समाचारं

एप्पल् इत्यस्य तृतीयत्रिमासिकवित्तीयप्रतिवेदनम् : कुलराजस्वं ८५.७८ अरब अमेरिकीडॉलर्, ग्रेटरचीनराजस्वं १४.७२८ अरब अमेरिकीडॉलर्

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Sanyan Technology News एप्पल् इत्यनेन वित्तवर्षस्य २०२४ तमस्य वर्षस्य तृतीयत्रिमासिकस्य परिणामाः प्रकाशिताः (अर्थात् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदनं कुलराजस्वं ८५.७८ अरब अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे ५% शुद्धलाभः आसीत् अरबं, वर्षे वर्षे ७.९% वृद्धिः ।


इत्यस्मिन्‌:

एप्पल्-संस्थायाः ग्रेटर-चीन-देशे राजस्वं १४.७२८ अमेरिकी-डॉलर् आसीत्, यत् गतवर्षस्य समानकालस्य (१५.७५८ बिलियन-अमेरिकीय-डॉलर्) तुलने ६.५% न्यूनता अभवत् ।

iPhone व्यावसायिकराजस्वम् : ३९.२९६ अरब अमेरिकीडॉलर्, गतवर्षस्य समानकालस्य (३९.६६९ अरब अमेरिकीडॉलर्) तुलने ०.९४% न्यूनता ।

मैकव्यापारराजस्वम् : ७.००९ अरब अमेरिकीडॉलर्, गतवर्षस्य समानकालस्य (६.८४ अरब अमेरिकीडॉलर्) तुलने २.४% वृद्धिः ।

iPad व्यावसायिकराजस्वम् : ७.१६२ अरब अमेरिकीडॉलर्, गतवर्षस्य समानकालस्य (५.७९१ अरब अमेरिकीडॉलर्) तुलने २३.७% वृद्धिः ।

धारणीयं, स्मार्टगृहं तथा तत्सम्बद्धसामग्रीव्यापारराजस्वम् : ८.०९७ अरब अमेरिकीडॉलर्, गतवर्षस्य समानकालस्य (८.२८४ अरब अमेरिकीडॉलर्) तुलने २.३% न्यूनता।

सेवाव्यापारराजस्वम् : २४.२१३ अरब अमेरिकीडॉलर्, गतवर्षस्य समानकालस्य (२१.२१३ अरब अमेरिकीडॉलर्) तुलने १४.१% वृद्धिः ।