समाचारं

युक्रेनदेशः "पाश्चात्यदेशेभ्यः" एफ-१६ युद्धविमानानाम् प्रथमसमूहं प्राप्नोति ।

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लिथुआनिया, अमेरिका, युक्रेन इत्यादीनां अधिकारिणः ३१ जुलै दिनाङ्के प्रकटितवन्तः यत् युक्रेनदेशेन पाश्चात्यदेशानां साहाय्येन एफ-१६ युद्धविमानानाम् प्रथमः समूहः प्राप्तः। युक्रेनदेशः दीर्घकालं यावत् एतत् प्रतीक्षते, आशास्ति यत् एतत् अमेरिकानिर्मितं युद्धविमानं क्षीणं युक्रेन-वायुसेनायाः पुनर्निर्माणे साहाय्यं करिष्यति, रूस-युक्रेन-सङ्घर्षे वायु-आधिपत्यं च गृह्णीयात् इति।

तस्मिन् दिने लिथुआनियादेशस्य विदेशमन्त्री गैब्रिएलियस् लैण्ड्स्बर्गिस् इत्यनेन सामाजिकमाध्यमस्य X मञ्चे "च-16 पूर्वमेव युक्रेनदेशे। पुनः असम्भवं सर्वथा सम्भवं भवति। " " .

एसोसिएटेड् प्रेस इत्यस्य अनुसारं युक्रेनदेशस्य एकः विधायकः यः नाम न ज्ञातुम् इच्छति सः पुष्टिं कृतवान् यत् युक्रेनदेशे एफ-१६ युद्धविमानानाम् "अल्पसंख्या" प्राप्ता अस्ति। अमेरिकी-अधिकारी यः अपि नाम न प्रकाशयितुं याचितवान् सः एतस्य वार्तायाः पुष्टिं कृतवान् । ब्रिटिश-"टाइम्स्" इति वृत्तपत्रेण स्रोतांसि उद्धृत्य ज्ञापितं यत् युक्रेनदेशेन नेदरलैण्ड्-देशात् षट् एफ-१६-युद्धविमानानि प्राप्तानि ।

युक्रेनसर्वकारः सैन्यं च सार्वजनिकरूपेण एतस्य वार्तायाः पुष्टिं न कृतवन्तः।

डेन्मार्कदेशः पूर्वं युक्रेनदेशस्य १९ एफ-१६ युद्धविमानैः सहायतां कर्तुं प्रतिज्ञां कृतवान्, नेदरलैण्ड्देशः २४ विमानविमानैः सहायतां कर्तुं प्रतिज्ञां कृतवान्, नॉर्वेदेशः ६ प्रतिज्ञां कृतवान् । रायटर्-पत्रिकायाः ​​अनुसारं पाश्चात्त्य-सहयोगिनः कतिपयान् मासान् यावत् यूक्रेन-देशस्य विमानचालकानाम्, भू-चालकानाम् च एफ-१६-युद्धविमान-सञ्चालनस्य प्रशिक्षणं कुर्वन्ति ।

एफ-१६ बहुउद्देश्यकम् अस्तियोद्धा , अमेरिकन-लॉकहीड् मार्टिन्-कम्पनीद्वारा निर्मितस्य, अस्य प्रबल-युक्ति-क्षमता, दीर्घ-परिधिः च अस्ति । युक्रेनदेशः आशास्ति यत् वायु-आधिपत्यं ग्रहीतुं रूसी-क्षेपणास्त्र-आक्रमणानां प्रतिकारार्थं च अनुकूलित-वायु-भू-गोलाबारूद-प्रदानार्थं एफ-१६-युद्धविमानानाम्, अमेरिका-देशस्य च उपरि अवलम्ब्य भविष्यति अपि च एफ-१६ युद्धविमानानाम् उत्पादनं बहुमात्रायां भवति, विश्वे च तेषां व्यापकरूपेण उपयोगः भवति, येन तेषां मरम्मतं, परिपालनं च सुलभं भवति ।

युक्रेन-वायुसेनायाः मुख्यं बलं सोवियत-निर्मितं युद्धविमानम् अस्ति, तस्य बेडा च लघुः अस्ति । युक्रेनदेशेन नाटोदेशेभ्यः एफ-१६ युद्धविमानानि प्रदातुं बहुवारं अनुरोधः कृतः अस्ति ।

रायटर्-पत्रिकायाः ​​समाचारः अस्ति यत् केचन विश्लेषकाः पाश्चात्त्य-अधिकारिणः च मन्यन्ते यत् युक्रेन-देशः केवलं एफ-१६-युद्धविमानैः युद्धस्य ज्वारं परिवर्तयितुं न शक्नोति।

जुलैमासस्य मध्यभागे आरभ्य अमेरिकीराजधानीयां वाशिङ्गटननगरे नाटो-शिखरसम्मेलनस्य समये युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की इत्यनेन नाटो-देशेभ्यः आग्रहः कृतः यत् ते पश्चिमेण प्रदत्तानां शस्त्राणां उपयोगे युक्रेनदेशस्य सर्वाणि प्रतिबन्धानि हर्तुं शक्नुवन्ति, विशेषतः युक्रेनदेशः रूसदेशाय पाश्चात्त्यशस्त्राणां उपयोगं कर्तुं शक्नोति इति अस्य प्रदेशस्य अन्तः सैन्यलक्ष्येषु अग्निः प्रहारः कृतः । अमेरिकीविदेशसचिवः एण्टोनी ब्लिङ्केन् शिखरसम्मेलनस्य समये घोषितवान् यत् केचन नाटोदेशाः अमेरिकीनिर्मितानि एफ-१६ युद्धविमानानि युक्रेनदेशं प्रति स्थानान्तरयितुं आरब्धवन्तः। नाटो-देशाः अपि आगामिवर्षे युक्रेन-देशाय न्यूनातिन्यूनं ४० अरब-यूरो-रूप्यकाणां सैन्यसहायतां दातुं प्रतिज्ञां कृतवन्तः ।सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारम्

सम्बन्धी समाचार

युक्रेनदेशेन विदेशीयऋणस्य परिशोधनं स्थगितम्

युक्रेनसर्वकारेण ऋणपुनर्गठनयोजनां कार्यान्वितुं अगस्तमासस्य प्रथमदिनात् विदेशीयऋणस्य परिशोधनं स्थगयितुं जुलैमासस्य ३१ दिनाङ्के निर्णयः कृतः। एतेन युक्रेनदेशः अस्थायीरूपेण ऋणनिर्धारणे स्थास्यति ।

रायटर्-पत्रिकायाः ​​कथनमस्ति यत्, जुलै-मासस्य ३१ दिनाङ्के युक्रेन-सर्वकारेण अद्यैव पारितस्य नूतन-कानूनस्य अनुसारं विदेशीय-ऋणस्य परिशोधनं "अस्थायीरूपेण स्थगितम्" अस्य अर्थः अस्ति यत् युक्रेनदेशः अगस्तमासस्य प्रथमदिनाङ्के देयस्य यूरोपीयबन्धनस्य व्याजं न दास्यति, यस्य मूल्यं ३४ मिलियन डॉलरं भवति । अस्य यूरोपीयबन्धनस्य मूलधनस्य व्याजस्य च पुनर्भुक्तिकालः २०२६ पर्यन्तं भवति । समाचारानुसारं युक्रेनसर्वकारस्य भुक्तिं कर्तुं १० दिवसानां अनुग्रहकालः आसीत्, परन्तु युक्रेनसर्वकारेण ऋणव्याजं दातुं अभिप्रायः नास्ति इति उक्तम् युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की इत्यनेन ३१ जुलै दिनाङ्के संसदेन अद्यैव पारितस्य कानूनस्य हस्ताक्षरं कृतम् यस्मिन् सर्वकारेण विदेशीयऋणस्य परिशोधनं अक्टोबर् १ दिनाङ्कपर्यन्तं स्थगितुं शक्यते।

२०२२ तमे वर्षे रूस-युक्रेन-सङ्घर्षस्य वर्धनानन्तरं विदेशीयऋणदातृभिः युक्रेनदेशं विदेशीयऋणस्य मूलधनस्य व्याजस्य च भुक्तिं वर्षद्वयं यावत् स्थगयितुं अनुमतिः दत्ता, परन्तु अस्मिन् वर्षे अगस्तमासस्य प्रथमे दिने एषा नीतिः समाप्तवती

युक्रेनस्य वित्तीयविभागेन २२ जुलै दिनाङ्के प्रकटितं यत् अन्तर्राष्ट्रीयऋणदातृभिः सह स्वस्य प्रायः २० अरब अमेरिकीडॉलरस्य विदेशीयऋणस्य पुनर्गठनयोजनायाः विषये प्रारम्भिकसमझौता कृता, तथा च कतिपयेषु सप्ताहेषु ऋणदातृभिः औपचारिकरूपेण अनुमोदनं भविष्यति इति अपेक्षा अस्ति। सम्झौतेः अनुसारं ऋणदातारः युक्रेनस्य बकाया अन्तर्राष्ट्रीयबाण्ड्-पत्राणां पुस्तकमूल्यं ३७% लिखितुं सहमताः, येन आगामिषु वर्षत्रयेषु युक्रेनस्य ऋण-परिशोधन-भारस्य ११.४ अरब-अमेरिकीय-डॉलर्-रूप्यकाणां न्यूनीकरणं कर्तुं शक्यते

रायटरस्य अनुसारं विगतदशवर्षेषु युक्रेनदेशस्य द्वितीयं ऋणं चूकं भविष्यति, परन्तु अपेक्षा अस्ति यत् एतत् केवलं अल्पकालिकं ऋणं न भविष्यति, तस्य प्रभावः बन्धकविपण्ये अल्पः एव भविष्यति।सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारम्