समाचारं

पर्सेइड्स् उल्कावृष्टेः सम्मुखीभवनम्

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


२०२४ पर्सेड् उल्कावृष्टिः (शेन्झेन् वेधशालायाः चार्टः) मार्च १२, २०२४, क्षिचोङ्ग-नगरस्य रात्रौ आकाशः । फोटो ली डेलु द्वारा

अवलोकनकाल

क्षिचोङ्ग अन्तर्राष्ट्रीय अन्धकाराकाशसमुदायः, अगस्तमासस्य २ तः ४ पर्यन्तं रात्रौ चन्द्रप्रकाशः नास्ति, यत् खगोलीयनिरीक्षणाय अधिकं उपयुक्तम् अस्ति ।

रात्रौ प्रथमार्धे ग्रीष्मकालस्य तारायुक्तं आकाशं, ग्रीष्मकालस्य क्षीरोदमार्गं च द्रष्टुं शक्यते, रात्रौ उत्तरार्धे शनि, मंगल, बृहस्पति च द्रष्टुं शक्यते

नक्षत्राणां अवलोकनम्

उर्सा मेजर, बूटेस्, कोरोना बोरेलिस्, हरक्यूलिस, वृश्चिक, धनु, लाइरा, सिग्नस, पेगासस च ।

उज्ज्वलतारकाणां अवलोकनं कुर्वन्तु

आर्कटुरसः, स्पिका, क्वान्सुओ, कुलोउ, नान्मेन्, अन्तरेस्, वेगा, अल्टाइर्, डेनेब्, फोमाल्हौट् च ।

तारादर्शनस्थानम्

साई चुंग डार्क स्काई प्लैनेटोरियम, सैन उक एस्टेट रिवर चैनल, साई कुंग एस्टेट रिवर चैनल, आदि।

२०२४ पर्सेइड् उल्का वर्षा (शेन्झेन् वेधशाला द्वारा मानचित्रणम्)

सक्रियसमयः १७ जुलैतः २४ अगस्तपर्यन्तं

अधिकतमः समयः : १२ अगस्तदिनाङ्के २१:०० तः २४:०० वादनपर्यन्तं

उत्तमः अवलोकनसमयः : अगस्तमासस्य १२ दिनाङ्कस्य सायं १३ अगस्तस्य प्रातःकाले यावत्

विशेषटिप्पणी- यतो हि उल्कावृष्टिपूर्वसूचने बहवः अनिश्चितताः सन्ति, अतः अधिकतममूल्यात् पूर्वं पश्चात् च कतिपयेषु दिनेषु अवलोकनं कर्तुं अनुशंसितम्