्जिनं, भविष्यस्य नेतृत्वं करिष्यति इति सामरिकप्रौद्योगिकी च कृत्रिमबुद्धिः (AI) नगरीयप्रतिस्पर्धायाः युद्धक्षेत्रं जातम्

अधुना बीजिंग, शङ्घाई, शेन्झेन् च सर्वेषु कृत्रिमबुद्धिसम्बद्धाः नीतिदस्तावेजाः विकासस्य उपायाः च जारीकृताः सन्ति । २६ जुलै दिनाङ्के बीजिंग-नगरेण "कृत्रिमबुद्धिः +" इत्यस्य प्रचारार्थं बीजिंग-कार्ययोजना (२०२४-२०२५)" इति प्रस्तावः कृतः, यत्र "एआइ-देशीयनगरस्य निर्माणे अग्रणीत्वं स्वीकृत्य कृत्रिमबुद्धि-नवीनीकरणस्य स्रोतः भवितुं अस्य नगरस्य प्रचारः करणीयः च... वैश्विकप्रभावेन सह अनुप्रयोगः। शेन्झेन् इत्यनेन ३० जुलै दिनाङ्के "कृत्रिमबुद्धिप्रवर्तकनगरस्य निर्माणं त्वरितुं शेन्झेन् कार्ययोजना" जारीकृता, यत्र कृत्रिमबुद्धिप्रौद्योगिक्यां, अनुप्रयोगपरिदृश्येषु, व्यावसायिकप्रतिमानेषु च एकीकृतनवीनतां प्रवर्धयितुं ६ पक्षेभ्यः २२ उपायाः प्रस्ताविताः तस्मिन् एव दिने शङ्घाई-नगरेण शङ्घाई-नगरस्य उद्यमपुञ्जस्य उच्चगुणवत्तायुक्तविकासस्य अग्रे प्रचारस्य विषये अनेकानि मताः प्रकाशिताः, येषु एकीकृतपरिपथस्य, जैवचिकित्सा, कृत्रिमबुद्धेः च प्रमुखत्रयस्य उद्योगानां समर्थनं निरन्तरं वर्धयितुं आवश्यकता स्पष्टतया उक्तवती

नूतने कृत्रिमबुद्धिपट्टे यत्र नगराणि स्पर्धां कुर्वन्ति, तत्र औद्योगिकमूले, प्रौद्योगिकीस्तरस्य, प्रतिभाघनत्वस्य इत्यादिषु पक्षेषु लाभस्य कारणेन बीजिंग, शङ्घाई, शेन्झेन् च दृढतया अग्रणीस्थानं प्राप्तवन्तः।

"बीजिंग 0 तः 1 पर्यन्तं कार्याणि करोति, शाङ्घाई 1 तः 10 पर्यन्तं कार्याणि करोति, शेन्झेन् च 10 तः 100 पर्यन्तं कार्याणि करोति।" उद्योगे बहुवर्षेभ्यः संलग्नाः विश्लेषितवन्तः यत् कृत्रिमबुद्धेः परिनियोजने त्रयाणां नगरानां स्वकीयानि लक्षणानि सन्ति तेषां स्वस्वसंसाधनसम्पदां औद्योगिकलाभानां च अनुसारं कृत्रिमबुद्धिउद्योगस्य उच्चभूमिः निर्मातव्या, स्थानीयपरिस्थितिषु अनुकूलतां च दातव्या।

बीजिंग, शाङ्घाई, शेन्झेन् च प्रथमे स्तरे एव तिष्ठन्ति

ब्रॉड डाटा शेन्झेन् किआन्हाई इंटेलिजेण्ट् कम्प्यूटिङ्ग् सेण्टर् इत्यत्र गच्छन् संवाददाता सर्वर-मन्त्रिमण्डलानां पङ्क्तयः सुव्यवस्थितरूपेण व्यवस्थिताः दृष्टवान् । एतेषां मन्त्रिमण्डलानां माध्यमेन विशालमात्रायां आँकडानां संग्रहणं, गणना, प्रसारणं च भवति, येन सहस्राणां उद्योगानां कृते शक्तिशालिनः गणनाशक्तिसमर्थनं प्राप्यते बोडा डाटा इत्यस्य उपाध्यक्षः ली या इत्यनेन सिक्योरिटीज टाइम्स् इत्यस्य संवाददात्रे उक्तं यत् डिजिटल इकोलॉजिकल इन्फ्रास्ट्रक्चर सेवाप्रदाता इति नाम्ना बोडा डाटा विभिन्नेषु उद्योगेषु ग्राहकानाम् कृते "टर्न-की" कम्प्यूटिंग् पावरसेवाः प्रदातुं शक्नोति।

“कम्प्यूटिंग पावर इन्फ्रास्ट्रक्चरद्वारा एआइ कम्प्यूटिंग् पावरः जलं विद्युत् च इव संसाधनं भवितुम् अर्हति, येन लचीलापनं, आग्रहेण परिनियोजनं च सक्षमं भवति” इति ली या अवदत् रिपोर्ट्-अनुसारं ब्रॉड डाटा शेन्झेन् किआन्हाई इंटेलिजेण्ट् कम्प्यूटिङ्ग् सेण्टरस्य समग्रनियोजितक्षमता प्रायः १५,००० मानकमन्त्रिमण्डलानि सन्ति, प्रथमचरणं च ४०,०००पी कम्प्यूटिंग्-शक्ति-परिमाणस्य समर्थनं कर्तुं शक्नोति, एतत् बृहत्तम-परिमाणेन सह उच्चस्तरीयं बुद्धिमान् कम्प्यूटिङ्ग्-केन्द्रम् अस्ति शेन्झेन्नगरे निर्माणाधीनः निवेशपरिमाणः।

न केवलं शेन्झेन्, अपितु बीजिंग-शङ्घाई-नगरयोः अपि कम्प्यूटिङ्ग्-अन्तर्गत-संरचनायाः निर्माणे अग्रणीः सन्ति । बीजिंग-नगरीय-अर्थव्यवस्था-सूचना-प्रौद्योगिकी-ब्यूरो-इत्यस्य मुख्य-अर्थशास्त्री ताङ्ग-जिआङ्गुओ-इत्यनेन अद्यैव एकस्मिन् पत्रकारसम्मेलने परिचयः कृतः यत् बीजिंग-नगरे बुद्धिमान्-कम्प्यूटिङ्गस्य कुल-परिमाणं २०,०००P-अधिकं जातम् अस्ति प्रवर्धनं कुर्वन्ति आँकडाकेन्द्राणि, बुद्धिमान् कम्प्यूटिंगकेन्द्राणि, सुपरकम्प्यूटिंगकेन्द्राणि च कम्प्यूटिंगशक्तिमूलसंरचनायाः निर्माणं, शङ्घाई-राज्यस्य लिङ्गाङ्ग-नगरे स्थितं सेन्सटाइम-कृत्रिम-बुद्धि-कम्प्यूटिंग-केन्द्रं एशिया-देशस्य बृहत्तमेषु कृत्रिम-बुद्धि-कम्प्यूटिंग-केन्द्रेषु अन्यतमम् अस्ति

सशक्तमूलसंरचनानिर्माणस्य पृष्ठतः त्रयेषु स्थानेषु एआइ-उद्योगेषु कम्प्यूटिंग्-शक्ति-माङ्गस्य निरन्तरवृद्धिः अस्ति ।

संवाददाता विगतवर्षद्वये प्रकाशितानां कृत्रिमबुद्धि-उद्योगे नगरानां प्रतिस्पर्धायाः विषये अनेक-चिन्तन-समूह-रिपोर्ट्-मध्ये कङ्कणं कृत्वा पश्यति यत् बीजिंग-शाङ्घाई, शेन्झेन्-देशाः च प्रत्येकस्मिन् प्रतिवेदने दृढतया शीर्षत्रयेषु सन्ति, विविधैः चिन्तनैः च मान्यतां प्राप्तवन्तः टङ्काः प्रथमस्तरस्य रूपेण “बीजिंग, शङ्घाई, शेन्झेन् च अग्रणीः” इति प्रतिमानं निर्मितम् अस्ति ।

उदाहरणार्थं, सद्यः एव विमोचितः "चीन-कृत्रिम-बुद्धि-नगर-प्रतिस्पर्धा-अनुसन्धान-प्रतिवेदनम्" (अतः परं "अनुसन्धान-रिपोर्ट्" इति उच्यते) नीति-तन्त्राणि, आधारभूत-संरचना, उद्यम-परिमाणं, पेटन्ट-परिणामं, वित्तपोषण-वातावरणं च इत्यादिभ्यः बहु-सूचकेभ्यः व्यापकरूपेण स्कोरं करोति शेन्झेन् तथा शङ्घाई क्रमशः १.०००, ०.७४४९, ०.६२६६ इत्येतयोः व्यापकसूचकाङ्कैः सह शीर्षत्रयेषु प्रवेशं कृतवन्तौ; , तथा नीतिसमर्थनम् ।

कृत्रिमबुद्धि-उद्योगे प्रथम-स्तरीयाः नगराणि अपि मम देशे सर्वाधिकं प्रबल-आर्थिक-बलयुक्तानि सुपर-प्रथम-स्तरीय-नगराणि सन्ति इति ज्ञातुं न कठिनम् |. नानजिंग उद्यमस्य डिजिटलपरिवर्तनसंशोधनसङ्घस्य अध्यक्षः बु अङ्कुन् इत्यस्य मतं यत् कृत्रिमबुद्धि-उद्योगे नगराणां कृते प्रतिस्पर्धां कर्तुं कारकाः "त्रीणि पुराणीनि वस्तूनि" "त्रीणि नवीनवस्तूनि" च विभक्ताः सन्ति "पुराणानि त्रीणि वस्तूनि" जनाः सन्ति, वित्तं, तथा च वस्तूनि, तथा च "नवीनानि त्रीणि वस्तूनि" ” इति गणनाशक्तिं, दत्तांशं, एल्गोरिदम् च निर्दिशति । बीजिंग, शङ्घाई, शेन्झेन् च "पुराणत्रयेषु" प्रबलाः सन्ति, येन सशक्तं कम्प्यूटिंगशक्तिमूलं, आँकडाकेन्द्राणि, उन्नत-एल्गोरिदम् च निर्मातुं उत्तमं आधारं स्थापितं अस्ति

त्रयाणां नगरानां स्पष्टाः भिन्नाः लाभाः सन्ति

"चीनस्य कृत्रिमबुद्धि-उद्योगस्य नेतारः इति नाम्ना बीजिंग, शङ्घाई, शेन्झेन् च दृढनीतिसमर्थनस्य, सशक्तस्य औद्योगिकमूलस्य, व्यापकस्य अनुप्रयोगस्य परिदृश्यस्य, समृद्धप्रतिभाभण्डारस्य च विशेषताः सन्ति, सामाजिकविज्ञानस्य बीजिंग-अकादमीयाः सहायक-शोधकः , इति प्रतिभूतिपत्रिकायाः ​​संवाददातृणा साक्षात्कारः कृतः इति समयः सूचयति। औद्योगिक आधारं उदाहरणरूपेण गृहीत्वा बीजिंग, शङ्घाई, शेन्झेन् च सर्वेषु समृद्धाः कृत्रिमबुद्धि-उद्योगसम्पदाः सन्ति तथा च अनेके प्रौद्योगिकी-दिग्गजाः, विश्वविद्यालयाः, वैज्ञानिक-अनुसन्धान-संस्थाः, अभिनव-उद्यमान् च एकत्रितवन्तः, येन अपेक्षाकृतं पूर्णा औद्योगिकशृङ्खला, नवीनता-पारिस्थितिकी च निर्मिताः

यद्यपि तेषां सामान्यलक्षणं भवति तथापि बीजिंग, शङ्घाई, शेन्झेन् च प्रायः भिन्न-भिन्न "सूचिकासु" भिन्नाः श्रेणीः भवन्ति ।

बीजिंग-नगरं मूलभूत-अनुसन्धान-विकासयोः महत्त्वं ददाति, तस्य सशक्तं व्यापकं बलं वर्तते, नवीनता-क्षमतासु प्रतिभा-घनत्वे च उत्कृष्टाः लाभाः सन्ति "अनुसन्धानप्रतिवेदनस्य" अनुसारं कृत्रिमबुद्धिबीमितानां कर्मचारिणां अनुसंधानविकासकर्मचारिणां च संख्यायां बीजिंगस्य निरपेक्षः लाभः अस्ति .प्रतिभायाः अनुरूपं कृत्रिमबुद्धिविषये बीजिंग-नगरस्य निरपेक्षः लाभः अस्ति ।

अवगम्यते यत् बीजिंग-नगरे कृत्रिमबुद्धेः क्षेत्रे ६ राष्ट्रिय-मुख्य-प्रयोगशालाः ३ राष्ट्रिय-इञ्जिनीयरिङ्ग-अनुसन्धानकेन्द्राणि च सन्ति, येन मूलभूत-अनुसन्धानं, प्रतिभा-प्रशिक्षणं, उच्च-स्तरीय-शैक्षिक-आदान-प्रदानं, अन्यकार्यं च एकीकृत्य उच्चस्तरीयं वैज्ञानिक-संशोधन-आधारं निर्मितम् अस्ति दृढं अनुसंधानविकासशक्तिः बीजिंगस्य नवीनताक्षमतां अग्रस्थाने स्थापयति कृत्रिमबुद्धेः क्षेत्रे सर्वाधिकसंख्यायां सूचीकृतकम्पनयः, उच्चप्रौद्योगिकीकम्पनयः, एकशृङ्गकम्पनयः च सन्ति, वित्तपोषणस्य टुकडानाम् संख्यायाः, परिमाणस्य च दृष्ट्या दूरं अग्रे अस्ति वित्तपोषणम् ।

बीजिंग-नगरस्य अनुसंधान-विकास-विषये बलस्य तुलने शङ्घाई-नगरस्य एआइ-अन्तर्गत-संरचना सुदृढा अस्ति तथा च अत्र अनेकाः प्रमुखाः घरेलुचिप्-कम्पनयः सन्ति ये परिदृश्य-अनुप्रयोगेषु पारिस्थितिक-आकार-निर्माणे च केन्द्रीभवन्ति सैझी औद्योगिकसंशोधनसंस्थायाः निदेशकः झाओ गङ्गः अवदत् यत्, "शंघाई कृत्रिमबुद्धि-अनुप्रयोगानाम् एकं नवीनताकेन्द्रम् अस्ति, यत् स्मार्ट-चिप्-डिजाइन-निर्माण-क्षमतायाः, स्मार्ट-निर्माण-अनुप्रयोग-परिदृश्यानां च दृष्ट्या अग्रणी अस्ति चीनी सामाजिकविज्ञानस्य अकादमीयाः वित्तीयरणनीतिसंस्थायाः उत्तर-डॉक्टरेट्-सहकारिणः काओ किङ्ग्फेङ्गः अपि मन्यते यत् शङ्घाई-नगरस्य विशेषता अस्ति समृद्धैः एआइ-अनुप्रयोग-परिदृश्यैः, सार्वजनिक-आँकडानां मुक्ततायां च बहु अन्वेषणं कृतम् अस्ति

उदाहरणार्थं, शङ्घाई-नगरे "Model Speed ​​Space" इति बृहत्-परिमाणस्य मॉडल-नवाचार-पारिस्थितिकी-समुदायः निर्मितः अस्ति इन्क्यूबेटर । न केवलं तत्, "मॉडेल् स्पीड् स्पेस" निश्चल उद्यमानाम् कृते कम्प्यूटिंग पावर शेड्यूलिंग सेवां प्रदातुं शक्नोति, तथा च बृहत्-परिमाणस्य, बहु-मोडल, उच्चगुणवत्तायुक्तस्य मुक्त-दत्तांशस्य प्रदातुं शङ्घाई-कृत्रिम-बुद्धि-प्रयोगशालायाः मुक्त-स्रोत-आँकडा-मञ्चे अवलम्बितुं शक्नोति

शेन्झेन् औद्योगिकीकरणे उत्तमः अस्ति तथा च एआइ-हार्डवेयर्-क्षेत्रे अग्रणीः भवितुम् अस्य निर्माण-लाभानां उपरि अवलम्बते । "अनुसन्धानप्रतिवेदनस्य" अनुसारं, शेन्झेन् उद्यमपरिमाणस्य दृष्ट्या निरपेक्षलाभेन सह देशे प्रथमस्थाने अस्ति प्रथमं देशे, कृत्रिमबुद्धेः सर्वाधिकं "घनत्वं" युक्तं नगरं कृत्वा । झाओ गैङ्गस्य मतं यत् शेन्झेन्-नगरे हुवावे-टेन्सेण्ट्-इत्यादीनां प्रमुखकम्पनीनां गृहम् अस्ति, तथा च बुद्धिमान्-संबद्ध-कार-मानवरूप-रोबोट्-इत्यादीनां बुद्धिमान्-हार्डवेयर-क्षेत्रेषु तुलनात्मक-लाभाः सन्ति, येन अनुप्रयोग-नेतृत्वेन कृत्रिम-बुद्धि-उद्योग-शृङ्खलायाः निर्माणं भवति

"० तः १०० पर्यन्तं" कृत्रिमबुद्धेः विकासः

एकत्र गृहीत्वा, बीजिंगः स्वस्य सशक्त-अनुसन्धान-विकास-लाभानां उपरि निर्भरं भवति तथा च मूलभूत-नवाचारस्य विषये दूरं अग्रे अस्ति; शीघ्रं विपण्यं प्रति औद्योगीकरणं प्रायः उत्तमं प्रदर्शनं करोति।

त्रयाणां नगरानां प्रत्येकं स्वकीयाः बलानि सन्ति, औद्योगिकविकासस्य विभिन्नेषु चरणेषु स्वस्वलाभान् पूर्णरूपेण आनेतुं शक्नुवन्ति । अत्यन्तं विशिष्टं उदाहरणं अस्ति यत् चीनदेशे बृहत्-परिमाणस्य मॉडल्-क्षेत्रे सर्वाधिकं मूल्याङ्कनं कृत्वा पञ्चसु स्टार्टअपषु डार्क साइड आफ् द मून, ज़िपु एआइ, बैचुआन् इन्टेलिजेन्स, जीरो-वन वान्शी च बीजिंगनगरस्य सन्ति, मिनीमैक्सः शाङ्घाईनगरस्य अस्ति , तेषु कश्चन अपि शेन्झेन्-नगरस्य नास्ति । एतत् मुख्यतया यतोहि बृहत् मॉडल् मूलभूतसंशोधनं प्रति केन्द्रितं भवति तथा च उच्चतांत्रिकशक्तिः आवश्यकी भवति एतदेव वैज्ञानिकशैक्षिकसंसाधनैः समृद्धौ शेन्झेन् च अद्यापि दर्शयितुं न शक्तवन्तौ प्रारम्भिकपदे तस्य कौशलम्।

“ए.आइ.-नगरम्” भवितुं दौडं कृत्वा प्रमुखनगराणि सम्प्रति प्रासंगिकानि नीतयः उपायानि च प्रचारयन्ति तथापि सामान्यतया ते समानाः सन्ति तथा च अद्यापि उच्चगुणवत्तायुक्ताः अधिकलक्षिताः नीतयः उपायाः च विकसिताः न सन्ति . काओ किङ्ग्फेङ्ग् इत्यनेन उक्तं यत् प्रत्येकं नगरं स्वस्य स्वस्य सत्त्वं दुर्बलतां च अवगन्तुं, विद्यमान-उद्योगानाम् आधारेण कृत्रिम-बुद्ध्या सह एकीकरण-बिन्दून् अन्वेष्टव्यं, सजातीय-प्रतिस्पर्धां च परिहरितव्यम् इति

विशेषतया बीजिंग, शङ्घाई, शेन्झेन् इत्यादीनां त्रयाणां नगराणां विषये दृष्ट्वा झाओ गैङ्ग इत्यस्य मतं यत् त्रयः नगराः स्वस्वलाभानां कृते पूर्णं क्रीडां दातव्याः, मूलप्रतिस्पर्धां च निर्मातव्याः। बीजिंग-संस्था मूलभूतसंशोधनं मौलिकनवीनीकरणं च निरन्तरं सुदृढां कर्तुं, कम्प्यूटरविज्ञानं, तंत्रिकाविज्ञानं, संज्ञानात्मकविज्ञानं, चेतनाविज्ञानं च सैद्धान्तिकसंशोधनं प्रवर्धयितुं, बृहत्भाषाप्रतिमानानाम् बहुविधबृहत्प्रतिमानानाञ्च नवीनतां अनुप्रयोगं च कर्तुं, पूर्ण-ढेर-कृत्रिमबुद्धेः त्वरिततां च कर्तुं अर्हति प्रौद्योगिकी नवीनता एकीकृतपरिपथानां लाभं दातुं, बुद्धिमान् कम्प्यूटिंगचिप्सस्य अनुसन्धानं विकासं च वर्धयितुं, अटन्तं लिङ्कं दूरीकर्तुं, बुद्धिमान् कम्प्यूटिंगशक्तिः उच्चभूमिं निर्मातुं च आवश्यकम् अस्ति cluster, focusing on smart cars, smart phones, smart robots, smart homes, ड्रोन् इत्यादीनां मूर्तबुद्धेः विशालमागधायाः कारणात् कृत्रिमबुद्धिहार्डवेयरस्य विकासः विस्तारः च अभवत्, येन विभिन्नक्षेत्रेषु बृहत्माडलप्रौद्योगिक्याः अनुप्रयोगः चालितः अस्ति

सम्पादकः पेङ्ग बो

प्रूफरीडिंग : पेंग किहुआ