समाचारं

इजरायलसैन्यस्य कथनमस्ति यत् गाजानगरे आक्रमणेन अलजजीरा-सञ्चारकः मृतः

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य प्रथमदिनाङ्के स्थानीयसमये इजरायलरक्षासेना...गाजानगरे जुलैमासस्य ३१ दिनाङ्के एकस्य आक्रमणस्य पुष्टिः अभवत् यस्मिन् अलजजीरा-सङ्घस्य संवाददाता इस्माइल-अल्-गौल्-इत्यस्य मृत्युः अभवत् ।

इजरायलसेना अवदत् यत् अल घोरः प्यालेस्टिनी इस्लामिक प्रतिरोध-आन्दोलनस्य (हमास) अभिजात-एककस्य नुहबा-सङ्घस्य सदस्यः आसीत्, गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के इजरायल्-देशे आक्रमणे भागं गृहीतवान् च।

तस्मिन् एव दिने अलजजीरा-संस्था अल-घोरः गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के आक्रमणे सम्बद्धः उग्रवादी इति अङ्गीकृतवान् यत् "इजरायल-रक्षा-सेनाः शिन्-बेट् च स्व-अपराधानां पृष्ठतः सत्यं च्छादयितुं प्रयतन्ते" इति

३१ जुलै दिनाङ्के स्थानीयसमये अलजजीरा-सङ्घस्य संवाददाता इस्माइल-अल्-घुर्, छायाचित्रकारः रामी-अल्-रिफी च गाजा-नगरे इजरायल्-देशस्य बम-प्रहारेन मृतौ । गाजा-नगरस्य शाति-शरणार्थीशिबिरे एतत् आक्रमणं जातम् इति सूचना अस्ति, यत् गाजा-पट्टिकायां पूर्वं हतस्य हमास-नेता इस्माइल-हनीयेह-इत्यस्य निवासस्य समीपे एव अभवत् (मुख्यालयस्य संवाददाता झाङ्ग झूओया)

इजरायलसेना गाजापट्टिकायां हनीयेहस्य निवासस्थानस्य समीपे बमप्रहारं कृतवती, यत्र द्वौ मीडिया संवाददातारौ >>

©2024 चीन केन्द्रीय रेडियो तथा दूरदर्शन सर्वाधिकार सुरक्षित। अनुज्ञां विना पुनरुत्पादनं वा प्रयोगं वा न कुर्वन्तु ।