समाचारं

यिबाओ पे इत्यस्य संस्थापकः मुख्यकार्यकारी च ताङ्ग बिन् : निजी उद्यमाः सक्रियरूपेण नूतनविकासप्रतिमानस्य एकीकरणं कुर्वन्तु तथा च वास्तविक अर्थव्यवस्थायाः डिजिटल अर्थव्यवस्थायाः च गहनं एकीकरणं प्रवर्धयन्तु।

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


यिबाओ पे इत्यस्य संस्थापकः मुख्यकार्यकारी च ताङ्ग बिन्

पाठ/फू ले

चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे चीनस्य भविष्यस्य विकासस्य भव्यं खाका आकृष्य निगमवृद्धेः अपूर्वावकाशाः प्रदत्ताः।

यिपाय पे इत्यस्य संस्थापकः मुख्यकार्यकारी च ताङ्ग बिन् चाइना टाइम्स् इत्यस्य संवाददात्रे अवदत् यत् पूर्णसत्रस्य निर्णयेन देशस्य समग्रविकासस्य विषये दलस्य गहनदृष्टिः दूरदर्शिता च प्रदर्शिता। नूतनयुगस्य यात्रायां प्रौद्योगिकी-नवीनीकरणं, औद्योगिक-उन्नयनं, हरित-विकासः च इत्यादिषु अनेकक्षेत्रेषु सुधार-उपायैः उद्यमानाम् कृते विस्तृत-विकास-स्थानं निःसंदेहं निर्मितम् |.

सः अवदत् यत् पूर्णसत्रे "व्यापकनवीनीकरणस्य समर्थनार्थं प्रणालीं तन्त्रं च निर्माय" परिनियोजितम्, येन यिपेयस्य संकल्पः अधिकं सुदृढः अभवत् यत् सः अनुसन्धानविकासयोः निवेशं निरन्तरं वर्धयति तथा च भुगतानप्रौद्योगिक्याः सुरक्षां, सुविधां, बुद्धिमत्तां च सुधारयति।

उच्चगुणवत्तायुक्तस्य आर्थिकविकासस्य अग्रे कथं प्रवर्तनं करणीयम् ? सः मन्यते यत् सर्वप्रथमं पूर्णसत्रे नूतनविकासप्रतिमानस्य निर्माणं त्वरितुं, उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनार्थं च प्रयत्नः प्रस्तावितः, यत् आर्थिकविकासस्य नियमानाम् गहनग्रहणम् अस्ति। एकतः निजी उद्यमानाम् नूतनविकासप्रतिमानस्य सक्रियरूपेण एकीकरणस्य आवश्यकता वर्तते, तेषां न केवलं घरेलुविपण्ये सघनरूपेण संवर्धनं करणीयम्, वास्तविक-अर्थव्यवस्थायाः अङ्कीय-अर्थव्यवस्थायाः च गहनं एकीकरणं प्रवर्तनीयं, वास्तविक-अर्थव्यवस्थायाः डिजिटल-परिवर्तने च सहायता करणीयम् | तथा नवीन उत्पादकता संवर्धनम्। अपरपक्षे, भुगतानकम्पनीभिः अन्तर्राष्ट्रीयविपण्यविस्तारार्थं, वैश्विकभुगतानक्षेत्रे प्रतिस्पर्धायां सहकार्ये च भागं ग्रहीतुं, चीनीयकम्पनीनां वैश्विकं उत्तमरीत्या गन्तुं साहाय्यं कर्तुं च स्वस्य प्रौद्योगिकीलाभानां अभिनवसेवानां च अवलम्बनं करणीयम् तदतिरिक्तं उच्चगुणवत्तायुक्तविकासस्य आवश्यकताः ग्राहकानाम् वर्धमानानाम् विविधानां आवश्यकतानां पूर्तये उद्यमानाम् आन्तरिकप्रबन्धनस्य निरन्तरं अनुकूलनं अपि प्रवर्धयन्ति।

द्वितीयं, पूर्णसत्रस्य विपण्यवातावरणं व्यावसायिकवातावरणं च सुधारयितुम् दृढनिश्चयेन विपण्यसंस्थानां जीवन्तं अधिकं उत्तेजितम् अस्ति। "द्वौ अचञ्चलौ" इति पुनः बलं दत्तं चेत् निजी उद्यमानाम् "आश्वासनं" प्राप्तम्, यत् निजी उद्यमानाम् अधिकं स्थिरं, निष्पक्षं, पारदर्शकं, पूर्वानुमानीयं च विकासवातावरणं प्रदाति उद्यमविकासस्य गतिं त्वरयितुं, नवीनतां वर्धयितुं, आर्थिकवृद्धौ अधिकं योगदानं दातुं च वयं एतस्य अनुकूलनीतिवातावरणस्य पूर्णतया उपयोगं करिष्यामः।

अन्ते सामाजिकविकासस्य दृष्ट्या पूर्णसत्रे जनानां आजीविकायाः ​​कल्याणस्य च विषये ध्यानं दत्तम्, सामाजिकनिष्पक्षता, न्यायः, साधारणसमृद्धिः च इति विषये बलं दत्तम्। निजी उद्यमाः जनकल्याणकारी उपक्रमेषु भागं गृह्णीयुः तथा च सेवाव्ययस्य न्यूनीकरणाय संसाधनविनियोगदक्षतायां सुधारं कर्तुं डिजिटलसाधनानाम् उपयोगं कुर्वन्तु, येन अधिकाः जनाः प्रौद्योगिक्याः आनयितसुविधायाः लाभस्य च आनन्दं लब्धुं शक्नुवन्ति।

सम्पादकः मेङ्ग जुन्लियन्