समाचारं

मध्यपूर्वे आर्थिकदत्तांशैः द्वन्द्वैः च अमेरिकी-समूहाः भयभीताः अभवन्

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी-आँकडानां दुर्बलता, इङ्ग्लैण्ड-बैङ्केन व्याजदरे कटौती, मध्यपूर्वे निवेशकानां जोखिमविमुखता च अमेरिकी-ए.आइ सुरक्षितस्थानानां माङ्गल्याः कारणेन सत्रस्य समये येन वर्धितः।

अमेरिकीश्रमविपण्यं निरन्तरं शीतलं भवति, अनेके सूचकाः सूचयन्ति यत् एतत् महामारीपूर्वस्तरं प्रति प्रत्यागतम् अस्ति । अमेरिकादेशे २७ जुलै सप्ताहे प्रथमवारं बेरोजगारीलाभार्थम् आवेदनं कृतवन्तः जनाः २४९,००० आसन्, यत् अपेक्षितस्य २३६,००० इत्यस्मात् अधिका आसीत्, पूर्वमूल्यं २३५,००० इत्येव आसीत्, येन एतत् आँकडा एकवर्षे सर्वोच्चस्तरं प्रति पुनः उत्थापितवान् व्याजदरे कटौतीयाः लाभः। अमेरिकी-दत्तांशैः आर्थिकमन्दतायाः संकेताः योजिताः, जुलैमासे अमेरिकी-आईएसएम-निर्माण-पीएमआई-इत्येतत् ४६.८ इति, जून-मासस्य पूर्वं ४८.५-मूल्येन च महत्त्वपूर्णतया न्यूनम् आसीत्, अष्टमासेषु अयं संकुचनः सर्वाधिकः आसीत् आर्थिकमन्दी चिन्ताभिः अमेरिकी-समूहाः पतिताः, यत्र उपयोगिता इत्यादयः उच्च-लाभांश-क्षेत्राणि शीर्ष-लाभकर्तृषु सन्ति ।

आँकडानां प्रकाशनानन्तरं १० वर्षीयं अमेरिकीकोषस्य बन्धक-उत्पादनं फरवरी-मासात् परं प्रथमवारं ४% तः न्यूनं जातम्, अमेरिकी-देशस्य प्रमुखाः स्टॉक-सूचकाङ्काः च सम्पूर्णे बोर्ड्-मध्ये नकारात्मकाः अभवन् व्यापारिणः मन्यन्ते यत् आर्थिकदत्तांशैः अस्मिन् वर्षे त्रिवारं व्याजदरेषु कटौतीं कृत्वा फेडरल् रिजर्वस्य समर्थनं भविष्यति इति शतप्रतिशतम् संभावना अस्ति, कुलम् ७५ आधारबिन्दुः।

इन्टेल् इत्यस्य अर्जनस्य प्रतिवेदने उद्घाटनघण्टायाः अनन्तरं २०% न्यूनता अभवत्, अतः एप्पल् इत्यस्य ग्रेटर चाइना इत्यस्य राजस्वं तृतीयवित्तत्रिमासे अपेक्षितापेक्षया अधिकं न्यूनीकृतम्, येन उद्घाटनघण्टायाः अनन्तरं १% अधिकं न्यूनता अभवत् अमेजनस्य द्वितीयत्रिमासिकस्य राजस्वं अग्रिमत्रिमासे मार्गदर्शनं च अपेक्षायाः अपेक्षया न्यूनं जातम्।


बेरोजगारीदावानां उदये, निर्माणस्य संकुचनं, निर्माणव्ययस्य च क्षयः भवति इति कारणेन दरकटनस्य अपेक्षाः वर्धन्ते

भूराजनीतेः दृष्ट्या सीसीटीवी न्यूजस्य अनुसारं सूचितस्रोतैः ज्ञातं यत् प्यालेस्टिनी इस्लामिक प्रतिरोध आन्दोलनस्य (हमास) पोलिटब्यूरो नेता इस्माइल हनीयेहस्य आक्रमणस्य मृत्युस्य च कारणात् हमासः युद्धविरामस्य कार्मिकविनिमयसम्झौतानां च वार्ता अनिश्चितकालं यावत् स्थगितवान् अस्ति इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यनेन तेहराननगरे हनियाहस्य हत्यायाः प्रतिकाररूपेण इजरायलविरुद्धं प्रत्यक्षप्रहारस्य आदेशः दत्तः।

केचन विश्लेषकाः वदन्ति यत् अमेरिकीनिर्वाचननिर्वाचने अमेरिकीउपराष्ट्रपतिस्य हैरिस् इत्यस्य अनुमोदनमूल्याङ्कनं वर्धितम्, तथा च फेडरल् रिजर्वस्य आसन्नव्याजदरकटनस्य सट्टेबाजीयाः सम्भावना महती वर्धिता, येन "ट्रम्पसौदान्तरे" द्विगुणः आघातः जातः हैरिस् इत्यस्य उम्मीदवारत्वात् ११ दिवसेषु ट्रम्पस्य विजयव्यापाररणनीत्याः गतिः नष्टा, डॉलरस्य मूल्यं स्थगितम्, अमेरिकीकोषः वर्धितः, बिटकॉइनस्य पतनं च अभवत्।

अन्तर्राष्ट्रीयरूपेण इङ्ग्लैण्ड्-बैङ्केन २०२० तमस्य वर्षस्य आरम्भात् प्रथमवारं व्याजदरेषु २५ आधारबिन्दुभिः कटौती कृता ।अमेरिकी-डॉलरस्य, यूके-सर्वकारस्य बन्धक-उत्पादनस्य च विरुद्धं पाउण्ड्-रूप्यकाणां तीव्रः न्यूनता अभवत् तथापि व्यापारिणः स्वस्य दावं वर्धितवन्तः यत् इङ्ग्लैण्ड-बैङ्कः कटौतीं करिष्यति इति वर्षस्य अन्ते यावत् अन्यैः ४० आधारबिन्दुभिः व्याजदरेण व्याजदरेण कटौतिः इति विपण्यं अपेक्षां करोति ।

अमेरिकी-समूहः अधिकतया उद्घाटितः अभवत्, सत्रस्य कालखण्डे च द नास्डैक-समूहः २.३% न्यूनः अभवत् ।

अगस्तमासस्य प्रथमे दिने अमेरिकी-शेयर-बजारस्य अगस्त-मासस्य अन्धकारमयः आरम्भः अभवत्, यत्र लघु-कैप-समूहाः, प्रौद्योगिकी-समूहाः च न्यूनतायाः अग्रणीः अभवन् सत्र।

फेडरल् रिजर्वस्य डोविश-दृष्टिकोणस्य कारणेन अमेरिकी-समूहाः अधिकतया उद्घाटिताः, परन्तु आर्थिक-कठिनतायाः कारणात् सत्रस्य कालखण्डे तीव्ररूपेण न्यूनाः अभवन् । यदा सः समापनात् पूर्वं नूतनं दैनिकं न्यूनतमं स्तरं प्राप्तवान्, तदा प्रौद्योगिकी-समूहानां वर्चस्वं धारयति स्म, तदा एस एण्ड पी ५०० सूचकाङ्कः २% अधिकं न्यूनः अभवत्, यत् निकटतया अस्ति; आर्थिकचक्रेण सह सम्बद्धः, १.८% वा ७४४ बिन्दुभ्यः अधिकं पतितः, तस्य दैनिक उच्चतमस्थानात् प्रायः सहस्रं बिन्दुः पतितः;

निकटतः यावत् : १.

एस एण्ड पी ५०० सूचकाङ्कः ७५.६२ अंकैः अथवा १.३७% न्यूनीकृत्य ५४४६.६८ अंकैः समाप्तः । डाउ ४९४.८२ अंकैः अथवा १.२१% न्यूनीकृत्य ४०३४७.९७ अंकैः बन्दः अभवत् । नास्डैक् ४०५.२६ अंकाः अथवा २.३०% न्यूनीकृत्य १७१९४.१५ अंकाः यावत् बन्दः अभवत् ।
नास्डैक 100 2.44% न्यूनता अभवत्, Nasdaq 100 प्रौद्योगिकी उद्योगस्य स्टॉक्स् इत्यस्य प्रदर्शनं मापयति, रसेल 2000 सूचकाङ्कः 3.03% न्यूनः अभवत्; १८.६२ इत्यत्र १३.८१% ।
फिलाडेल्फिया अर्धचालकसूचकाङ्कः ७.१४%, डाउ जोन्स केबीडब्ल्यू क्षेत्रीयबैङ्कसूचकाङ्कः ४.३७%, फिलाडेल्फिया स्टॉक एक्स्चेन्ज केबीडब्ल्यू बैंकसूचकाङ्कः २.९९% न्यूनः च अभवत्
लघु-कैप-समूहेषु ३%, नैस्डैक-मध्ये २.३% न्यूनता, डाउ जोन्स औद्योगिक-सरासरी, एस एण्ड पी ५०० च १% अधिकं न्यूनता, एस एण्ड पी ५०० सूचकाङ्कस्य ११ क्षेत्रेषु एस एण्ड पी सूचना-प्रौद्योगिकी/प्रौद्योगिकी-क्षेत्रे ३.३६% न्यूनता अभवत् । तथा ऊर्जाक्षेत्रे २.५६% न्यूनता अभवत्, औद्योगिकक्षेत्रे १.८३%, वित्तीयक्षेत्रे च १.३८% न्यूनता अभवत्, यदा तु अचलसम्पत्क्षेत्रे १.५८%, उपयोगिताक्षेत्रे च १.८५% वृद्धिः अभवत्

"प्रौद्योगिक्याः सप्तभगिन्यः" मेटा इत्येतत् विहाय सर्वे पतिताः ।एनवीडिया ६.६७% पतित्वा क्षयस्य अग्रणी अभवत्, टेस्ला ६.५५%, अमेजन १.५६%, गूगल ए ०.४५%, एप्पल् १.६८%, माइक्रोसॉफ्ट ०.३% न्यूनः, मेटा च ४.८२% वृद्धिः अभवत्, प्रदर्शनप्रतिवेदनस्य प्रकाशनस्य परदिने


गुरुवासरे सप्त टेक् दिग्गजानां विपण्यमूल्ये ४३० अरब डॉलरस्य हानिः अभवत्

चिप्-भण्डारः प्रायः सर्वत्र पतितः . फिलाडेल्फिया अर्धचालकसूचकाङ्कः ७.१४% न्यूनः अभवत्;

आर्म होल्डिङ्ग्स् १५.७२%, क्वाल्कॉम् ९.३७%, ब्रॉडकॉम् ८.५%, एएमडी ८.२६% न्यूनः अभवत् तथा च अर्जनोत्तरं लाभं मेटितवान्, केलेई ८.१३%, ओन् सेमीकण्डक्टर् ८.१२%, माइक्रोन् टेक्नोलॉजी ७.५७%, एप्लाइड् मटेरियल्स् ७.४९ च पतितः %, ASML ADR ५.६६%, Intel इत्यस्य ५.५%, TSMC US इत्यस्य स्टॉक्स् ४.६% न्यूनः अभवत् ।


चिप्-स्टॉक्स्-समूहः कठिनतया प्रहारं कृतवान्, कालस्य सर्वाणि क्रयण-लाभानि मेटयित्वा मे-मासस्य मध्यभागात् आरभ्य स्वस्य निम्नतम-स्तरं प्रति पतितवान्

एआइ अवधारणा स्टॉक्स् सर्वत्र सन्ति . एनविडिया इत्यस्य स्वामित्वे स्थापिता एआइ-स्वर-कम्पनी SoundHound AI इत्यस्य ८.४५%, BigBear.ai इत्यस्य ७.२८%, Snowflake इत्यस्य ४.७४%, Dell इत्यस्य ४.६२%, Super Micro Computer इत्यस्य ४.१९%, CrowdStrike इत्यस्य ३.३४%, Palantir इत्यस्य ३.०१% न्यूनतायाः, तथा च... BullFrog AI २.०३ %, Oracle १.३९%, Nvidia इत्यस्य स्वामित्वे AI रोबोट् वितरणकम्पनी Serve Robotics इत्यस्य १.४८% न्यूनता अभवत् ।

चीनी अवधारणा स्टॉक्स सामूहिकरूपेण पतितः . नास्डैक गोल्डन् ड्रैगन चाइना सूचकाङ्कः ३.३५% न्यूनः अभवत् । ईटीएफ-मध्ये चीन-अन्तर्जाल-सूचकाङ्क-ईटीएफ (KWEB) २.१५%, चीन-प्रौद्योगिकी-सूचकाङ्क-ईटीएफ (CQQQ) १.४५% न्यूनः च अभवत् ।

लोकप्रिय चीनीय अवधारणा स्टॉक्स् मध्ये "शिक्षा प्रशिक्षणं च अवधारणा स्टॉक्स्" Gaotu Education 11.87% न्यूनतां प्राप्तवान्, तथा च TAL 9.38% न्यूनः अभवत्, Weilai 8.56% पतितः, Xiaopeng 5.33% न्यूनः अभवत्, आदर्श ऑटोमोबाइलः च पतितः १.८७%, डौयु ४.५% अधिकं, जिंगडोङ्ग ४.३% अधिकं, एहङ्ग इंटेलिजेण्ट् ४.३% अधिकं, जिन्कोसोलर ३.७% अधिकं, किफु टेक्नोलॉजी ३.५% अधिकं, Ctrip, Shell, Vipshop, Zai Lab इत्यत्र पतितः अधिकांशतः ३.२% अधिकं, बैडु तथा जेडटीओ एक्स्प्रेस् च प्रायः २.४%, न्यू ओरिएंटल १.७%, अलीबाबा तथा नेटईज् १.१%, यम चीन ०.६% अधिकं, स्टेशन बी च ०.५% अधिकं पतितः

वार्तायां : १.

"Wei Xiaoli" इत्यादीनां नूतनानां कारनिर्माणशक्तीनां जुलाईमासे BYD इत्यस्य नूतन ऊर्जावाहनस्य विक्रयः 340,000 यूनिट् अतिक्रान्तवान्, यत् जुलाईमासे Cyrus इत्यस्य नूतन ऊर्जावाहनस्य विक्रये वर्षे 508.25% वृद्धिः अभवत् -वर्षेण ली ऑटो इत्यस्य जुलाईमासस्य विक्रयः वर्षे वर्षे ३०.६% वर्धितः, एनआईओ इत्यस्य जुलैमासस्य वितरणस्य मात्रा च क्रमशः २०,००० तः अधिकः अभवत् वर्षे वर्षे १% यावत् ।
गुड फ्यूचर 9.38% न्यूनतां प्राप्तवती वित्तवर्षे 2025 तमे वर्षे कम्पनीयाः Q1 शुद्धा आयः 414 मिलियन अमेरिकी डॉलरः आसीत्, शुद्धलाभः 11.402 मिलियन अमेरिकी डॉलरः आसीत्; ४५.०३७ मिलियन डॉलर।

अन्येषु स्टॉकेषु येषु वित्तीयप्रतिवेदनानां कारणेन महत्त्वपूर्णः परिवर्तनः अभवत् : १.

इन्टेल् इत्यस्य प्रहारः अभवत्, मार्केट् बन्दीकरणानन्तरं २०% अधिकं पतितम् । कम्पनीयाः Q2 राजस्वस्य अप्रत्याशितरूपेण न्यूनता अभवत्, सा स्वस्य १५% अधिकं कर्मचारिणः परिच्छेदं करिष्यति, तथा च सा ३२ वर्षेषु प्रथमवारं लाभांशं निलम्बयिष्यति।
घण्टायाः अनन्तरं एप्पल् १% अधिकं पतितः । एप्पल् इत्यस्य राजस्वं अर्जनं च षट् त्रैमासिकं यावत् अपेक्षिताम् अतिक्रान्तवती यद्यपि आईफोन् इत्यस्य राजस्वं वर्षे वर्षे न्यूनीकृतम्, तथापि ग्रेटर चीनस्य राजस्वं वर्षे वर्षे न्यूनतां प्राप्तवान् एकमात्रः भौगोलिकः क्षेत्रः आसीत् सीईओ कुक् इत्यनेन उक्तं यत् दीर्घकालं यावत् चीनीयविपण्ये अद्यापि तस्य विश्वासः अस्ति मुख्यभूमिचीनदेशे तथा च ग्रेटरचीनदेशे एप्पल् स्मार्टफोनविक्रयणस्य नूतनं उच्चस्थानं प्राप्तम् अस्ति The performance of the वित्तवर्षस्य प्रथमार्धात् चीनीयविपण्यं सुधरति। एप्पल् इत्यनेन स्वीकृतं यत् कृत्रिमबुद्धेः व्ययः वर्षे वर्षे वर्धितः अस्ति, एआइ विषये तस्य आशावादः च जनानां कृते नूतनानि iPhones क्रेतुं अन्यत् कारणम् अस्ति
अमेजन इत्यस्य ६% अधिकं न्यूनता घण्टानां अनन्तरं अभवत् । यद्यपि क्लाउड्-व्यापारस्य विक्रयः AWS द्वितीयत्रिमासे दृढं द्वि-अङ्कीय-वृद्धिं निर्वाहितवान्, तथापि तृतीयत्रिमासे अमेजनस्य समग्रविक्रयमार्गदर्शनं न्यूनं आसीत्, येन क्लाउड्-व्यापारस्य मन्दमागधायाः रक्तप्रकाशः प्रकाशितः तस्मिन् एव काले तृतीयत्रिमासे अमेजनस्य लाभमार्गदर्शनं अपि अपेक्षितापेक्षया न्यूनम् आसीत्, यत् लाभप्रदतायाः दबावं प्रतिबिम्बयति यतः प्रौद्योगिकीविशालकायः कृत्रिमबुद्धेः (AI) क्षेत्रे बहु निवेशं करोति
अमेरिकी-समूहेषु टोयोटा-कम्पन्योः शेयर्-मूल्यं ७.४८%, बीएमडब्ल्यू-संस्थायाः ३.५९%, फोक्सवैगन-इत्यस्य मूल्यं ४.०६% च न्यूनीकृतम् । वैश्विकवाहनविपण्ये अधिकाधिकं तीव्रप्रतिस्पर्धायाः कारणात्, विशेषतः प्रमुखबाजारचीनदेशे दीर्घकालं यावत् मूल्ययुद्धं जातम्, जर्मनीदेशस्य प्रमुखयोः वाहनविशालकाययोः - फोक्सवैगनस्य, बीएमडब्ल्यू-नगरस्य च लाभान्तरे द्वितीयत्रिमासे फोक्सवैगनेन चीनीयविपण्ये मालवितरणं कृतम् द्वितीयत्रिमासे १९% न्यूनीभूता, तथा च पूर्णवर्षस्य राजस्ववृद्धिः ५% अधिका न भविष्यति इति अपेक्षा अस्ति, द्वितीयत्रिमासे बीएमडब्ल्यू इत्यस्य राजस्वं लाभान्तरं च द्वयोः अपि न्यूनता अभवत्, चीनीयविपण्ये च विक्रयः न्यूनः अभवत् वर्षस्य प्रथमार्धे ४% पतितः । जापानी-आटो-विशालकायस्य टोयोटा-संस्थायाः चीनदेशे स्वस्य टोयोटा-विलासिता-लेक्सस-ब्राण्ड्-विक्रयः १७.६% न्यूनः अभवत्, यतोहि द्वितीयत्रिमासे अपेक्षितापेक्षया न्यूनतया परिचालनलाभवृद्धिः अभवत्
मोडर्ना २१.०१% पतितः । मोडर्ना द्वितीयत्रिमासे राजस्वस्य मार्केट् अपेक्षां पराजितवती, अपेक्षितापेक्षया लघु हानिम् अपि कृतवती । राजस्वस्य न्यूनतायाः मुख्यकारणं कम्पनीयाः नूतनस्य मुकुटटीकस्य विक्रयस्य न्यूनता आसीत् । यूरोपीयविपण्ये विक्रयस्य न्यूनतायाः कारणेन अमेरिकीश्वसनटीकाविपण्ये च तीव्रप्रतिस्पर्धायाः कारणेन मोडर्ना इत्यनेन पूर्णवर्षस्य विक्रयपूर्वसूचना न्यूनीकृता
एली लिली इत्यस्य ब्लॉकबस्टर औषधं जेप्बाउण्ड् इत्यनेन एकस्मिन् परीक्षणे मोटापेन सम्बद्धानां हृदयविफलतायाः रोगिणां दीर्घकालीनस्वास्थ्ये सुधारः कृतः इति ज्ञातम्, येन एतस्य वजनक्षयस्य औषधस्य हृदयरोगस्य लाभः प्रकाशितः, एली लिली इत्यस्य ३.५% बन्दं कर्तुं प्रेरितम् एली लिली एण्ड् कम्पनी इत्यस्य मुख्यकार्यकारी कथयति यत् सः अपेक्षां करोति यत् वजनं न्यूनीकर्तुं औषधानि "शीघ्रमेव" आपूर्ति-अभावं दूरीकर्तुं शक्नुवन्ति।
सुवर्णस्य रजतस्य च खननस्य भण्डारः प्रायः सर्वत्र पतितः, फर्स्ट् मेजेस्टिकः १३.४३%, हेक्ला माइनिंग् ७.७९%, कोर्डेलेन् माइनिंग् ७.५५%, पैन अमेरिकन सिल्वर ३.७९%, स्वर्ण खननस्य स्टॉक् ईटीएफ जीडीएक्स १.७४%, बैरिक गोल्ड १.४६ न्यूनः अभवत् %, तथा रजतस्य ईटीएफ एसएलवी १.३६% पतितः ।

अमेरिकी-आर्थिक-आँकडानां, इङ्ग्लैण्ड-बैङ्कस्य ब्याज-दर-कटाहेन च प्रभाविताः यूरोपीय-शेयर-बजाराः सामूहिकरूपेण बन्दाः अभवन्, यत्र बङ्क-क्षेत्रं ४.५% न्यूनीकृत्य, न्यूनतायाः अग्रणीः अभवत्:

समग्र-यूरोपीय-स्टॉक्स् ६०० सूचकाङ्कः १.२३% न्यूनः अभवत् । यूरोक्षेत्रस्य STOXX 50 सूचकाङ्कः २.२% न्यूनीकृत्य २०० दिवसीयस्य चलसरासरीयाः समीपं गतः (तकनीकीसूचकः अस्थायीरूपेण ४७३९.४१ बिन्दुषु ज्ञापितः) अधिकांशक्षेत्रेषु पतनं जातम्, यत्र बैंकक्षेत्रे ४.४८% न्यूनता अभवत्, यदा तु खुदराक्षेत्रं एकमात्रं क्षेत्रं वर्धमानं, १.२७% वृद्धिः अभवत् ।
जर्मनीदेशस्य DAX 30 सूचकाङ्कः २.३०% न्यूनः अभवत् । फ्रान्सदेशस्य सीएसी ४० सूचकाङ्कः २.१४% न्यूनः अभवत् । इटलीदेशस्य एफटीएसई एमआईबी सूचकाङ्कः २.६८% न्यूनः अभवत् । ब्रिटेनस्य एफटीएसई १०० सूचकाङ्कः १.०१% न्यूनः अभवत् । डच्-देशस्य एएक्स्-सूचकाङ्कः १.४६% न्यूनः अभवत् । स्पेनदेशस्य IBEX 35 सूचकाङ्कः १.९०% न्यूनः अभवत् ।
STOXX 600 बैंक सूचकाङ्कः 4.47% न्यूनः अभवत्, ब्लूमबर्ग्-आँकडानां कृते ज्ञातं यत् तस्य 48 घटक-समूहानां प्रायः 8.97% न्यूनता अभवत्, एचएसबीसी होल्डिङ्ग्स् इत्यस्य 6.46% न्यूनता अभवत् ।


अन्येषु स्टॉकेषु येषु वित्तीयप्रतिवेदनानां कारणेन महत्त्वपूर्णः परिवर्तनः अभवत् : १.

सोसाइटी जेनेरेल् ८.९७% न्यूनतां प्राप्तवती कम्पनीयाः द्वितीयत्रिमासे लाभः अपेक्षिताम् अतिक्रम्य फ्रांसदेशस्य खुदराव्यापारस्य दृष्टिकोणं न्यूनीकृतवान् ।
सत्रस्य कालखण्डे रोल्स-रॉयस्-कम्पन्योः शेयर-मूल्यं ११% अधिकं वर्धमानं अभिलेख-उच्चं यावत् अभवत्, कम्पनीयाः लाभांश-भुगतानं पुनः आरब्धम्, वर्षस्य प्रथमार्धे सशक्तं प्रदर्शनं च ज्ञापितम्, लाभस्य पूर्वानुमानं च वर्धितम्
अल्पकालीन अमेरिकी बन्धक-उत्पादने तीव्रः न्यूनता अभवत्, इङ्ग्लैण्ड्-बैङ्केन व्याजदरेषु कटौती कृता, अमेरिकी-आँकडानां दुर्बलता, मध्यपूर्वस्य स्थितिः च सर्वाणि निवेशकान् सुरक्षित-आश्रय-सार्वभौम-बाण्ड्-पर्यन्तं प्रेरितवती

विलम्बेन व्यापारे मौद्रिकनीतेः प्रति अधिकं संवेदनशीलं द्विवर्षीयं अमेरिकीकोषस्य उपजं १०.७३ आधारबिन्दुभिः न्यूनीकृत्य ताजगदिने ४.१५०२% यावत् न्यूनं, १६:३० वादने ताजगीदिने ४.२९६४% यावत् च अभवत् संकीर्णपरिधिः ४ तः न्यूना आसीत्, ततः पूर्वं बैंक् आफ् इङ्ग्लैण्ड् इत्यनेन बेसिस् बिन्दुषु कटौती कृता, सः संकल्पवक्तव्यस्य प्रकाशनानन्तरं गोतां कृतवान्, अमेरिकी-आईएसएम-निर्माण-आँकडानां विमोचनानन्तरं च स्वस्य क्षयस्य विस्तारं कृतवान्

10 वर्षीय अमेरिकी कोषागारस्य बन्धकस्य उपजः फरवरीतः परं प्रथमवारं 4% तः न्यूनः अभवत्, ततः परं सत्रस्य कालखण्डे 4.0642%-3.9627% यावत् व्यापारः अभवत् इङ्ग्लैण्ड्-देशेन बीजिंग-समये १९:०० वादने व्याज-दर-कटाहस्य घोषणा कृता गोताखोरी-तरङ्गः आसीत्, अमेरिकी-आईएसएम-निर्माण-सूचकाङ्कस्य २२:०० वादने प्रकाशितस्य अनन्तरं च न्यूनतायाः विस्तारः अधिकः अभवत्


अमेरिकीकोषस्य बन्धकस्य १० वर्षीयं बेन्चमार्क-उत्पादनं फरवरी-मासस्य अनन्तरं प्रथमवारं ४% तः न्यूनं जातम्

यूरोक्षेत्रस्य बेन्चमार्क १० वर्षीयबण्ड्-उत्पादनं ६.० आधारबिन्दुभिः न्यूनीकृत्य २.२४४% यावत् अभवत् । द्विवर्षीयं जर्मन-बण्ड्-उत्पादनं ७.९ आधारबिन्दुभिः न्यूनीकृत्य २.४५३% यावत् अभवत् ।

फ्रान्सदेशस्य १० वर्षीयस्य सर्वकारीयबाण्ड्-उत्पादने १.९ आधारबिन्दुः, इटलीदेशस्य १० वर्षीयस्य सर्वकारीय-बाण्ड्-उत्पादने ०.५ आधारबिन्दुः, स्पेनदेशस्य १० वर्षीयस्य सर्वकारीय-बाण्ड्-उत्पादने २.४ आधारबिन्दुः, ग्रीस-देशस्य १० वर्षीयस्य सर्वकारीय-बाण्ड्-उत्पादने च ०.८ आधारबिन्दुः न्यूनता अभवत्

ब्यान्क् आफ् इङ्ग्लैण्ड् इत्यनेन चतुर्वर्षेभ्यः प्रथमवारं व्याजदरेषु कटौती कृता, यत् व्याजदरेषु अधिकं संवेदनशीलं भवति, तस्य उपजः एकदा १५ आधारबिन्दुभिः न्यूनीभूतः, यत् गतवर्षस्य डिसेम्बरमासात् परं सर्वाधिकं भवति विलम्बेन व्यापारे १० आधारबिन्दुभ्यः अधिकं पतित्वा ३.७२% अभवत् । १० वर्षीयं ब्रिटिश-बॉण्ड्-उत्पादनं ९ आधारबिन्दुभिः न्यूनीकृत्य फरवरी-मासात् परं न्यूनतमं स्तरं ३.८८% यावत् अभवत् । अस्मिन् वर्षे व्यापारिणः व्याजदरे द्वौ अपि कटौतीं कृत्वा दावं कृतवन्तः इति कारणेन गिल्ट्-मूल्यानि उच्छ्रितानि।

अमेरिकी आर्थिकमन्दीविषये चिन्ता, दुर्बलतैलमागधा च मध्यपूर्वस्य स्थितिः प्रभावं आच्छादयति स्म, अमेरिकीतैलस्य ७८ डॉलरात् अधिकं वृद्धिः अभवत्

डब्ल्यूटीआई सेप्टेम्बरमासस्य कच्चे तेलस्य वायदा १.६० डॉलर अथवा प्रायः २.०६% न्यूनीकृत्य प्रति बैरल् ७६.३१ डॉलरं यावत् बन्दः अभवत् । अक्टोबर् मासस्य ब्रेण्ट् कच्चे तेलस्य वायदा मूल्यं १.२० डॉलर अथवा प्रायः १.४९% न्यूनीकृत्य प्रति बैरल् ७९.५२ डॉलरं यावत् अभवत् ।

अमेरिकी-तैलं, ब्रेण्ट्-तैलं च यूरोपीय-समूहेषु प्रारम्भिकव्यापारे प्रायः १.२% अधिकं वर्धमानं, दैनिकं उच्चतमं स्तरं प्राप्तवान्, क्रमशः ७९ अमेरिकी-डॉलर्, ८२ अमेरिकी-डॉलर्-इत्येतयोः गोल-आँकडान् यावत् धक्कायति परन्तु अमेरिकी-शेयर-बजारस्य प्रारम्भिक-व्यापारे जुलै-मासस्य ISM-निर्माण-आँकडानां प्रकाशनानन्तरं अमेरिकी-शेयर-बजारस्य बन्दीकरणात् पूर्वं अमेरिकी-तैलस्य, ब्रेण्ट्-तैलस्य च दैनिक-निम्न-स्तरं प्राप्य २.१%, १.७%-अधिकं न्यूनता अभवत् । क्रमशः US$76 तथा US$79 यावत् अधः धक्कायति।

विश्लेषकाः अवदन् यत् अमेरिकी-निर्माण-उद्योगः जुलै-मासे चतुर्थं मासं यावत् क्रमशः संकुचितः अभवत्, तथा च गतसप्ताहे बेरोजगारी-लाभानां कृते आवेदनं कुर्वतां जनानां संख्यायां वृद्धिः अभवत्, येन पुनः चिन्ता उत्पन्ना यत् अमेरिकी-अर्थव्यवस्था मन्दतायाः मध्ये स्खलितुं शक्नोति, येन मध्यपूर्वे।अमेरिकादेशस्य तैलस्य २ % न्यूनता अभवत् ।

तेलस्य मूल्यं पूर्वं वर्धितम् यतोहि तेहराननगरे हमास-सङ्घस्य नेतारस्य हत्यायाः अनन्तरं इजरायल्-इरान्-देशयोः प्रत्यक्षं संघर्षः भविष्यति इति मार्केट् चिन्तितः आसीत् सीसीटीवी-न्यूज-पत्रिकायाः ​​अनुसारं विषये परिचिताः जनाः अवदन् यत् हमास-सङ्घः युद्धविराम-सम्झौतानां वार्ता अनिश्चितकालं यावत् स्थगितवान् अस्ति, यत् भविष्यति मध्यपूर्वे तैलस्य आपूर्तिं प्रति जोखिमान् आनयन्ति .


मध्यपूर्वे तनावेन प्रभावितः अमेरिकीतैलस्य मूल्यं प्रति बैरल् ७९ अमेरिकीडॉलर् इत्येव यावत् वर्धितम्, ततः न्यूनम् अभवत् ।

अगस्तमासस्य अमेरिकीप्राकृतिकगैसस्य वायदा ३.३४% न्यूनतां प्राप्य प्रतिलक्षं ब्रिटिश-ताप-एककेषु १.९६८० डॉलरं यावत् बन्दं जातम् । परन्तु निवेशकाः आपूर्तिजोखिमस्य विषये चिन्तिताः सन्ति, यूरोपीयप्राकृतिकवायुवायदाः च स्वलाभान् विस्तारयित्वा वर्षस्य कृते नूतनसमापनस्य उच्चतमं स्तरं प्राप्तवन्तः । यूरोपीय बेन्चमार्क टीटीएफ डच् प्राकृतिकगैसस्य वायदा ५.३५% वर्धमानं ३६.९०० यूरो/मेगावाटघण्टां यावत् अभवत् । ICE ब्रिटिश प्राकृतिकगैसस्य वायदा ३.२३% वर्धमानं ९२.८७० पेन्स्/किलोकैलोरी अभवत् ।

अमेरिकी-डॉलर-सूचकाङ्कः ०.२% अधिकं वर्धितः, जापानी-येन्-रूप्यकाणां मूल्यं च एकदा १४९ तः उपरि वर्धितम्, सार्धचतुर्मासेषु सर्वोच्चस्तरं प्राप्तवान् ।

अमेरिकी-डॉलर-सूचकाङ्कः DXY, यः षट् प्रमुखमुद्राणां टोकरीं मापयति, सः ०.२३% वर्धमानः १०४.३३९ अंकाः अभवत्, यत्र दिवसान्तर्गतव्यापारपरिधिः १०३.८६३-१०४.४४७ अंकाः अभवत्

ब्लूमबर्ग् अमेरिकी डॉलर सूचकाङ्कः ०.३४% वर्धमानः १,२५७.९८ अंकाः अभवत्, यत्र दिवसान्तर्गतव्यापारपरिधिः १,२५१.८०-१,२५८.८३ अंकाः अभवत् ।

आईएनजी-संस्थायाः वैश्विकविपण्यप्रमुखः क्रिस टर्नरः अवदत् यत् यदि फेडरल् रिजर्व् व्याजदरेषु कटौतीं कर्तुं सज्जः अस्ति चेदपि विश्वस्य अन्येषु भागेषु भूराजनीतिकतनावः आर्थिकमन्दता च डॉलरस्य समर्थनं कुर्वन्ति, यत् निवेशकानां कृते पारम्परिकं "सुरक्षितं स्थानं" अस्ति तनावपूर्णक्षणेषु ।

अधिकांशः अ-अमेरिका-मुद्राः पतिताः, यूरो-पाउण्ड्-योः मूल्यं चतुःसप्ताहस्य न्यूनतमं स्तरं प्राप्तम् ।अमेरिकी-डॉलरस्य विरुद्धं यूरो-रूप्यकाणां मूल्यं ०.३१% न्यूनता, अमेरिकी-डॉलरस्य विरुद्धं पाउण्ड्-रूप्यकाणां मूल्यं १% न्यूनता अभवत् फ्रैङ्क् ।

अपतटीय आरएमबी (सीएनएच) अमेरिकी डॉलरस्य विरुद्धं २३७ अंकैः पतितः ७.२५१३ युआन् यावत् अभवत्, तथा च सत्रस्य कालखण्डे समग्रव्यापारस्य मात्रा ७.२१०१-७.२५८३ युआन् इत्यस्य परिधिमध्ये आसीत्

एशियायाः मुद्रासु डॉलरस्य मूल्यं येनस्य विरुद्धं ०.४३% न्यूनीकृत्य १४९.३४ येन् यावत् अभवत्, यत् मार्चमासस्य मध्यभागात् सर्वोच्चस्तरः अस्ति, अन्तर्दिवसव्यापारपरिधिः १५०.८९-१४८.५१ येन् यावत् अभवत् यूरो-रूप्यकाणां मूल्यं येन-रूप्यकाणां विरुद्धं ०.७२% न्यूनता १६१.१९ येन-रूप्यकाणां भवति;

मध्यपूर्वे भूराजनैतिकसङ्घर्षाः यथा यथा वर्धन्ते स्म तथा तथा इजरायलस्य सम्पत्तिः क्षीणतां प्राप्तवती, एप्रिलमासात् परं प्रथमवारं इजरायलस्य शेकेल् डॉलरस्य मूल्यं ३.८ तः न्यूनं जातम्

अधिकांशः प्रमुखः क्रिप्टोमुद्राः पतिताः । बृहत्तमः मार्केट् कैपिटलाइजेशन-नेता बिटकॉइनः ०.८८% न्यूनीभूतः ६५,११०.०० अमेरिकी-डॉलर् यावत् अभवत्, ०१:४६ बीजिंग-समये ६२,६१५.०० अमेरिकी-डॉलर्-इत्यस्य ताजगीदिवसस्य न्यूनतमं स्तरं प्राप्तवान् । द्वितीयः बृहत्तमः एथेरियमः ३.१४% न्यूनः भूत्वा ३,१८८.५० अमेरिकीडॉलर् यावत् अभवत्, अपि च ०२:४२ वादने दैनिकं न्यूनतमं ३,०९६.५० अमेरिकीडॉलर् यावत् अभवत् ।


बिटकॉइनः पतितः, किञ्चित् पुनः उच्छ्रितस्य पूर्वं ६२,००० डॉलरं यावत् अभवत् ।

COMEX दिसम्बरस्य सुवर्णस्य वायदा 0.39% वर्धमानः $2,482.7 प्रति औंसः अभवत्, यत् अभिलेख उच्चतमस्य समीपे COMEX सितम्बरस्य रजतस्य वायदा विलम्बेन व्यापारे 1.77% न्यूनीभूतः $28.425 प्रति औंसः अभवत्।

अमेरिकी-शेयर-बजारस्य अगस्त-मासे उत्तमः आरम्भः अभवत् तथा च अमेरिकी-डॉलरस्य बलेन निवेशकाः यूरोपीय-अमेरिकन-सार्वभौम-बाण्ड्-पत्राणि प्रति गतवन्तः गुरुवासरे न्यूयॉर्कनगरे विलम्बेन व्यापारे स्पॉट् गोल्ड् ०.०५% न्यूनीकृत्य प्रति औंसं २,४४६.२६ डॉलरं यावत् अभवत्, अमेरिकी-आईएसएम-निर्माणसूचकाङ्कः च विमोचनानन्तरं दैनिकं उच्चतमं २,४६२.३४ डॉलरं प्राप्तवान् औद्योगिकधातुगुणयुक्ता स्पॉट् सिल्वर १.६७% न्यूनीभूय २८.५२३५ अमेरिकीडॉलर् प्रति औंसः अभवत् अमेरिकी डॉलर २९।

विश्लेषकाः अवदन् यत् यथा यथा मार्केट्-केन्द्रीकरणं अस्मिन् शुक्रवासरे विमोचनीयं अमेरिकी-गैर-कृषि-रोजगार-आँकडेषु गतं तथा तथा सत्रस्य पूर्वं सुवर्णस्य मूल्यानि सप्ताहद्वयस्य उच्चतमं स्तरं प्राप्तवन्तः, यत् सेप्टेम्बरमासे व्याजदरे कटौतीयाः अपेक्षायाः सुरक्षितस्थानानां च माङ्गल्याः कारणात् प्रेरितम् तदनन्तरं अमेरिकी-डॉलरस्य वृद्ध्या सुवर्णस्य मूल्येषु किञ्चित् न्यूनता न अभवत् ।


सुवर्णं $२,४४० मूल्ये समर्थनं प्राप्नोति

अधिकांशः औद्योगिकमूलधातुः लण्डन्नगरे न्यूनतया समाप्तः । आर्थिकसूचकः "डॉ.ताम्र" १.८६% अधिकं न्यूनीभूय प्रतिटनं ९,०५२ अमेरिकीडॉलर् अभवत् । लुन् एल्युमिनियमः ६ डॉलरं यावत्, २,२९६ डॉलर/टन इति मूल्येन बन्दः अभवत् । लुन् जिङ्क् १.१९% अधिकं वर्धमानं प्रतिटनं २,७०७ अमेरिकीडॉलर् यावत् अभवत् । लण्डन्-नगरस्य सीसः १.०५% अधिकं न्यूनः भूत्वा २०६२ अमेरिकी-डॉलर्/टनः अभवत् । लुन्नी प्रायः १.९४% न्यूनीकृत्य प्रतिटनं १६,२८२ अमेरिकीडॉलर् अभवत् । लुन्क्सी प्रतिटनं २९,८९४ डॉलरं यावत् १६२ डॉलरं न्यूनीकृतवान् ।