समाचारं

मेटा सम्मेलन आह्वानम् : भविष्यं “AI, AI, AI” अस्ति!

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मेटा इत्यनेन रात्रौ एव प्रभावशालिनः परिणामाः प्रकाशिताः, यत्र Q2 राजस्वं, अर्जनं च अपेक्षितापेक्षया अधिकम् आसीत्

अर्जनस्य आह्वानस्य समये मुख्यवित्तीयपदाधिकारी सुसान ली इत्यनेन निवेशकानां कृते पुनः उक्तं यत् कृत्रिमबुद्धौ हाले निवेशानां वित्तीयप्रतिफलं "दीर्घकालं यावत् अनुभूयते" इति।

सीईओ जुकरबर्ग् इत्यनेन व्याख्यातं यत् कम्पनी एआइ-अन्तर्गत-संरचनायां अरब-अरब-रूप्यकाणां निवेशं कुर्वती अस्ति यद्यपि एतेषु निवेशेषु अल्पकालीनरूपेण प्रतिफलं प्राप्तुं कठिनं भवति तथापि अग्रिमनियोजनं महत्त्वपूर्णम् अस्ति।

तदतिरिक्तं मेटा इत्यनेन Llama 4 इत्यस्य नूतनप्रगतेः अपि उल्लेखः कृतः, AI driving advertising business...

आगामिवर्षे लामा ४ इत्यस्य प्रारम्भः भवितुं शक्नोति

जुकरबर्ग् इत्यनेन उक्तं यत् मेटा इत्यनेन लामा ४ इत्यस्य प्रशिक्षणं आरब्धम् अस्ति तथा च "उद्योगे सर्वाधिकं उन्नतं मॉडल्" इति लक्ष्यं कृत्वा आगामिवर्षे तस्य प्रारम्भस्य योजना अस्ति । ज्ञातव्यं यत् लामा ४ मॉडल् इत्यस्य प्रशिक्षणार्थं आवश्यका कम्प्यूटिंग् शक्तिः ३.१ इत्यस्य १० गुणा भविष्यति ।

Llama 3.1 इत्यस्य बृहत्तमस्य संस्करणस्य 405 अरब पैरामीटर्स् सन्ति तथा च प्रशिक्षणार्थं Nvidia इत्यस्य उच्चमूल्यानां H100 GPU इत्यस्य 16,000 तः अधिकानां उपयोगः भवति । एनवीडिया चिप्स् इत्यस्य मूल्यात् न्याय्यं चेत् अनुमानं कर्तुं शक्यते यत् व्ययः लक्षशः डॉलरं यावत् भविष्यति ।

मेटा एआइ वर्षस्य अन्ते यावत् "सर्वतोऽपि प्रयुक्तः कृत्रिमबुद्धिसहायकः" भवितुम् अर्हति, परन्तु लाभप्रदः भवितुं कतिपयवर्षेभ्यः समयः स्यात्

मेटा इत्यनेन फेसबुक्, इन्स्टाग्राम, व्हाट्सएप् इत्यत्र एकीकृतस्य कम्पनीयाः आर्टिफिशियल इन्टेलिजेन्स् सहायकस्य मेटा एआइ इत्यनेन सह कृता प्रगतिः अपि उद्धृता ।

जुकरबर्ग् इत्यनेन उक्तं यत् मेटा एआइ माइक्रोसॉफ्ट-समर्थित ओपनएआइ तथा गूगलस्य उत्पादैः सह तुलनीयः अस्ति तथा च स्वलक्ष्यं प्राप्तुं मार्गे अस्ति,अर्थात् अस्य वर्षस्य अन्ते यावत् “अत्यन्तं प्रयुक्तः कृत्रिमबुद्धिसहायकः” भविष्यति ।

तथापि मेटा एआइ-इत्यस्य लाभप्रदत्वात् पूर्वं किञ्चित् समयः भवितुं शक्नोति, जुकरबर्ग् विश्लेषकान् कथयति यत् "कतिपयवर्षेभ्यः" लाभप्रदः न भविष्यति इति अपेक्षां न करोति ।

तदतिरिक्तं जुलैमासस्य आरम्भे थ्रेड्स् इत्यस्य मासिकसक्रियप्रयोक्तृणां संख्या १७५ मिलियनं यावत् अभवत्, अधुना २० कोटिपर्यन्तं गन्तुं प्रवृत्ता अस्ति, यदा तु युवानां मध्ये फेसबुकस्य उपयोगः पुनः वर्धमानः अस्ति

एआइ विज्ञापनव्यापारं सशक्तं करोति

मेटा इत्यनेन उक्तं यत् एआइ निवेशः स्वस्य विज्ञापनव्यापारे महत्त्वपूर्णं प्रवर्धनं आनयिष्यति एआइ अनुकूलितविज्ञापनेन न केवलं विज्ञापनप्रभावशीलतायां सुधारः भवति, अपितु सहभागिता वर्धयितुं उपयोक्तृअनुभवं च सुधारयितुम् सामग्रीसिफारिशयन्त्रे सुधारः भवति।

द्वितीयत्रिमासे मेटा-संस्थायाः विज्ञापन-आयः ३८.३३ अरब-डॉलर्-रूप्यकाणि अभवत्, यत् विश्लेषकाणां अपेक्षां पराजयति, प्रतिविज्ञापनस्य औसतमूल्यं अधिकं, तस्य एप्स्-मध्ये अधिकविज्ञापन-छापः च अभवत्

मेटा इत्यनेन उक्तं यत् एआइ इत्यस्मिन् निवेशेन विज्ञापनदातृभ्यः तस्य विज्ञापनव्यापारस्य च लाभः भविष्यति, यः मेटा इत्यस्य मूलराजस्वस्रोतः अस्ति।

एआइ इत्यस्य भविष्ये शर्तं स्थापयतु

मुख्यकार्यकारी जुकरबर्ग् इत्यनेन उक्तं यत् एनवीडिया चिप्स् क्रयणं सहितं एआइ आधारभूतसंरचनायां कम्पनी अरब-अरब-रूप्यकाणां निवेशं कुर्वती अस्ति । यद्यपि एतेषां निवेशानां कृते अल्पकालीनरूपेण प्रतिफलं प्राप्तुं कठिनं भवति तथापि जुकरबर्ग् इत्यस्य मतं यत् "मूलसंरचनानिर्माणे पश्चात्तापस्य जोखिमं न कृत्वा पूर्वमेव सज्जतां कर्तुं श्रेयस्करम्" इति

एआइ निवेशानां वित्तीयप्रतिफलं दीर्घकालं यावत् साकारं भविष्यति इति सीएफओ सुसान ली इत्यनेन बोधितम्। कम्पनी पूर्णवर्षस्य पूंजीव्ययस्य पूर्वानुमानस्य निम्नतमं भागं ३७ अरब अमेरिकीडॉलर् यावत् वर्धितवती, २०२५ तमे वर्षे पूंजीव्ययस्य महती वृद्धिः भविष्यति इति अपेक्षा अस्ति

यद्यपि एआइ निवेशः अल्पकालीनरूपेण लाभं प्रभावितं कर्तुं शक्नोति तथापि निवेशकाः मेटा-संभावनायाः विषये आशावादीः एव तिष्ठन्ति । वित्तीयप्रतिवेदनस्य अनन्तरं मेटा इत्यस्य शेयरमूल्यं घण्टानां अनन्तरं ७% वर्धमानं ५०८ डॉलरं यावत् अभवत् ।