समाचारं

एप्पल् इत्यनेन एआइ इत्यस्मिन् निवेशः महत्त्वपूर्णतया वर्धितः, परन्तु कुक् इत्यनेन उक्तं यत् अद्यापि अस्पष्टं यत् एतत् आईफोन् विक्रयं वर्धयितुं शक्नोति वा इति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एप्पल् इत्यनेन अगस्तमासस्य प्रथमदिनाङ्के स्थानीयसमये मार्केट्-बन्दीकरणानन्तरं स्वस्य वित्तीयप्रतिवेदनं प्रकाशितम् यद्यपि आईफोन्-विक्रयः न्यूनः अभवत् तथापि तस्य सेवाव्यापारः तीव्रगत्या वर्धितः, एप्पल्-कम्पन्योः स्टॉक्-मूल्यं च प्रायः १% वर्धितम् ।

वित्तीयप्रतिवेदने ज्ञातं यत् जूनमासे समाप्तस्य त्रैमासिकस्य मध्ये iPhone विक्रयः ०.९% न्यूनः भूत्वा ३९.३ अरब अमेरिकी डॉलरः अभवत्, एप्पल् स्टोर्, एप्पल् म्यूजिक् च सहितस्य सेवाव्यापारस्य विक्रयः १४.१% वर्धितः २४.२ अरब अमेरिकी डॉलरः अभवत्, येन कम्पनी समग्रतया अभवत् विक्रयः प्रायः ५% वर्धितः ८५.७८ अब्ज डॉलरः अभवत् । एप्पल् इत्यनेन त्रैमासिकस्य कृते २१.४५ अब्ज डॉलरस्य लाभः प्राप्तः, यत् प्रायः ८% वृद्धिः अभवत् ।

यद्यपि iPhone इत्येतत् अद्यापि एप्पल् इत्यस्य महत्त्वपूर्णः व्यापारः अस्ति तथापि कुलविक्रये तस्य भागः प्रायः ४६% यावत् न्यूनीकृतः अस्ति । सेवाव्यापारः एप्पल्-संस्थायाः महत्त्वपूर्णः विकासवर्गः भवति ।

विगतत्रिमासे एप्पल् प्रथमवारं आर्टिफिशियल इन्टेलिजेन्स् (Apple Intelligence) इति कार्यं विमोचितवान् इति विश्लेषकाः भविष्यवाणीं कुर्वन्ति यत् अस्य कार्यस्य प्रक्षेपणेन iPhone माङ्गल्याः पुनः उछालः भविष्यति, यतः केवलं iPhone 15 Pro अपि च ततः उपरि स्मार्टफोनाः एप्पल् इत्यस्य AI कार्यस्य समर्थनं कुर्वन्ति .

एप्पल्-सङ्घस्य मुख्यकार्यकारी टिम कुक् गुरुवासरे अर्जन-कौले निवेशकान् अवदत् यत् एप्पल्-इंटेलिजेन्स् जनान् स्वयन्त्राणां उन्नयनार्थं धक्कायिष्यति वा इति वक्तुं "अतिशीघ्रम्" अस्ति। परन्तु सः अवदत् यत् प्रक्षेपणस्य सज्जतायै कम्पनीयाः व्ययः वर्धितः अस्ति।

एप्पल्-संस्थायाः मुख्यवित्तीयपदाधिकारी लुका मेस्ट्री इत्यनेन उक्तं यत्, मासत्रयपूर्वं अपेक्षितापेक्षया अद्यापि आईफोन्-विक्रयः उत्तमः अस्ति । "आइफोन् १५ श्रृङ्खला आरम्भात् अधुना यावत्, वर्षस्य त्रयः चतुर्थांशाः यावत् उत्तमं प्रदर्शनं कृतवती अस्ति। पूर्वचक्रे iPhone 14 इत्यस्मात् उत्तमं प्रदर्शनं कृतवती अस्ति।"

चीनीयविपण्ये आईफोन्-विक्रयः दुर्बलः एव अस्ति, विगतत्रिमासे ६.५% विक्रयः न्यूनः अभवत् । चीनदेशे एप्पल्-आइफोन्-विक्रयः गतत्रिमासे ८.१% न्यूनः अभवत् ।

परन्तु चीनीयविपण्ये एप्पल्-कम्पन्योः विक्रयस्य न्यूनता मुख्यतया विदेशीयविनिमयकारकाणां प्रभावात् अभवत् इति उक्तवान् यदि विदेशीयविनिमयकारकाणां निष्कासनं भवति स्म तर्हि चीनदेशे विक्रयः ३% तः न्यूनः स्यात्

द्वितीयत्रिमासे एप्पल्-कम्पनी चीन-विपण्ये गभीराणि छूटं प्रदत्तवती यत् हुवावे-सदृशानां स्थानीयप्रतियोगिनां प्रतिस्पर्धायाः सामना कर्तुं शक्नोति । मेमासे केषुचित् मॉडल्-मध्ये २३०० युआन्-पर्यन्तं छूटं दत्तवती ।

विश्लेषकः Emarketer इत्यस्य मतं यत् यद्यपि iPhone इत्यस्य छूटमूल्यं अस्मिन् त्रैमासिके Apple इत्यस्य विक्रयं वर्धयितुं साहाय्यं कर्तुं शक्नोति तथापि कम्पनीयाः भविष्यस्य सफलता द्वयोः कारकयोः उपरि निर्भरं भवति: प्रथमं AI विकासस्य व्ययः न्यूनं स्थापयितुं, द्वितीयं च नूतनानि The AI ​​विशेषताः सुनिश्चितं कर्तुं मूल्यसंवेदनशीलानाम् उपभोक्तृणां स्वयन्त्राणां उन्नयनं कर्तुं अनुमतिं ददाति।

पूर्वं विश्लेषकाः भविष्यवाणीं कृतवन्तः यत् एप्पल् इत्यस्य अग्रिमपीढीयाः iPhone 16 श्रृङ्खलाः मोबाईलफोनाः सशक्तं उन्नयनचक्रं आरभन्ते इति अस्मिन् वर्षे सेप्टेम्बरमासे अयं मोबाईलफोनः प्रक्षेपणं भविष्यति इति अपेक्षा अस्ति।

विगतत्रिमासे एप्पल्-कम्पन्योः अनुसन्धानविकासव्ययः ८% वर्धितः, ८ अरब अमेरिकी-डॉलर्-रूप्यकाणि यावत् अभवत् । तस्य धनस्य कियत् भागं कृत्रिमबुद्धौ व्ययितम् इति एप्पल्-संस्थायाः न प्रकटितम्, यत्र स्वस्य बृहत्भाषाप्रतिमानानाम् प्रशिक्षणाय, चालनाय च आवश्यकाः आधारभूतसंरचना अपि सन्ति

“अस्माभिः विगतवर्षे कृत्रिमबुद्धौ अस्माकं निवेशः महत्त्वपूर्णतया वर्धितः” इति मेस्ट्री अवदत् “अन्यपरियोजनाभ्यः अभियांत्रिकीसंसाधनानाम् पुनः परिनियोजनं कुर्मः यतोहि वयम् अस्याः नूतनायाः प्रौद्योगिक्याः आवश्यकतां महत्त्वं च स्वीकुर्मः

कुक् इत्यनेन उक्तं यत् एप्पल् इत्यनेन विगतपञ्चवर्षेषु अनुसन्धानविकासयोः कृते १०० अरब डॉलरात् अधिकं व्ययः कृतः। तस्य प्रतिक्रियारूपेण मेस्ट्री इत्यनेन व्याख्यातं यत् एआइ-अनुप्रयोगानाम् निर्माणस्य, चालनस्य च कदाचित् अधिकव्ययस्य अभावेऽपि कम्पनी अद्यापि "अति उत्तमं सकलमार्जिनं" निर्वाहयति सः अपि अवदत् यत् कम्पनीयाः परिचालनव्ययः त्रैमासिकस्य कृते १४.२ अब्ज डॉलरतः १४.४ अब्ज डॉलरपर्यन्तं भवति, यत्र सकलमार्जिनः ४५.५% तः ४६.५% यावत् अस्ति

एप्पल् इत्यादीनि टेक्-कम्पनयः स्वस्य कृत्रिम-बुद्धि-अन्तर्निर्मित-संरचनायाः व्ययं स्वस्य आँकडा-केन्द्रेषु अन्येषां मेघ-सेवा-प्रदातृणां च मध्ये प्रसारयन्ति येषां सह तेषां अनुबन्धः भवति "दत्तांशकेन्द्रस्य दृष्ट्या वयं संकरपद्धतिं गृह्णामः, स्वकीयाः आँकडाकेन्द्राणि सन्ति, अन्यैः सह कार्यं कुर्मः च" इति कुक् अवदत् "कैपेक्सः अस्माकं भागिनानां वित्तीयक्षेत्रे कारकः भविष्यति। अस्मिन् त्रैमासिके वयं बहु किमपि कुर्मः work on AI and Apple Intelligence वर्षे वर्षे व्ययवृद्धिः निश्चितरूपेण कार्यप्रदर्शने प्रतिबिम्बिता भविष्यति” इति ।

मेस्ट्री इत्यस्य अपेक्षा अस्ति यत् अग्रिमे त्रैमासिके एप्पल् इत्यस्य वृद्धिः वर्तमानवृद्धिस्तरं निर्वाहयिष्यति। एप्पल् इत्यनेन अपि उक्तं यत्, अस्मिन् त्रैमासिके लाभांशस्य, स्टॉक् पुनः क्रयणस्य च कृते ३२ अरब डॉलरं व्ययितवान् ।

नियामकमोर्चे एप्पल् यूरोपीयसङ्घस्य डिजिटल मार्केट्स् एक्ट् (DMA) इत्यनेन सह सम्बद्धानां त्रीणां अन्वेषणानाम् सामनां करोति, यस्मिन् बृहत् टेक् कम्पनीभिः प्रतियोगिनां कृते समं क्रीडाक्षेत्रं सुनिश्चितं कर्तुं उपयोक्तृभ्यः अधिकं विकल्पं च प्रदातुं आवश्यकम् अस्ति। अमेरिकादेशे अमेरिकीन्यायविभागेन अपि मार्चमासे एप्पल्-संस्थायाः आरोपः कृतः यत् सः स्मार्टफोन-विपण्ये एकाधिकारं धारयति, मूल्यानि च वर्धयति इति ।