समाचारं

एप्पल् इत्यस्य नवीनतमः वित्तीयप्रतिवेदनः : बृहत्तरस्य चीनस्य राजस्वस्य न्यूनता, एआइ-मध्ये निवेशः निरन्तरं भवति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एप्पल् अद्य वित्तवर्षस्य २०२४ तमस्य वर्षस्य तृतीयत्रिमासिकपरिणामान् प्रकाशितवान्, यत्र कुलराजस्वं ८५.७८ अरब अमेरिकीडॉलर् अभवत्, यत् प्रतिशेयरं क्षीणं अर्जनं १.४० अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे ११% वृद्धिः अभवत्इति

एप्पल्-कम्पन्योः ग्रेटर-चीन-देशे १४.७२८ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां राजस्वं जातम्, यत् गतवर्षस्य समानकालस्य तुलने प्रायः ७% न्यूनम् अभवत् । एप्पल्-कम्पन्योः मुख्यवित्तीयपदाधिकारी लुका मेस्ट्री इत्यनेन उक्तं यत् विनिमयदरस्य प्रभावं विहाय चीनीयविपण्ये विक्रयः ३% तः न्यूनः स्यात् इति

व्यावसायिकक्षेत्राणि दृष्ट्वा iPhone व्यावसायिकराजस्वं ३९.२९६ अरब अमेरिकीडॉलर् आसीत्, यत् गतवर्षस्य समानकालस्य (३९.६६९ अरब अमेरिकीडॉलर्) तुलने ०.९४% न्यूनता अभवत् ।

मैकव्यापारस्य राजस्वं ७.००९ अरब अमेरिकीडॉलर् आसीत्, यत् गतवर्षस्य समानकालस्य (६.८४ अरब अमेरिकीडॉलर्) तुलने २.४% वृद्धिः अभवत् ।

iPad-व्यापारस्य राजस्वं ७.१६२ अरब अमेरिकी-डॉलर् आसीत्, यत् गतवर्षस्य समानकालस्य (५.७९१ अब्ज-अमेरिकीय-डॉलर्) तुलने २३.७% वृद्धिः अभवत् ।

धारणीय, स्मार्ट होम तथा तत्सम्बद्धसामग्रीव्यापारात् राजस्वं ८.०९७ अरब अमेरिकीडॉलर् आसीत्, यत् गतवर्षस्य समानकालस्य (८.२८४ अरब अमेरिकीडॉलर्) तुलने २.३% न्यूनता अभवत्

सेवाव्यापारराजस्वं २४.२१३ अरब अमेरिकीडॉलर् आसीत्, यत् गतवर्षस्य समानकालस्य (२१.२१३ अरब अमेरिकीडॉलर्) तुलने १४.१% वृद्धिः अभवत् ।

एप्पल्-सङ्घस्य मुख्यकार्यकारी टिम कुक् इत्यनेन उक्तं यत् कृत्रिमबुद्धिप्रौद्योगिक्यां महत्त्वपूर्णं निवेशं निरन्तरं करिष्यति, कृत्रिमबुद्धिः च जनानां कृते नूतनानि आईफोनानि क्रेतुं अन्यत् कारणं प्रददाति।