समाचारं

AnTuTu इत्यस्य जुलाईमासस्य प्रदर्शनक्रमाङ्कनं प्रकाशितं भवति, पुनः च vivo बृहत्तमः विजेता भवति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु सामरिकसमायोजनस्य कारणात् क्वालकॉम् इत्यस्य प्रमुखप्रोसेसराः न केवलं प्रमुखमोबाइलफोनेषु उपयुज्यन्ते, अपितु अधुना मध्यस्तरीयफोनेषु वितरिताः भवन्ति अतः वयं एण्ड्रॉयड् शिबिरस्य मॉडल् इत्यस्य प्रदर्शनसूचौ नाटकीयं परिवर्तनं द्रष्टुं शक्नुमः शीर्षप्रदर्शनक्रमाङ्कनं प्रायः प्रमुखफोनाः न भवन्ति।



यदि भवान् मां न विश्वसिति तर्हि AnTuTu द्वारा विमोचितं जुलाई-मासस्य Android-प्रदर्शन-क्रमाङ्कनं पश्यन्तु:

विजेता : रेड डेविल्स् गेमिंग फ़ोन 9SPro+

उपविजेता : वनप्लस् ऐस् 3 प्रो

द्वितीयः उपविजेता : Redmi K70 Extreme Edition

चतुर्णां दशपर्यन्तं क्रमाङ्कनं भवति : ROG 8 Pro, iQOO Neo9S Pro, vivo X100 Ultra, iQOO Neo9S Pro+, iQOO Neo9 Pro, vivo X100 Pro, vivo X100 ।

समग्रसूचिकातः न्याय्यं चेत्, Red Magic 9S Pro+ इत्यस्य चॅम्पियनशिपं जितुम् सामान्यम् अस्ति अन्ततः, एषः एकः व्यावसायिकः गेमिंग-फोनः अस्ति तथा च Qualcomm Snapdragon 8Gen 3 इत्यस्य ओवरक्लॉक्ड् संस्करणस्य उपयोगं करोति शेषं Dimensity 9300 श्रृङ्खला तथा Snapdragon 8Gen इति .



सूचीस्थानां मॉडल्-ब्राण्ड्-योः आधारेण विवो-श्रृङ्खला सर्वाधिकं विजेता अभवत्, यतः सूचीयां मुख्य-ब्राण्ड् + उप-ब्राण्ड्-तः कुलम् षट् मॉडल्-आदयः सन्ति किं रोचकं तत् अस्ति यत् केवलं ओप्पो श्रृङ्खलायाः OnePlus Ace 3 Pro मॉडल् एव सूचीयां आसीत्, मुख्यब्राण्ड् इत्यस्य सर्वे मॉडल् अपि सूचीयां नासीत् सूची, मुख्यब्राण्डस्य सर्वे मॉडल् च शीर्षदशभ्यः बहिः आसन् । किं अप्रत्याशितम् अस्ति यत् Honor इत्यस्य कोऽपि मॉडलः सूचीयां नास्ति । अवश्यं, एषा सूची केवलं सन्दर्भः एव, तथा च प्रत्येकस्य आदर्शस्य वास्तविकं कार्यप्रदर्शनं दैनन्दिनप्रदर्शनस्य उपरि निर्भरं भवति तथापि सूचीयां समाविष्टानां आदर्शानां प्रदर्शनं दुष्टं न भविष्यति, ते च प्रथमे स्तरे एव भवितुमर्हन्ति वर्तमान एण्ड्रॉयड् शिबिरस्य। ये मित्राणि क्रीडां कर्तुं रोचन्ते ते एतस्याः सूचीयाः आधारेण चयनं कर्तुं शक्नुवन्ति।



अवश्यं, अस्मिन् सूचौ अपि केचन घटनाः सन्ति ये दुर्बोधाः भवेयुः उदाहरणार्थं: vivo X100 श्रृङ्खलाया: मॉडल् द्वयोः अपि सूचीयां अस्ति, परन्तु vivo X100s इति सूचीयां नास्ति भवद्भिः अवश्यमेव ज्ञातव्यं यत् पूर्वं Dimensity 9300 अस्ति तथा च उत्तरं Dimensity अस्ति ज ९३००+ । तदतिरिक्तं, iQOO इत्यस्य मॉडल् प्रदर्शन अनुकूलनं सामान्यतया vivo इत्यस्य अपेक्षया उत्तमं भवति ।