समाचारं

होङ्गकी "कारक्रयणसहितं निःशुल्कं मौटाई" इति अभियानं प्रारब्धवान् इति अङ्गीकुर्वति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य २ दिनाङ्के ज्ञापितं यत् अद्यैव अन्तर्जालमाध्यमेन प्रसारितेन होङ्गकी मोटर्स् इत्यस्य पोस्टरेण दर्शितं यत् होङ्गकी मोटर्स् इत्यनेन द्वयोः मॉडलयोः कृते "कारं क्रीत्वा माओताई मद्यं निःशुल्कं प्राप्नुवन्तु" इति अभियानं प्रारब्धम्। FAW Hongqi इत्यनेन चीन बिजनेस न्यूज, 2019 इत्यस्मै उक्तम्।प्रचारः सत्यः नास्ति तथा च लोगो अशुद्धः अस्ति।


ऑनलाइन-पोस्टरस्य सामग्री दर्शयति यत् -

  • ४५९,८०० Hongqi H9 मॉडल् क्रीतवान् तथा च Feitian Moutai इत्यस्य १५ पेटीः (प्रतिमासं एकः पेटी, ६ बोतलाः/पेटी) प्राप्नुवन्तु;

  • 538,800 Hongqi HQ9 PHEV क्रीतवान् तथा च Moutai इत्यस्य 20 बक्साः पुनः प्राप्नुवन्तु (प्रतिमासं एकः पेटी, 6 बोतलानि/पेटिकाः)।

आईटी हाउस् इत्यनेन अवलोकितं यत् यदि फेइटियन मौटाई इत्यस्य मूलपेटिकायाः ​​विपण्यमूल्यस्य आधारेण गणना क्रियते तर्हि प्रतिशीशी २६०० युआन् भवति तर्हि फेइटियन मौटाई इत्यस्य १५ पेटीनां मूल्यं २३४,००० युआन् भवति, फेइटियन मौटाई इत्यस्य २० पेटीनां मूल्यं ३१२,००० युआन् भवति

FAW Hongqi इत्यस्य आधिकारिकदत्तांशः दर्शयति यत् जनवरीतः जूनपर्यन्तं थोकविक्रयः २०१,५३० वाहनानां अतिक्रमणं कृतवान्, जनवरीतः जूनपर्यन्तं खुदराविक्रयः १९०,९५० वाहनानां अतिक्रमणं कृतवान्, वर्षे वर्षे २५% वृद्धिः अभवत्