समाचारं

एप्पल् इत्यस्य ग्रेटर चीनस्य राजस्वस्य तृतीयवित्तत्रिमासे न्यूनता, iPad विक्रयः उज्ज्वलरूपेण प्रदर्शनं करोति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-सिङ्गापुर जिंग्वेई, अगस्त २.अगस्तमासस्य १ दिनाङ्के स्थानीयसमये एप्पल् इत्यनेन घोषितं यत् २०२४ वित्तवर्षस्य तृतीयत्रिमासे तस्य राजस्वं ८५.७८ अरब अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे ५% शुद्धलाभः २१.४५ अरब अमेरिकीडॉलर् आसीत् , वर्षे वर्षे ७.९% वृद्धिः प्रतिशेयरं त्रैमासिकं क्षीणीकरणं $१.४ आसीत्, वर्षे वर्षे ११% वृद्धिः ।


एप्पल्-सीईओ टिम कुक् इत्यनेन उक्तं यत् कम्पनी अस्मिन् त्रैमासिके विश्वव्यापी-विकासक-सम्मेलने स्वस्य सॉफ्टवेयर-मञ्चस्य "अद्भुत-अद्यतनं" घोषितवती, यत्र एप्पल्-इंटेलिजेन्स-इत्येतत् अस्ति, यत् एकं सफलतापूर्वकं व्यक्तिगत-गुप्तचर-प्रणालीं आनयति यत् शक्तिशालीं निजं च जनरेटिव् एआइ-माडलं iPhone, iPad, Mac इत्येतयोः हृदये अस्ति .

अमेरिकी उपभोक्तृसमाचार एण्ड् बिजनेस चैनल् (CNBC) इत्यस्य अनुसारं एप्पल् इत्यस्य महत्त्वपूर्णः व्यापारः अद्यापि iPhone अस्ति, अस्मिन् त्रैमासिके कम्पनीयाः कुलविक्रयस्य प्रायः ४६% भागः अस्ति यद्यपि अपेक्षां अतिक्रान्तवान् तथापि तस्य विक्रयः वर्षे वर्षे प्रायः १% न्यूनः अभवत्, तस्य राजस्वं ३९.२९ अब्ज अमेरिकीडॉलर् अभवत् ।

अस्मिन् विषये कुक् इत्यस्य मतं यत् मोबाईल-फोन-व्यापारः वर्षे वर्षे नित्यमुद्रा-आधारेण वर्धितः अस्ति, "तथा च वयं तत् परिचालन-दृष्ट्या पश्यामः" इति

कुक् इत्यनेन उक्तं यत् यद्यपि एप्पल् अद्यापि स्वस्य नवघोषितस्य एप्पल् इन्टेलिजेन्स् सेवायाः विक्रये सकारात्मकप्रभावस्य विषये वक्तुं न शक्नोति यावत् सः अस्मिन् शरदऋतौ पश्चात् ग्राहकेभ्यः प्रेषणं न आरभते तथापि सः अवदत् यत् कम्पनी सेवां उपलब्धं कर्तुं व्ययम् वर्धितवती।

"अन्यकार्यं कुर्वन्तः बहवः जनाः एआइ विभागे वयं स्थानान्तरितवन्तः" इति कुक् अवदत् "दत्तांशकेन्द्रस्य दृष्ट्या अस्माकं संकरपद्धतिः अस्ति, यत्र वयं स्वकीयानां दत्तांशकेन्द्राणां उपयोगं कुर्मः तथा च वयं स्वस्य अपि लाभं लभामः partners’ data centers. अतः दत्तांशकेन्द्रस्य दृष्ट्या वयं तस्य उपयोगं कुर्मः , पूंजीव्ययस्य एषः भागः भागिनानां वित्तीयविवरणेषु समाविष्टः भवति, तस्य मूल्यं च दास्यामः।”.

कुक् अपि अवदत् - "अवश्यम्, वयं।"अस्य त्रैमासिकस्य परिणामाः एआइ, एप्पल् इन्टेलिजेन्स् इत्येतयोः विषये अस्माकं व्ययस्य वर्षे वर्षे वृद्धिं अपि प्रतिबिम्बयन्ति ।。”

प्रतिवेदने तत् सूचितम्एप्पल्-कम्पन्योः iPad-युनिट्-इत्यत्र सर्वाधिकं प्रबलवृद्धिः अभवत्, यत्र वर्षे वर्षे प्रायः २४% विक्रयः वर्धितः , ७.१६ अब्ज अमेरिकीडॉलर् यावत् अभवत् । २०२२ तः परं प्रथमवारं अस्मिन् त्रैमासिके नूतनानि iPads विमोचितवान्, येन उन्नयनस्य तरङ्गः उत्पन्नः । कुक् इत्यनेन उक्तं यत् iPad क्रेतारः प्रायः आर्धाः प्रथमवारं क्रेतारः सन्ति, येन टैब्लेट्-विपण्यम् अद्यापि संतृप्तं नास्ति इति सूचितं भवति ।

सेवाः एप्पल्-संस्थायाः महत्त्वपूर्णः विकासवर्गः अस्ति तथा च हार्डवेयर-वारण्टी, गूगल-आयः, मासिक-क्लाउड्-भण्डारण-सदस्यता, एप्पल्-टीवी+-इत्यादीनां कम्पनी-सामग्री-सदस्यता च अन्तर्भवति कम्पनीयाः सेवाविक्रयः २४.२१ अब्ज डॉलरः इति ज्ञापितः, यत् १४% अधिकम् अस्ति ।

प्रतिवेदने उक्तं यत् एप्पल् इत्यनेन विज्ञप्तौ उक्तं यत् प्रत्येकस्मिन् प्रदेशे पूर्वस्मात् अपेक्षया अधिकानि सक्रिययन्त्राणि सन्ति, परन्तु विशिष्टानि सङ्ख्यानि न दत्तानि। एप्पल् इत्यनेन फेब्रुवरीमासे उक्तं यत् तस्य २.२ अर्बं सक्रिययन्त्राणि सन्ति । एप्पल्-कम्पनी कथयति यत् एप्पल्-संस्थायाः एप्-स्टोर्-माध्यमेन आईफोन्-एप्स्-सहिताः १ अर्ब-सदस्यताः सन्ति ।

समाचारानुसारं एप्पल् मुख्यभूमिचीनदेशे हुवावे इत्यादीनां स्थानीयप्रतियोगिनां प्रतिस्पर्धात्मकानां उत्पादानाम् कारणेन दबावस्य सामनां कुर्वन् अस्ति। ग्रेटर चीनदेशे एप्पल्-कम्पन्योः विक्रयः ६% न्यूनः भूत्वा १४.७२ अब्ज डॉलरः अभवत् । (चीन-सिंगापुर जिंग्वेई एपीपी)