समाचारं

अधुना एव जापानी-शेयर-बजारः सहसा पतितः! एशिया-प्रशांतविपणयः सामूहिकरूपेण क्षीणाः अभवन्, किं जातम्?

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


अधुना एव जापानीयानां शेयर-बजारस्य पतनम् अभवत् ।

जापानी-देशस्य स्टॉक्-अङ्काः पतिताः

प्रथमं जापानस्य प्रमुखानां स्टॉक् सूचकाङ्कानां क्षयम् अवलोकयामः ।


तेषु दैवा सिक्योरिटीजस्य शेयरमूल्यं २१%, सुमिटोमो मित्सुई फाइनेन्शियल होल्डिङ्ग्स् इत्यस्य मूल्यं ८% अधिकं, सॉफ्टबैङ्क् समूहस्य ६% अधिकं न्यूनता, टोयोटा मोटर, होण्डा मोटर, सोनी इत्यादीनां दिग्गजानां सर्वेषां च तीव्रः न्यूनता अभवत्

जापानी-समूहस्य स्टॉक्-मध्ये पतनेन अन्येषां मार्केट्-मध्ये अपि प्रभावः अभवत् तेषु दक्षिणकोरिया-देशस्य कम्पोजिट्-सूचकाङ्कः तीव्ररूपेण न्यूनः अभवत्, आस्ट्रेलिया-देशस्य एस एण्ड पी २०० सूचकाङ्कः अपि क्षीणः अभवत्, सिङ्गापुरस्य स्टॉक्-सूचकाङ्कः अपि तीव्ररूपेण न्यूनः अभवत्

सुवर्णं किञ्चित् उत्थितम्।


जापानी येन् अपि निरन्तरं सुदृढं भवति ।


जापानीयानां स्टॉकानां पतनं निरन्तरं भवति

वस्तुतः जापानी-शेयर-बजारः कालमेव क्षीणः अभवत् ।


कालः उद्घाटनस्य अनन्तरं निक्केई २२५ सूचकाङ्कः एकदा प्रायः ४% न्यूनः अभवत्, यत् २०२० तमस्य वर्षस्य एप्रिलमासात् परं बृहत्तमः अन्तर्दिवसस्य न्यूनता अभवत्, सर्वेषु क्षेत्रेषु च न्यूनता अभवत् । समापनपर्यन्तं निक्केई २२५ सूचकाङ्कः ९७५.४९ अंकैः अथवा २.४९% न्यूनीकृत्य ३८१२६.३३ अंकैः समाप्तः ।

पूर्वं जापानस्य बैंकेन मौद्रिकनीतिसमागमः कृतः, वर्तमाननीतिव्याजदरं ०% तः ०.१% तः ०.२५% यावत् समायोजयितुं निर्णयः कृतः । अस्मिन् वर्षे मार्चमासे नकारात्मकव्याजदरनीतिः हृता ततः परं एषा व्याजदरवृद्धिः प्रथमा अस्ति। तदतिरिक्तं जापानस्य बैंकेन अपि आगामिषु एकवर्षे द्वौ वर्षौ जापानीसर्वकारस्य बन्धकक्रयणस्य परिमाणं न्यूनीकर्तुं निर्णयः कृतः अस्ति ।

अस्मिन् वर्षे मार्चमासस्य १९ दिनाङ्के जापानस्य बैंकेन स्वस्य नकारात्मकव्याजदरनीतिं समाप्तुं नीतिव्याजदरं -०.१% तः ०.१% पर्यन्तं वर्धयितुं निर्णयः कृतः २००७ तमस्य वर्षस्य फेब्रुवरी-मासात् १७ वर्षाणि अभवन् ।

यूरोपीय-अमेरिकन-विपण्ययोः प्रदर्शनं दुर्बलम् अभवत्

गतरात्रौ यूरोपीय-अमेरिकन-विपण्येषु तीव्र-अवक्षेपेण अपि जापान-देशस्य स्टॉक्-मध्ये पतनं प्रभावितम् अभवत् ।

तेषु एस एण्ड पी ५०० सूचकाङ्कः ७५.६२ अंकैः अथवा १.३७% न्यूनीकृत्य ५४४६.६८ अंकैः समाप्तः ।

डाउ ४९४.८२ अंकैः अथवा १.२१% न्यूनीकृत्य ४०३४७.९७ अंकैः बन्दः अभवत् । नास्डैक् ४०५.२५ अंकं अथवा २.३०% न्यूनीकृत्य १७१९४.१५ अंकं यावत् बन्दः अभवत् ।


यूरोपीयविपणयः अपि सर्वत्र क्षीणतां प्राप्तवन्तः, ब्रिटेन-फ्रांस्-जर्मनी-देशयोः स्टॉक-सूचकाङ्काः क्रमेण पतन्ति स्म ।

वार्तायां अमेरिकीश्रमविपण्यं निरन्तरं शीतलं भवति, अनेके सूचकाः सूचयन्ति यत् एतत् महामारीपूर्वस्तरं प्रति प्रत्यागतम् अस्ति ।

अमेरिकादेशे २७ जुलै सप्ताहे प्रथमवारं बेरोजगारीलाभान् दाखिलानां जनानां संख्या २४९,००० आसीत्, यत् अपेक्षितस्य २३६,००० इत्यस्मात् अधिका आसीत्, पूर्वं मूल्यं २३५,००० आसीत् अमेरिकादेशे प्रथमवारं बेरोजगारीदावानां संख्या पुनः उत्थापिता गतसप्ताहे एकवर्षे सर्वोच्चस्तरं प्राप्तवान्, येन व्याजदरे कटौतीयाः लाभः वर्धते। अमेरिकी-दत्तांशैः आर्थिकमन्दतायाः संकेताः योजिताः, जुलैमासे अमेरिकी-आईएसएम-निर्माण-पीएमआई-इत्येतत् ४६.८ इति, जून-मासस्य पूर्वं ४८.५-मूल्येन च महत्त्वपूर्णतया न्यूनम् आसीत्, अष्टमासेषु अयं संकुचनः सर्वाधिकः आसीत् आर्थिक मन्दता।

तदतिरिक्तं, इङ्ग्लैण्ड्-बैङ्केन २०२० तमस्य वर्षस्य आरम्भात् प्रथमवारं व्याजदरेषु २५ आधारबिन्दुभिः कटौती कृता, भविष्ये च सावधानीपूर्वकं धीरेण च व्याजदरेषु कटौतीं करिष्यति इति संकेतं दत्तवान्, भविष्ये महङ्गाधिक्यस्य जोखिमाः ऊर्ध्वगामिनी प्रवृत्तिं निर्वाहयिष्यन्ति इति भविष्यवाणीं कृतवान् बैंक् आफ् इङ्ग्लैण्ड्-देशस्य गवर्नर् बेली इत्यनेन उक्तं यत् सः व्याजदरेषु "अतिशीघ्रं वा अतिशयेन वा" कटौतीं न करिष्यति इति ।

सम्पादकः पेङ्ग बो

प्रूफरीडिंग : पेंग किहुआ